Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / (1.1)
yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu // (1.2)
indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām / (2.1)
vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // (2.2)
he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / (3.1)
tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / (3.2)
śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / (3.3)
tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam // (3.4)
sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / (4.1)
anekarasapūrṇeyaṃ kriyate rasamañjarī // (4.2)
harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / (5.1)
sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // (5.2)
śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / (6.1)
tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // (6.2)
tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / (7.1)
ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // (7.2)
yo na vetti kṛpārāśiṃ rasahariharātmakam / (8.1)
vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // (8.2)
gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / (9.1)
sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // (9.2)
vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / (10.1)
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // (10.2)
mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / (11.1)
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // (11.2)
sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / (12.1)
etallakṣaṇasaṃyukto rasavidyāgururbhavet // (12.2)
śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / (13.1)
nirālasyaḥ svadharmajño devyārādhanatatparaḥ // (13.2)
śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / (14.1)
etāni rasanāmāni tathānyāni śive yathā // (14.2)
antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / (15.1)
śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // (15.2)
doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / (16.1)
sākṣādamṛtam evaiṣa doṣayukto raso viṣam // (16.2)
nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / (17.1)
malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // (17.2)
jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / (18.1)
mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // (18.2)
athātaḥ sampravakṣyāmi pāradasya ca śodhanam / (19.1)
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // (19.2)
pañcāśat pañcaviṃśadvā daśa pañcaikameva vā / (20.1)
palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // (20.2)
palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / (21.1)PROC
dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // (21.2)
iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / (22.1)PROC
mardayettaṃ tathā khalve jambīrotthadravairdinam // (22.2)
kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / (23.1)
viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // (23.2)
rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / (24.1)
cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī // (24.2)
kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / (25.1)
pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // (25.2)
sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / (26.1)
jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // (26.2)
suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / (27.1)PROC
uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // (27.2)
rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / (28.1)
jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // (28.2)
punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (29.1)
yuktaṃ sarvasya sūtasya taptakhalve vimardanam // (29.2)
ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / (30.1)
tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // (30.2)
kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / (31.1)PROC
pātayetpātanāyantre samyak śuddho bhavedrasaḥ // (31.2)
śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ / (32.1)PROC
karkoṭīmusalīkanyādravaṃ dattvā vimardayet // (32.2)
dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / (33.1)
athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // (33.2)PROC
jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / (34.1)
ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // (34.2)
kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / (35.1)
vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // (35.2)
sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / (36.1)
alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // (36.2)
saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / (37.1)
dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // (37.2)

0 secs.