Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
athātaḥ sampravakṣyāmi rasajāraṇamuttamam / (1.1)
athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // (1.2)
brahmahā sa durācārī mama drohī maheśvari / (2.1)
tasmātsarvaprayatnena jāritaṃ mārayedrasam // (2.2)
prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / (3.1)
saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // (3.2)
rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / (4.1)
samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // (4.2)
bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / (5.1)
āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // (5.2)
evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / (6.1)
samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // (6.2)
rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / (7.1)
piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // (7.2)
athavā biḍayogena śikhipittena lepitam / (8.1)
caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // (8.2)
nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / (9.1)
puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // (9.2)
svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / (10.1)
anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / (10.2)
dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // (10.3)
dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / (11.1)PROC
kanyānīreṇa saṃmardya dinamekaṃ nirantaram // (11.2)
ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / (12.1)
bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // (12.2)PROC
karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / (13.1)
bhasma tadyogavāhi syātsarvakarmasu yojayet // (13.2)
śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / (14.1)PROC
puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // (14.2)
pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / (15.1)
ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // (15.2)
palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / (16.1)PROC
vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // (16.2)
bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / (17.1)
viracya kavacīyantraṃ vālukābhiḥ prapūrayet // (17.2)
jāyate rasasindūraṃ taruṇāruṇasannibham / (18.1)
anupānaviśeṣeṇa karoti vividhān guṇān // (18.2)
gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / (19.1)PROC
pācito vālukāyantre raktaṃ bhasma prajāyate // (19.2)
sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / (20.1)PROC
gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // (20.2)
sthāpayedvālukāyantre kācakūpyāṃ vipācayet / (21.1)
andhamūṣāgataṃ vātha vālukāyantrake dinam // (21.2)
pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / (22.1)
pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // (22.2)PROC
navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / (23.1)
nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // (23.2)
mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / (24.1)
saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet // (24.2)
sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / (25.1)
pūrayet sikatāpurair galaṃ matimān bhiṣak // (25.2)
niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / (26.1)
prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // (26.2)
sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / (27.1)
adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // (27.2)
gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / (28.1)PROC
yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // (28.2)
ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / (29.1)
sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / (29.2)
adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // (29.3)
bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya / (30.1)PROC
saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // (30.2)
saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / (31.1)
kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // (31.2)
bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / (32.1)
nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // (32.2)
pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / (33.1)PROC
tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // (33.2)
dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / (34.1)
pācayed vālukāyantre kramavṛddhāgninā dinam / (34.2)
āraktaṃ jāyate bhasma sarvayogeṣu yojayet // (34.3)
aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / (35.1)PROC
rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // (35.2)
pācayedrasasindūraṃ jāyate'ruṇasannibham / (36.1)
śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // (36.2)
idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / (37.1)
vināpi svarṇarājena munibhiḥ parikīrtitam // (37.2)
ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / (38.1)PROC
mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // (38.2)
dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / (39.1)
khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // (39.2)PROC
bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / (40.1)
haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // (40.2)
dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet / (41.1)
mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // (41.2)
kalkādiveṣṭitaṃ kṛtvā upadaṃśake / (42.1)
piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / (42.2)PROC
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // (42.3)
tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / (43.1)
etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // (43.2)
meghanādavacāhiṅgulaśunair mardayed rasam / (44.1)
naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // (44.2)
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / (45.1)
ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // (45.2)
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / (46.1)
jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // (46.2)
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / (47.1)
lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // (47.2)
mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / (48.1)
kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // (48.2)
gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / (49.1)
ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // (49.2)
mārito dehasiddhyarthaṃ mūrchito vyādhighātane / (50.1)
rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / (50.2)
baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // (50.3)
akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / (51.1)
sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // (51.2)
kajjalābho yadā sūto vihāya ghanacāpalam / (52.1)
dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // (52.2)
ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / (53.1)
yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // (53.2)
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (54.1)
tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // (54.2)
bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / (55.1)
punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // (55.2)
rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / (56.1)
sevito'sau sadā dehe roganāśāya kalpate // (56.2)
kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam / (57.1)
kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām // (57.2)
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / (58.1)
hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // (58.2)
śākaṃ punarnavāyāstu meghanādaṃ ca cillikām / (59.1)
saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // (59.2)
abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / (60.1)
rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // (60.2)
buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / (61.1)
vardhante sarva evaite rasasevāvidhau nṛṇām // (61.2)
yasya rogasya yo yogastenaiva saha yojayet / (62.1)
rasendro harate rogānnarakuñjaravājinām // (62.2)

0 secs.