Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / (1.1)
kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // (1.2)
kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / (2.1)
kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // (2.2)
ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / (3.1)
tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // (3.2)
śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / (4.1)
kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // (4.2)
dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / (5.1)
caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // (5.2)
rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (6.1)
vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // (6.2)
aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / (7.1)
rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // (7.2)
sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (8.1)PROC
tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // (8.2)
bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / (9.1)
tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // (9.2)
gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / (10.1)PROC
tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // (10.2)
ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / (11.1)PROC
ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet // (11.2)
tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / (12.1)
śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / (12.2)
agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // (12.3)
arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (13.1)PROC
gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // (13.2)
tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // (14.0)
tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / (15.1)
agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // (15.2)
śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / (16.1)
puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // (16.2)
vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / (17.1)
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (17.2)
rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / (18.1)
trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // (18.2)
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (19.1)
strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // (19.2)
vipro rasāyane proktaḥ kṣatriyo roganāśane / (20.1)
vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // (20.2)
strī tu striye pradātavyā klībe klībaṃ tathaiva ca / (21.1)
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // (21.2)
pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / (22.1)
rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // (22.2)
vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / (23.1)PROC
saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // (23.2)
vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / (24.1)PROC
ahorātrātsamuddhṛtya hayamūtreṇa secayet / (24.2)
vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // (24.3)
trivarṣārūḍhakārpāsamūlam ādāya peṣayet / (25.1)PROC
trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // (25.2)
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (26.1)
evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // (26.2)
kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / (27.1)PROC
triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // (27.2)
triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / (28.1)PROC
matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (28.2)
pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / (29.1)
bhasmībhavati tadbhuktaṃ vajravatkurute tanum // (29.2)
āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / (30.1)
rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // (30.2)
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (31.1)
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (31.2)
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / (32.1)
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (32.2)
vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / (33.1)PROC
hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // (33.2)
āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / (34.1)
dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (34.2)
vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā / (35.1)
māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // (35.2)
śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / (36.1)
pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / (36.2)
dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // (36.3)
phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / (37.1)
caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // (37.2)
tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / (38.1)
aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // (38.2)
ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / (39.1)
ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // (39.2)
pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / (40.1)PROC
trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // (40.2)
kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / (41.1)
taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // (41.2)
dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / (42.1)PROC
bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / (42.2)
bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // (42.3)
athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / (43.1)PROC
marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate // (43.2)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // (44.0)
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (45.1)
svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (45.2)
dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / (46.1)PROC
veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // (46.2)
kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / (47.1)
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // (47.2)
mriyate nāma sandehaḥ sarvarogeṣu yojayet / (48.1)
dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // (48.2)PROC
tadvatpunarnavānīraiḥ kāsamardarasais tathā / (49.1)
nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // (49.2)
dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / (50.1)
dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // (50.2)
trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ / (51.1)
mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // (51.2)
rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / (52.1)
dadhnā ghṛtena madhunā svacchayā sitayā tathā // (52.2)
ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / (53.1)
sarvarogaharaṃ vyoma jāyate yogavāhakam // (53.2)
kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / (54.1)
vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // (54.2)
dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / (55.1)PROC
vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // (55.2)
śatadhā puṭitaṃ bhasma jāyate padmarāgavat / (56.1)
niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // (56.2)
niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / (57.1)
kurute nāśayenmṛtyuṃ jarārogakadambakam // (57.2)
bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / (58.1)PROC
rambhāsūraṇajair nīrair mūlakotthaiśca melayet // (58.2)
turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ / (59.1)
mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // (59.2)
kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / (60.1)
sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // (60.2)
agastipuṣpaniryāsamarditaṃ sūraṇodare / (61.1)PROC
goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // (61.2)
guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā / (62.1)PROC
ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam // (62.2)
etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / (63.1)
kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // (63.2)
pāṣāṇamṛttikādīni sarvalohagatāni ca / (64.1)
anyāni yānyasādhyāni vyomasattvasya kā kathā // (64.2)
yadoparasabhāvo'sti rase tatsattvayojanam / (65.1)
kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // (65.2)
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / (66.1)
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam // (66.2)
malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / (67.1)
āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // (67.2)
muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / (68.1)
naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // (68.2)
aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / (69.1)
vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (69.2)
śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / (70.1)
cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // (70.2)
tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / (71.1)
saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // (71.2)
palamekaṃ śuddhatālaṃ kaumārīrasamarditam / (72.1)PROC
śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // (72.2)
svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / (73.1)
galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // (73.2)
agastipatratoyena bhāvitā saptavārakam / (74.1)PROC
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (74.2)
kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / (75.1)
bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // (75.2)
nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / (76.1)PROC
dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // (76.2)
otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / (77.1)PROC
trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // (77.2)
tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / (78.1)
lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // (78.2)
jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / (79.1)PROC
rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // (79.2)
sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / (80.1)PROC
kṛtvā tadāyase pātre lohadarvyātha cālayet // (80.2)
sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / (81.1)
subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // (81.2)
mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / (82.1)PROC
ūrubūkasya tailena tataḥ kāryā sucakrikā // (82.2)
śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / (83.1)
sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // (83.2)
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (84.1)
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (84.2)
sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (85.0)PROC
kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / (86.1)
pittāpasmāraśamanaṃ rasavad guṇakārakam // (86.2)
lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / (87.1)PROC
amlavargayute cādau dinam ardhaṃ vibhāvayet // (87.2)
taddravair dolakāyantre divasaṃ pācayet sudhīḥ / (88.1)
kāntapāṣāṇaśuddhau tu rasakarma samācaret // (88.2)
pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / (89.1)
sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // (89.2)
pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / (90.1)
rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // (90.2)
varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / (91.1)PROC
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // (91.2)
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (92.1)
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (92.2)
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (93.1)PROC
saptavāraṃ prayatnena śuddhimāyāti niścitam // (93.2)
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (94.1)
mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // (94.2)
godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / (95.1)PROC
dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // (95.2)
śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / (96.1)
kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // (96.2)
sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / (97.1)
ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // (97.2)
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (98.1)
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // (98.2)
puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / (99.1)
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // (99.2)
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / (100.1)
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (100.2)PROC
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // (100.3)
muktāvidrumavajrendravaidūryasphaṭikādikam // (101.0)
maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / (102.1)
cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // (102.2)

0 secs.