Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / (1.1)
kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // (1.2)
vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam / (2.1)
śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī // (2.2)
hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / (3.1)
ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // (3.2)
kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / (4.1)
mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // (4.2)
citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet / (5.1)
vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // (5.2)
śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / (6.1)
ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // (6.2)
markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / (7.1)
kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // (7.2)
puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / (8.1)
hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // (8.2)
cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / (9.1)
brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // (9.2)
vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / (10.1)
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / (10.2)
vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // (10.3)
samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / (11.1)
yojayet sarvarogeṣu na vikāraṃ karoti hi // (11.2)
viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / (12.1)
tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // (12.2)
śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / (13.1)
prayogeṣu prayuñjīta bhāgamānena tadviṣam // (13.2)
viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // (14.0)
śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet / (15.1)
cāturmāsye hared rogān kuṣṭhalūtādikānapi // (15.2)
prathame sarṣapī mātrā dvitīye sarṣapadvayam / (16.1)
tṛtīye ca caturthe ca pañcame divase tathā // (16.2)
ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / (17.1)
saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet // (17.2)
kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / (18.1)
yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // (18.2)
vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / (19.1)
yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // (19.2)
aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / (20.1)
viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // (20.2)
dadedvai sarvarogeṣu mṛtāśini hitāśini / (21.1)
kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // (21.2)
brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / (22.1)
pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // (22.2)
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / (23.1)
aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // (23.2)
prathame vega udvego dvitīye vepathurbhavet / (24.1)
tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // (24.2)
phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / (25.1)
jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // (25.2)
viṣavegāṃśca vijñāya mantratantrair vināśayet / (26.1)
sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // (26.2)
sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // (27.0)
no preview (28.0)
vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // (29.2)
uttiṣṭhati savegena śikhābandhena dhārayet / (30.1)
trimantritena śaṃkhena dundubhir vādayed yadi // (30.2)
deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / (31.1)
viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / (31.2)
dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // (31.3)
goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / (32.1)
sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // (32.2)
tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / (33.1)
atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // (33.2)
na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / (34.1)
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // (34.2)

0 secs.