Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / (1.1)
vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // (1.2)
taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / (2.1)
taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // (2.2)
svarṇādilohaparyantaṃ śuddhirbhavati niścitam / (3.1)
śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // (3.2)
mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / (4.1)PROC
sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // (4.2)
śuddhasūtasamaṃ hema khalve kuryācca golakam / (5.1)PROC
adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // (5.2)
triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / (6.1)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (6.2)
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / (7.1)PROC
luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // (7.2)
rasasya bhasmanā vātha rasairvā lepayeddalam / (8.1)PROC
hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // (8.2)
saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / (9.1)
taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // (9.2)
agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / (10.1)
uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // (10.2)
anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / (11.1)
etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // (11.2)
galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / (12.1)PROC
yojayitvā samuddhṛtya nimbunīreṇa mardayet // (12.2)
tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / (13.1)
śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // (13.2)
evaṃ munipuṭairhema notthānaṃ labhate punaḥ / (14.1)
mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // (14.2)PROC
hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / (15.1)
kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam // (15.2)
vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / (16.1)
āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // (16.2)
kṣayonmādagadārtānāṃ śamanaṃ paramucyate / (17.1)
bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // (17.2)PROC
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (18.1)PROC
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // (18.2)
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / (19.1)
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // (19.2)
svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / (20.1)PROC
arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // (20.2)
puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / (21.1)
vidhāya piṣṭiṃ sūtena rajatasyātha melayet // (21.2)PROC
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (22.1)
dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // (22.2)
śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / (23.1)
dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / (23.2)
āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // (23.3)
na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (24.1)
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (24.2)
bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / (25.1)
aruciścittasantāpa ete doṣā viṣopamāḥ // (25.2)
tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / (26.1)
lavaṇair vajradugdhena tāmrapatraṃ vilepayet // (26.2)PROC
agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / (27.1)
snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // (27.2)
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (28.1)PROC
śudhyate nātra sandeho māraṇaṃ vāpyathocyate // (28.2)
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / (29.1)PROC
dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // (29.2)
samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / (30.1)
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // (30.2)
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / (31.1)
mriyate nātra sandehaḥ sarvayogeṣu yojayet // (31.2)
caturthāṃśena sūtena tāmrapatrāṇi lepayet / (32.1)PROC
amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // (32.2)
cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / (33.1)
bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // (33.2)
jambīrarasasampiṣṭaṃ rasagandhakalepitam / (34.1)PROC
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // (34.2)
tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // (35.0)
kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / (36.1)
nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // (36.2)
rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / (37.1)
tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam // (37.2)
nāgavaṅgau ca galitau ravidugdhena secayet / (38.1)PROC
trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // (38.2)
tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ / (39.1)PROC
sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // (39.2)
bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet / (40.1)PROC
tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // (40.2)
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (41.1)
praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // (41.2)
tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / (42.1)
puṭet punaḥ samuddhṛtya tenaiva parimardayet // (42.2)
evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / (43.1)
tārastho rañjano nāgo vātapittakaphāpahaḥ // (43.2)
grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / (44.1)
ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // (44.2)PROC
apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / (45.1)
sthūlāgrayā lohadarvyā śanaistad avacālayet // (45.2)
yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / (46.1)
tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // (46.2)
nūtanena śarāveṇa rodhayedantare bhiṣak / (47.1)
paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // (47.2)
vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / (48.1)PROC
śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // (48.2)
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / (49.1)
mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // (49.2)
triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / (50.1)PROC
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (50.2)
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (51.1)
evaṃ pralīyate doṣo girijo lohasambhavaḥ // (51.2)
śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / (52.1)PROC
dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // (52.2)
yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / (53.1)
ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // (53.2)
tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / (54.1)
rajastadvastragalitaṃ nīre tarati haṃsavat // (54.2)
tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / (55.1)
triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // (55.2)
dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / (56.1)PROC
kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / (56.2)
puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // (56.3)
kākodumbarikānīre lohapatrāṇi secayet / (57.1)PROC
taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // (57.2)
tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / (58.1)
kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // (58.2)
trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / (59.1)
evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // (59.2)
tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / (60.1)PROC
dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // (60.2)
lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / (61.1)
triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // (61.2)
lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / (62.1)PROC
matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // (62.2)
sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / (63.1)
yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet // (63.2)
gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / (64.1)PROC
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / (64.2)
ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // (64.3)
kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / (65.1)
vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham // (65.2)
āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / (66.1)
ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // (66.2)
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / (67.1)
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (67.2)
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (68.1)
tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // (68.2)
śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / (69.1)
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // (69.2)
dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / (70.1)
vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // (70.2)
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (71.1)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // (71.2)

0 secs.