Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / (1.1)
vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam // (1.2)
yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / (2.1)
sa rasaḥ procyate hyatra vyādhināśanahetave // (2.2)
muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / (3.1)
tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // (3.2)
yasya rogasya yo yogo munibhiḥ parikīrtitaḥ / (4.1)
tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // (4.2)
mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / (5.1)
tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // (5.2)
rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / (6.1)
tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // (6.2)
śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / (7.1)
mardayitvā vicūrṇyātha tenāpūrya varāṭikām // (7.2)
ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / (8.1)
mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // (8.2)
svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / (9.1)
ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // (9.2)
ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ / (10.1)
dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // (10.2)
kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / (11.1)
yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // (11.2)
mahārogāṣṭake kāse jvare śvāse'tisārake / (12.1)
poṭalīratnagarbho'yaṃ yogavāheṣu yojayet // (12.2)
syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / (13.1)
gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // (13.2)
sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / (14.1)
bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // (14.2)
mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ / (15.1)
guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // (15.2)
pippalīdaśakairvāpi madhunā lehayed budhaḥ / (16.1)
pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // (16.2)
dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / (17.1)
vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ // (17.2)
elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ / (18.1)
vṛntākatailabilvāni kāravellaṃ ca varjayet // (18.2)
striyaṃ parihared dūrāt kopaṃ cāpi parityajet / (19.1)
vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // (19.2)
kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / (20.1)
triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / (21.1)
bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // (21.2)
markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / (22.1)
dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // (22.2)
chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / (23.1)
chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut // (23.2)
malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / (24.1)
ato viśeṣato rakṣedyakṣmiṇo malaretasī // (24.2)
palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / (25.1)
māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // (25.2)
puṭellokeśvaro nāma lokanātho'yamuttamaḥ / (26.1)
jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // (26.2)
puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / (27.1)
ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // (27.2)
rasasya bhasmanā hema pādāṃśena prakalpayet / (28.1)
dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // (28.2)
varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / (29.1)
bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // (29.2)
śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / (30.1)
svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset // (30.2)
eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ / (31.1)
guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // (31.2)
khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / (32.1)
aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // (32.2)
maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / (33.1)
lavaṇaṃ varjayettatra śayītottānapādataḥ // (33.2)
ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet / (34.1)
pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // (34.2)
ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / (35.1)
ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // (35.2)
rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / (36.1)
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // (36.2)
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / (37.1)
varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // (37.2)
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / (38.1)
śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // (38.2)
raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / (39.1)
daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / (39.2)
saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // (39.3)
śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / (40.1)
pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // (40.2)
lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / (41.1)
parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // (41.2)
śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ / (42.1)
kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ // (42.2)
kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / (43.1)
ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // (43.2)
imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // (44.0)
kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet / (45.1)
ayaṃ ratnagirirnāma raso yogasya vāhakaḥ // (45.2)
tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / (46.1)
dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // (46.2)
pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / (47.1)
sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // (47.2)
mardayettena kalkena tāmrapātrodaraṃ lipet / (48.1)
aṅgulyardhapramāṇena pacettatsikatāhvaye // (48.2)
yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / (49.1)
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // (49.2)
śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / (50.1)
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / (50.2)
tridinair viṣamaṃ tīvramekadvitricaturthakam // (50.3)
rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / (51.1)
dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // (51.2)
ārdrakasya rasenātha dāpayedraktikādvayam / (52.1)
navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // (52.2)
śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / (53.1)
śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / (53.2)
śītabhañjīraso nāma sarvajvaravināśakaḥ // (53.3)
sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / (54.1)
sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // (54.2)
saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / (55.1)
pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // (55.2)
dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / (56.1)
rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // (56.2)
bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // (57.0)
bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / (58.1)
tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // (58.2)
bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet / (59.1)
vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // (59.2)
vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / (60.1)
svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // (60.2)
guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / (61.1)
jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // (61.2)
prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / (62.1)
bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam // (62.2)
sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / (63.1)
taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // (63.2)
jambīrakasya majjābhirārdrakasya rasairyutaḥ / (64.1)
mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // (64.2)
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam / (65.1)
viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // (65.2)
vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā / (66.1)
jvaramukto na seveta yāvanno balavānbhavet // (66.2)
śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // (67.0)
samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / (68.1)
pūrayetkupikāṃ tena mudrayitvā viśoṣayet // (68.2)
saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet / (69.1)
puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // (69.2)
gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / (70.1)
ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // (70.2)
gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā / (71.1)
maricaṃ pippalī caiva pratyekaṃ ca samānataḥ // (71.2)
eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / (72.1)
nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // (72.2)
dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / (73.1)
prāṇeśvaro raso nāma sannipātaprakopanut // (73.2)
śītajvare dāhapūrve gulme śūle tridoṣaje / (74.1)
vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // (74.2)
tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ / (75.1)
prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // (75.2)
śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / (76.1)
maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet // (76.2)
arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / (77.1)
śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // (77.2)
navajvare mahāghore vāte saṃgrahaṇīgade / (78.1)
navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet // (78.2)
śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / (79.1)
khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // (79.2)
pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / (80.1)
gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // (80.2)
sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / (81.1)
kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // (81.2)
mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / (82.1)
dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // (82.2)
tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / (83.1)
śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / (83.2)
guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // (83.3)
ghanasāreṇa yuktena candanena vilepayet // (84.0)
vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / (85.1)
śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // (85.2)
sannipāte mahāghore tridoṣe viṣamajvare / (86.1)
āmavāte vātaśūle gulme plīhni jalodare // (86.2)
śītapūrve dāhapūrve viṣame satatajvare / (87.1)
agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // (87.2)
mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // (88.0)
dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / (89.1)
jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // (89.2)
vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / (90.1)
jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // (90.2)
tāmragandharasaśvetaspandāmaricapūtanāḥ / (91.1)
samīnapittajaipālāstulyā ekatra marditāḥ // (91.2)
guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / (92.1)
jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ // (92.2)
bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / (93.1)
niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // (93.2)
ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ / (94.1)
pañcaguñjāmito bhakṣedārdrakasya rasena ca // (94.2)
apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / (95.1)
valkalairmardayitvā ca rasaṃ vastreṇa gālayet // (95.2)
tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / (96.1)
ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // (96.2)
tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / (97.1)
mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // (97.2)
saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / (98.1)
rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // (98.2)
madhūkasārajaladau reṇukā gugguluḥ śilā / (99.1)
cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // (99.2)
tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / (100.1)
ātape saptadhā tīvre mardayed ghaṭikādvayam // (100.2)
kaṭutrayakaṣāyeṇa kanakasya rasena ca / (101.1)
phalatrayakaṣāyeṇa munipuṣparasena ca // (101.2)
samudraphalanīreṇa vijayāvāriṇā tathā / (102.1)
citrakasya kaṣāyeṇa jvālāmukhyā rasena ca // (102.2)
pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet / (103.1)
sarvasya samabhāgena viṣeṇa paridhūpayet // (103.2)
dinaṃ vimardayitvātha rakṣayetkūpikāntare / (104.1)
guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // (104.2)
pradadyādrogiṇe tīvramohavismṛtiśāntaye / (105.1)
śastreṇa tālumāhatya mardayedārdranīrataḥ // (105.2)
nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / (106.1)
secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ // (106.2)
bhojanecchā yadā tasya jāyate rogiṇastadā / (107.1)
dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // (107.2)
pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / (108.1)
evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // (108.2)
sacandracandanarasollepanaṃ kuru śītalam / (109.1)
tūlikāmallikājātīpunnāgabakulāvṛtām // (109.2)
vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / (110.1)
hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ // (110.2)
pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / (111.1)
ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // (111.2)
puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / (112.1)
ebhiḥ prakāraistāpasya jāyate śamanaṃ param // (112.2)
varjayenmaithunaṃ tāvadyāvanno balavān bhavet / (113.1)
dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // (113.2)
dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / (114.1)
tattadrogānupānena sarvarogeṣu yojayet // (114.2)
ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ // (115.0)
sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / (116.1)
tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // (116.2)
trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / (117.1)
reṇukāmalakaṃ caiva pippalīmūlameva ca // (117.2)
eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / (118.1)
bhāvanā tatra dātavyā gajapippalikāmbunā // (118.2)
mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / (119.1)
śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // (119.2)
hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam / (120.1)
haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / (120.2)
pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām // (120.3)
na cānnapāne parihāramasti na śītavātādhvani maithune ca / (121.1)
yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // (121.2)
ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / (122.1)
kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam // (122.2)
devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / (123.1)
mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // (123.2)
rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / (124.1)
mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // (124.2)
unmattākhyaraso nāma sannipātanikṛntanaḥ / (125.1)
kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / (125.2)
sannipātārṇave magnaṃ yo'bhyuddharati dehinam // (125.3)
vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / (126.1)
rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // (126.2)
samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / (127.1)
bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ // (127.2)
dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / (128.1)
kapholvaṇe'tivāte ca apasmāre halīmake // (128.2)
śiroroge karṇaroge netraroge vidhānataḥ / (129.1)
dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // (129.2)
śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // (130.0)
catustulyā sitā yojyā matsyapittena bhāvayet / (131.1)
tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // (131.2)
dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / (132.1)
takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // (132.2)
hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // (133.0)
kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / (134.1)
mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // (134.2)
bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / (135.1)
agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // (135.2)
grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam / (136.1)
pathyaṃ madhurapākitvānna ca pittaprakopanam // (136.2)
sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // (137.0)
daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / (138.1)
catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // (138.2)
jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / (139.1)
tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // (139.2)
tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / (140.1)
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam // (140.2)
śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ / (141.1)
pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // (141.2)
rāmavāṇaraso nāma sarvarogapraṇāśakaḥ // (142.0)
mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / (143.1)
tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // (143.2)
dravaiḥ śālmalimūlotthair mardayet praharadvayam / (144.1)
caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / (144.2)
tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // (144.3)
śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / (145.1)
lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // (145.2)
cālayellohadaṇḍena hyavatārya vibhāvayet / (146.1)
tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // (146.2)
rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / (147.1)
śamayedanupānena āmaśūlaṃ pravāhikām // (147.2)
tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / (148.1)
dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // (148.2)
kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / (149.1)
puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // (149.2)
balārasaiḥ saptadhaivam apāmārgarasais tridhā / (150.1)
lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ // (150.2)
pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / (151.1)
māṣamātraraso deyo madhunā maricaiḥ saha // (151.2)
hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca / (152.1)
kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // (152.2)
muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / (153.1)
sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // (153.2)
golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / (154.1)
susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // (154.2)
lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / (155.1)
vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // (155.2)
śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // (156.0)
kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / (157.1)
mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // (157.2)
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // (158.0)
agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / (159.1)
tato jayantījambīrabhṛṅgadrāvair vimardayet // (159.2)
trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / (160.1)
lohapātre ca lavaṇaṃ athopari nidhāpayet // (160.2)
adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / (161.1)
rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // (161.2)
kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / (162.1)
dhātakīndrayavamustālodhrabilvaguḍūcikāḥ // (162.2)
etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet / (163.1)
rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // (163.2)
vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam / (164.1)
pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // (164.2)
sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / (165.1)
viḍaṅgaṃ reṇukā mustā elā keśarapatrakam / (165.2)
phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca // (165.3)
etāni samabhāgāni dviguṇo dīyate guḍaḥ / (166.1)
kāse śvāse kṣaye gulme pramehe viṣamajvare // (166.2)
sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / (167.1)
hastapādādirogeṣu guṭikeyaṃ praśasyate // (167.2)
daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // (168.0)
cūrṇayetsamabhāgena raso hyānandabhairavaḥ / (169.1)
guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // (169.2)
madhunā lehayeccānu kuṭajasya phalatvacam / (170.1)
cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // (170.2)
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / (171.1)
pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // (171.2)
taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / (172.1)
andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // (172.2)
daśamūlakaṣāyeṇa bhāvayetpraharadvayam / (173.1)
guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / (173.2)
anupānena dātavyo raso'yaṃ meghaḍambaraḥ // (173.3)
gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // (174.0)
paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / (175.1)
saptaguñjāmitaṃ khādedvardhayecca dine dine // (175.2)
guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / (176.1)
kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // (176.2)
kampavātapraśāntyarthaṃ nirvāte nivasetsadā / (177.1)
triguṇākhyo raso nāma tripakṣātkampavātanut // (177.2)
sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / (178.1)
tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // (178.2)
pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / (179.1)
vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // (179.2)
māṣaikamārdrakadrāvair lehayed vātanāśanam / (180.1)
pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // (180.2)
sarvavātavikārāṃstu nihantyākṣepakādikān / (181.1)
rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // (181.2)
mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / (182.1)
pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // (182.2)
tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / (183.1)
dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / (183.2)
sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // (183.3)
mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / (184.1)
māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // (184.2)
sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / (185.1)
dinaṃ gharme vimardyātha golikāṃ tasya yojayet // (185.2)
kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / (186.1)
mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // (186.2)
sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / (187.1)
svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // (187.2)
maricānyarddhabhāgena samaṃ vāsyātha mardayet / (188.1)
ayamagnikumārākhyo raso mātrāsya raktikā // (188.2)
tāmbūlīrasasaṃyukto hanti rogānamūn ayam / (189.1)
vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // (189.2)
agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / (190.1)
jalayogaprayogo'pi śastastāpapraśāntaye // (190.2)
ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / (191.1)
kapardisarjikākṣāramāgadhīviśvabheṣajam // (191.2)
pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / (192.1)
jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / (192.2)
viṣūciśūlavātādivahṇimāṃdyapraśāntaye // (192.3)
raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / (193.1)
tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // (193.2)
hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / (194.1)
dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // (194.2)
mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / (195.1)
saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // (195.2)
punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ / (196.1)
tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // (196.2)
māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / (197.1)
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (197.2)
palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / (198.1)
saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // (198.2)
piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / (199.1)
jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // (199.2)
jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / (200.1)
savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // (200.2)
viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / (201.1)
kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / (201.2)
māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // (201.3)
gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / (202.1)
mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // (202.2)
śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / (203.1)
sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // (203.2)
sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / (204.1)
viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // (204.2)
maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // (205.0)
pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / (206.1)
samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam // (206.2)
bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / (207.1)
guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // (207.2)
vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / (208.1)
aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // (208.2)
rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / (209.1)
tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // (209.2)
droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / (210.1)
cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // (210.2)
jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / (211.1)
guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // (211.2)
rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // (212.0)
sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / (213.1)
khalve saṃmardayettattu śuṣkavastreṇa gālayet // (213.2)
māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / (214.1)
ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // (214.2)
ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / (215.1)
dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // (215.2)
trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / (216.1)
saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / (216.2)
paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // (216.3)
bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / (217.1)
śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // (217.2)
kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / (218.1)
viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // (218.2)
niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / (219.1)
mahānimbasya bījāni piṣṭvā karṣamitāni ca // (219.2)
palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / (220.1)
ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // (220.2)
mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / (221.1)
tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // (221.2)
dinānte vaṭikā kāryā māṣamātrā pramehahā / (222.1)
eṣā indravaṭī nāmnā madhumehapraśāntaye // (222.2)
tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / (223.1)
hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // (223.2)
sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca / (224.1)
śilājatvarkamūlaṃ tu kadalīkandacitrakam // (224.2)
tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / (225.1)
avalgujāni bījāni gaurīmādhvīphalāni ca // (225.2)
hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam / (226.1)
tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // (226.2)
tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak / (227.1)
tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // (227.2)
khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / (228.1)
brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā // (228.2)
vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / (229.1)
karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam // (229.2)
malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ / (230.1)
dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // (230.2)
bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / (231.1)
yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // (231.2)
puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā / (232.1)
dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // (232.2)
rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca / (233.1)
bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // (233.2)
rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / (234.1)
anugrahāya bhaktānāṃ śivena karuṇātmanā // (234.2)
mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / (235.1)
jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // (235.2)
mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / (236.1)
evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // (236.2)
vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / (237.1)
ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // (237.2)
dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / (238.1)
dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // (238.2)
vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / (239.1)
lihed eraṇḍatailena hyanupānaṃ sukhāvaham // (239.2)
raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / (240.1)
kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ // (240.2)
balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / (241.1)
etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // (241.2)
vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / (242.1)
hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // (242.2)
karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / (243.1)
svedayed dolikāyantre yāvattoyaṃ na vidyate // (243.2)
paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / (244.1)
gharṣayed bahudhā tattu yāvatkajjalikā bhavet // (244.2)
snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / (245.1)
pātālagaruḍāṅkolacakramardakahijjalāḥ // (245.2)
kumāryunmattabhallātatriphalāmbupunarnavāḥ / (246.1)
nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // (246.2)
ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / (247.1)
caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // (247.2)
paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ / (248.1)
haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // (248.2)
pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / (249.1)
tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // (249.2)
caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / (250.1)
svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ // (250.2)
kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / (251.1)
pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // (251.2)
sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // (252.0)
sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / (253.1)
ekaikaṃ nimbadhattūrabījato gandhakatrayam // (253.2)
bhāgā daśa daśa smṛtāḥ / (254.1)
yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // (254.2)
saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / (255.1)
saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // (255.2)
gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / (256.1)
rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // (256.2)
hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / (257.1)
takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // (257.2)
kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / (258.1)
cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // (258.2)
palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / (259.1)
niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // (259.2)
śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / (260.1)
tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // (260.2)
ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / (261.1)
tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // (261.2)
sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / (262.1)
bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // (262.2)
vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / (263.1)
asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // (263.2)
vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / (264.1)
vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // (264.2)
bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / (265.1)
cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam // (265.2)
bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / (266.1)
ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ // (266.2)
dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / (267.1)
pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu // (267.2)
śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / (268.1)
marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // (268.2)
niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / (269.1)
vākucītailakarṣaikaṃ sakṣaudramanupāyayet // (269.2)
mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / (270.1)
tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / (270.2)
niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // (270.3)
śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / (271.1)
bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam // (271.2)
mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / (272.1)
itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // (272.2)
madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // (273.0)
sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / (274.1)
vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // (274.2)
vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / (275.1)
bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // (275.2)
daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / (276.1)
rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // (276.2)
pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / (277.1)
svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // (277.2)
raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ / (278.1)
śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // (278.2)
bhasma kuryādrasendrasya navārkakiraṇopamam / (279.1)
bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ // (279.2)
lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / (280.1)
melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // (280.2)
ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / (281.1)
vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // (281.2)
bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // (282.2)
māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / (283.1)
karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // (283.2)
medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / (284.1)
abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // (284.2)
ratikāle ratānte vā punaḥ sevyo rasottamaḥ / (285.1)
madahāniṃ karotyeṣa pramadānāṃ suniścitam // (285.2)
kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / (286.1)
na vikārāya bhavati sādhakānāṃ ca vatsarāt // (286.2)
mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / (287.1)
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // (287.2)
tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / (288.1)
lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // (288.2)
vimardya kanyakādrāvairnyasetkācamaye ghaṭe / (289.1)
mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // (289.2)
piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / (290.1)
vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // (290.2)
svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / (291.1)
aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ // (291.2)
trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet / (292.1)
padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // (292.2)
kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam / (293.1)
pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // (293.2)
sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / (294.1)
godugdhadvipalenaiva madhurāhārasevinaḥ // (294.2)
asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / (295.1)
taruṇī ramate bahvīrvīryahānirna jāyate // (295.2)
śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / (296.1)
yāmadvayaṃ pacedājye vastre baddhvātha mardayet // (296.2)
dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / (297.1)
veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // (297.2)
bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / (298.1)
vālukāyaṃtramadhye tu drave jīrṇe samuddharet // (298.2)
dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / (299.1)
muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // (299.2)
rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / (300.1)
kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // (300.2)
śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / (301.1)
marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // (301.2)
raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / (302.1)
yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // (302.2)
śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / (303.1)
yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // (303.2)
dinaikaṃ mardayettattu punargandhaṃ ca mardayet / (304.1)
pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // (304.2)
dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / (305.1)
pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // (305.2)
samūlaṃ vānarībījaṃ muśalī śarkarāsamam / (306.1)
gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // (306.2)
paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / (307.1)
mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // (307.2)
mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / (308.1)
ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // (308.2)
piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / (309.1)
anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ // (309.2)
samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / (310.1)
rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam // (310.2)
bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam / (311.1)
kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // (311.2)
karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / (312.1)
rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // (312.2)
kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / (313.1)
arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // (313.2)
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / (314.1)
vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // (314.2)
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / (315.1)
maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // (315.2)
mardayedbhāvayetsarvānekaviṃśativārakān / (316.1)
vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // (316.2)
gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / (317.1)
ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // (317.2)
ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / (318.1)
dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // (318.2)
galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / (319.1)
vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye // (319.2)
śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / (320.1)
nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // (320.2)
gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / (321.1)
lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // (321.2)
mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / (322.1)
sarvatulyāṃśabhallātaphalamekatra cūrṇayet // (322.2)
dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / (323.1)
māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // (323.2)
raso nityodito nāmnā gudodbhavakulāntakaḥ / (324.1)
haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // (324.2)
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / (325.1)
asādhyasyāpi kartavyā cikitsā śaṅkaroditā // (325.2)
śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / (326.1)
mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // (326.2)
tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā / (327.1)
pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // (327.2)
ubhau pañcapalau yojyau saindhavaṃ palapañcakam / (328.1)
dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // (328.2)
mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / (329.1)
māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // (329.2)
gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / (330.1)
śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // (330.2)
pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / (331.1)
vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // (331.2)
raso vidyādharo nāma godugdhaṃ ca pibedanu / (332.1)
bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // (332.2)
gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / (333.1)
arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // (333.2)
ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / (334.1)
evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // (334.2)
ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / (335.1)
gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // (335.2)
pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / (336.1)
āragvadhaphalānmajjā vajrīdugdhena mardayet // (336.2)
māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / (337.1)
ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / (337.2)
jalodaraharaṃ caiva tīvreṇa recanena tu // (337.3)
pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // (338.0)
snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / (339.1)
niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // (339.2)
recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / (340.1)
dinānte ca pradātavyamannaṃ vā mudgayūṣakam // (340.2)
sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / (341.1)
gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // (341.2)
sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / (342.1)
dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / (342.2)
gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // (342.3)
śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / (343.1)
jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet // (343.2)
icchābhedī dviguñjaḥ syātsitayā saha dāpayet / (344.1)
pibecca cullikān yāvat tāvadvārānvirecayet // (344.2)
takraudanaṃ pradātavyamicchābhedī yathecchayā / (345.1)
doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // (345.2)

1 secs.