Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
atha satvanirgamamabhidhāsyate / (1.1)
vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / (1.2)
śuddhā api no dvandve milanti na ca tān raso grasati // (1.3)
nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / (2.1)
rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // (2.2)
nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / (3.1)
śreṣṭhaṃ tadaśma śailodakaṃ prāpya // (3.2)
bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / (4.1)PROC
dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // (4.2)
tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / (5.1)
muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // (5.2)
rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / (6.1)
nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // (6.2)
vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / (7.1)
pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // (7.2)
hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / (8.1)
na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / (9.1)
gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // (9.2)
lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / (10.1)PROC
muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // (10.2)
tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / (11.1)
abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // (11.2)
strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / (12.1)
evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // (12.2)
kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / (13.1)PROC
tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // (13.2)
ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / (14.1)
chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // (14.2)
cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya / (15.1)
ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // (15.2)
tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / (16.1)
godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // (16.2)
koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / (17.1)
saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // (17.2)

0 secs.