Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
atha bījanirvāhaṇam ārabhyate / (1.1)
svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / (1.2)
praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // (1.3)
jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / (2.1)
hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // (2.2)
ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / (3.1)
raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // (3.2)
mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / (4.1)
kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // (4.2)
mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / (5.1)
dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // (5.2)
raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / (6.1)
ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // (6.2)
nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / (7.1)
mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // (7.2)
āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / (8.1)
nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // (8.2)
bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / (9.1)
cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // (9.2)
raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / (10.1)
bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // (10.2)
vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / (11.1)
raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // (11.2)
nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / (12.1)
bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // (12.2)
chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / (13.1)
dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // (13.2)

0 secs.