Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
atha dvandvamelanamabhidhāsyate / (1.1)
yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / (1.2)
tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // (1.3)
mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / (2.1)
saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // (2.2)
guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / (3.1)
strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // (3.2)
ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / (4.1)
nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // (4.2)
rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / (5.1)
nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // (5.2)
śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / (6.1)
mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // (6.2)
madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / (7.1)
eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // (7.2)
sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / (8.1)
pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // (8.2)
rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / (9.1)
svarasena kākamācyā rambhākandena mṛdnīyāt // (9.2)
kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / (10.1)
raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // (10.2)
saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / (11.1)
mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // (11.2)
kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / (12.1)
pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // (12.2)
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // (13.1)

0 secs.