Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / (1.1)
mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // (1.2)
mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / (2.1)
kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // (2.2)
mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / (3.1)
mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // (3.2)
mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / (4.1)
kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // (4.2)
kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / (5.1)
hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // (5.2)
kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // (6.0)
sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / (7.1)
śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // (7.2)
na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / (8.1)
na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // (8.2)

0 secs.