Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / (1.1)
kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // (1.2)
pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / (2.1)
svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // (2.2)
saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / (3.1)
laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // (3.2)
lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / (4.1)
dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // (4.2)
tāvadyāvaddhmātā raktābhā khoṭikā bhavati / (5.1)
apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā // (5.2)
utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / (6.1)
eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // (6.2)
śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / (7.1)
triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // (7.2)
paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / (8.1)
tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // (8.2)PROC
evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / (9.1)
athavā śilayā sūto mākṣikayogena vā siddhaḥ / (9.2)
jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // (9.3)
mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / (10.1)
nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // (10.2)
balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / (11.1)PROC
niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // (11.2)
mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / (12.1)PROC
dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // (12.2)
baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / (13.1)PROC
madhye gartā kāryā sūtabhṛtācchāditā tadanu // (13.2)
bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / (14.1)
sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // (14.2)
evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / (15.1)
mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // (15.2)
kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / (16.1)
nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // (16.2)
vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / (17.1)
rañjayati satvatālaṃ dhūmena vināpi sūtam // (17.2)
evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / (18.1)
triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // (18.2)

0 secs.