Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / (1.1)
sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // (1.2)
vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / (2.1)
paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // (2.2)
ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / (3.1)
drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // (3.2)
nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / (4.1)
drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // (4.2)
gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / (5.1)
sudhmātamatra sattvaṃ plavati jalākāramacireṇa // (5.2)
gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / (6.1)
prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // (6.2)
suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / (7.1)PROC
vāpo drute suvarṇe drutamāste tadrasaprakhyam // (7.2)
atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / (8.1)PROC
drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // (8.2)
suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / (9.1)PROC
vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // (9.2)
kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / (10.1)
jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // (10.2)
abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / (11.1)
āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // (11.2)
kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / (12.1)
soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // (12.2)
iti baddho rasarājo guñjāmātropayojito nityam / (13.1)
ekenaiva palena tu kalpāyutajīvitaṃ kurute // (13.2)
atha pūrvoktagrāsakramājjarate raso vidhivat / (14.1)
etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // (14.2)
samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / (15.1)
kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // (15.2)
ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / (16.1)
vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // (16.2)

0 secs.