Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / (1.1)
vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // (1.2)
maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / (2.1)PROC
saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // (2.2)
jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt / (3.1)PROC
dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // (3.2)
dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / (4.1)
mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // (4.2)
vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / (5.1)
karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // (5.2)
paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / (6.1)
tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // (6.2)
mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / (7.1)
tailārdrapaṭena tato bījaṃ prakṣipya samakālam // (7.2)
piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / (8.1)
akṣīyamāṇo milati ca bījair baddho bhavatyeva // (8.2)
tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / (9.1)
sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // (9.2)
bījena triguṇena tu sūtakamanusārayetprakāśastham / (10.1)
īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu // (10.2)
kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / (11.1)
tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // (11.2)
tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / (12.1)
pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // (12.2)
kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / (13.1)
mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // (13.2)
aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / (14.1)
madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // (14.2)
tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / (15.1)
tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // (15.2)
tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / (16.1)
antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // (16.2)
kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / (17.1)
aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // (17.2)
niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / (18.1)
nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // (18.2)
vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / (19.1)
uttānaikā kāryā niśchidrā chidramudritā ca tanau // (19.2)
dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / (20.1)
uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // (20.2)
svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / (21.1)
bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // (21.2)
sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / (22.1)
nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // (22.2)
mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / (23.1)
jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // (23.2)
athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / (24.1)
sarati rasendro vidhinā jñātvā tatkarmakauśalyam // (24.2)
tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / (25.1)
punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // (25.2)
krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / (26.1)
capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // (26.2)
sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / (27.1)
kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // (27.2)
mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / (28.1)
dravati ca kanake sūtaḥ saṃsāryate vidhinā // (28.2)
tasmād dravyavidhāyī sūto bījena sārito laghunā / (29.1)
samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // (29.2)
sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / (30.1)
dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // (30.2)
śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / (31.1)
anusārito'yutena ca vidhināpi balābalaṃ jñātvā // (31.2)
anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / (32.1)
sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // (32.2)
koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / (33.1)
pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ // (33.2)
pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca / (34.1)
evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā // (34.2)
anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam / (35.1)
pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham // (35.2)
vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / (36.1)
tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // (36.2)
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // (37.1)

0 secs.