Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / (1.1)
saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // (1.2)
annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / (2.1)
evaṃ krāmaṇayogādrasarājo viśati loheṣu // (2.2)
kāntaviṣarasakadaradai raktailendragopikādyaiśca / (3.1)
krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // (3.2)
kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / (4.1)
mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // (4.2)
ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / (5.1)
krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // (5.2)
śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / (6.1)
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // (6.2)
tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / (7.1)
krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // (7.2)
mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / (8.1)
dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // (8.2)

0 secs.