Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
abhravaikrāntamākṣīkavimalādrijasasyakam / (1.1)
capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // (1.2)
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / (2.1)
gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / (2.2)
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // (2.3)
rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / (3.1)
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // (3.2)
pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / (4.1)
śvetādivarṇabhedena pratyekaṃ taccaturvidham // (4.2)
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / (5.1)
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // (5.2)
nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / (6.1)
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // (6.2)
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / (7.1)
tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // (7.2)
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / (8.1)
dehalohakaraṃ tacca sarvarogaharaṃ param // (8.2)
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / (9.1)
śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / (9.2)
pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // (9.3)
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / (10.1)
tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // (10.2)
snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / (11.1)
sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // (11.2)
sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / (12.1)
grasitaśca niyojyo 'sau lohe caiva rasāyane // (12.2)
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / (13.1)
sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // (13.2)
yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / (14.1)
tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // (14.2)
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / (15.1)
anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam // (15.2)
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / (16.1)PROC
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // (16.2)
triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ / (17.1)
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // (17.2)PROC
cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / (18.1)
puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // (18.2)
kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / (19.1)
ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // (19.2)
evaṃ vāsārasenāpi taṇḍulīyarasena ca / (20.1)
prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / (20.2)
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // (20.3)
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (21.1)PROC
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (21.2)
dhānyābhraṃ kāsamardasya rasena parimarditam / (22.1)
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ / (22.2)
tadvanmustārasenāpi taṇḍulīyarasena ca // (22.3)
pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / (23.1)PROC
puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / (23.2)
kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // (23.3)
vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / (24.1)PROC
vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā // (24.2)
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / (25.1)
bhavedviṃśativāreṇa sindūrasadṛśaprabham // (25.2)
pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / (26.1)PROC
rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // (26.2)
kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ / (27.1)PROC
matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak // (27.2)
piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / (28.1)
palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // (28.2)
pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / (29.1)
mardane mardane samyakśoṣayedraviraśmibhiḥ // (29.2)
pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca / (30.1)
kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // (30.2)
payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / (31.1)
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // (31.2)
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / (32.1)
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // (32.2)
golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / (33.1)
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // (33.2)
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / (34.1)
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // (34.2)
samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / (35.1)
iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // (35.2)
madhutailavasājyeṣu drāvitaṃ parivāpitam / (36.1)
mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // (36.2)
paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / (37.1)PROC
bharjayetsaptavārāṇi cullīsaṃsthitakharpare // (37.2)
agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / (38.1)
tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // (38.2)
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ / (39.1)
puṭedviṃśativāreṇa vārāheṇa puṭena hi // (39.2)
punarviṃśativārāṇi triphalotthakaṣāyataḥ / (40.1)
triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // (40.2)
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / (41.1)
sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // (41.2)
evaṃ cecchatavārāṇi puṭapākena sādhitam / (42.1)
guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // (42.2)
gandharvapattratoyena guḍena saha bhāvitam / (43.1)PROC
adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // (43.2)
kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / (44.1)
tattadrogaharairyogaiḥ sarvarogaharaṃ param // (44.2)
sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / (45.1)
nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // (45.2)
sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / (46.1)
tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // (46.2)
goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / (47.1)
dhātrīphalarasaistadvaddhātrīpatrarasena vā // (47.2)
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / (48.1)
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // (48.2)
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / (49.1)
evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / (49.2)
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // (49.3)
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / (50.1)
vinā śaṃbhoḥ prasādena na sidhyanti kadācana // (50.2)
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / (51.1)
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // (51.2)
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (52.1)
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (52.2)
śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / (53.1)
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (53.2)
āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / (54.1)
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (54.2)
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / (55.1)
vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // (55.2)
daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / (56.1)
durgā bhagavatī devī taṃ śūlena vyamardayat // (56.2)
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / (57.1)
tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // (57.2)
vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ / (58.1)
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // (58.2)
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / (59.1)
mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // (59.2)
dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / (60.1)
sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / (60.2)
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // (60.3)
yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / (61.1)
vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // (61.2)
vaikrānto vajrasadṛśo dehalohakaro mataḥ / (62.1)
viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // (62.2)
vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / (63.1)PROC
amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // (63.2)
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (64.1)PROC
mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // (64.2)PROC
vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / (65.1)PROC
paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu / (65.2)
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // (65.3)
mocamoraṭapālāśakṣāragomūtrabhāvitam / (66.1)PROC
vajrakandaniśākalkaphalacūrṇasamanvitam // (66.2)
tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / (67.1)
navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // (67.2)
piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / (68.1)
tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // (68.2)
sattvapātanayogena marditaśca vaṭīkṛtaḥ / (69.1)PROC
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // (69.2)
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / (70.1)
yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // (70.2)
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / (71.1)
mṛtābhrasattvamubhayostulitaṃ parimarditam // (71.2)
kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / (72.1)
nihanti sakalānrogāndurjayānanyabheṣajaiḥ / (72.2)
triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // (72.3)
suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / (73.1)
tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ / (73.2)
tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // (73.3)
madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / (74.1)
kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / (74.2)
tatsevanājjarāvyādhiviṣairna paribhūyate // (74.3)
mākṣiko dvividho hemamākṣikastāramākṣikaḥ / (75.1)
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // (75.2)
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / (76.1)
pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // (76.2)
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (77.1)
durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // (77.2)
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / (78.1)PROC
siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / (78.2)PROC
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // (78.3)
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / (79.1)PROC
pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // (79.2)
eraṇḍasnehagavyājair mātuluṅgarasena vā / (80.1)PROC
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / (80.2)
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // (80.3)
triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / (81.1)PROC
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // (81.2)
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / (82.1)
mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // (82.2)
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / (83.1)PROC
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / (83.2)
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // (83.3)
guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / (84.1)
tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // (84.2)
mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / (85.1)
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // (85.2)
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / (86.1)
svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // (86.2)
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / (87.1)
duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // (87.2)
eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / (88.1)
marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // (88.2)
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / (89.1)
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // (89.2)
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (90.1)
marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // (90.2)
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / (91.1)
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // (91.2)
āṭarūṣajale svinno vimalo vimalo bhavet / (92.1)PROC
jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / (92.2)
āyāti śuddhiṃ vimalo dhātavaśca yathā pare // (92.3)
gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // (93.0)PROC
saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / (94.1)PROC
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // (94.2)
ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / (95.1)
sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // (95.2)
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / (96.1)PROC
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // (96.2)
mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / (97.1)
sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // (97.2)
tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / (98.1)
vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // (98.2)
śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu / (99.1)
tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // (99.2)
sarvamekatra saṃcūrṇya paṭena parigālya ca / (100.1)
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // (100.2)
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / (101.1)
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // (101.2)
śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / (102.1)
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / (102.2)
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // (102.3)
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / (103.1)
svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // (103.2)
svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / (104.1)
sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // (104.2)
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / (105.1)
śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // (105.2)
tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / (106.1)
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // (106.2)
vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / (107.1)
salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // (107.2)
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / (108.1)
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (108.2)
rasoparasasūtendraratnaloheṣu ye guṇāḥ / (109.1)
vasanti te śilādhātau jarāmṛtyujigīṣayā // (109.2)
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // (110.0)PROC
śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / (111.1)PROC
lohapātre vinikṣipya śodhayedatiyatnataḥ // (111.2)
kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / (112.1)PROC
sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // (112.2)
śilayā gandhatālābhyāṃ mātuluṅgarasena ca / (113.1)PROC
puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // (113.2)
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / (114.1)
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // (114.2)
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / (115.1)
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // (115.2)
piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam / (116.1)PROC
kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / (116.2)
sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // (116.3)
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / (117.1)
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam // (117.2)
elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / (118.1)
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // (118.2)
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā / (119.1)
viṣeṇāmṛtayuktena girau marakatāhvaye / (119.2)
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // (119.3)
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // (120.0)
dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / (121.1)
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // (121.2)
niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / (122.1)
rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // (122.2)
sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // (123.0)PROC
snehavargeṇa saṃsiktaṃ saptavāramadūṣitam / (124.1)
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / (124.2)
gomahiṣyājamūtreṣu śudhyate pañcakharparam // (124.3)
lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / (125.1)PROC
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // (125.2)
sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / (126.1)PROC
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // (126.2)
andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / (127.1)
indragopākṛti caiva sattvaṃ bhavati śobhanam // (127.2)
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / (128.1)PROC
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // (128.2)
śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / (129.1)PROC
nānāvidhānayogena sattvaṃ muñcati niścitam // (129.2)
sattvametatsamādāya kharabhūnāgasattvabhuk / (130.1)
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // (130.2)
carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / (131.1)
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // (131.2)
rāmavat mudrite 'pi tathākṣaram / (132.1)
himālayottare pārśve aśvakarṇo mahādrumaḥ / (132.2)
tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // (132.3)
mantreṇānena mudrāmbho nipītaṃ saptamantritam / (133.1)
sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // (133.2)
anayā mudrayā taptaṃ tailamagnau suniścitam / (134.1)
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / (134.2)
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // (134.3)
gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / (135.1)
hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // (135.2)
śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / (136.1)
vaṅgavaddravate vahnau capalastena kīrtitaḥ // (136.2)
capalo lekhanaḥ snigdho dehalohakaro mataḥ / (137.1)
rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // (137.2)
capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / (138.1)
tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // (138.2)
mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // (139.0)
jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // (140.0)
śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / (141.1)
piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // (141.2)
rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / (142.1)
sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // (142.2)
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / (143.1)
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / (143.2)
netrarogakṣayaghnaśca lohapāradarañjanaḥ // (143.3)
nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / (144.1)
śreṣṭhau siddharasau khyātau dehalohakarau param // (144.2)
rasaśca rasakaścobhau yenāgnisahanau kṛtau / (145.1)
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // (145.2)
kaṭukālābuniryāsa āloḍya rasakaṃ pacet / (146.1)PROC
śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // (146.2)
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / (147.1)PROC
bījapūrarasasyāntarnirmalatvaṃ samaśnute // (147.2)
nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā / (148.1)PROC
pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // (148.2)
naramūtre sthito māsaṃ rasako rañjayeddhruvam / (149.1)
śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // (149.2)
haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / (150.1)PROC
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // (150.2)
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / (151.1)
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // (151.2)
kharpare prahṛte jvālā bhavennīlā sitā yadi / (152.1)
tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // (152.2)
śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / (153.1)
vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / (153.2)
evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // (153.3)
sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / (154.1)PROC
mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // (154.2)
lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / (155.1)PROC
samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // (155.2)
vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / (156.1)
dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / (156.2)
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // (156.3)
yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / (157.1)
sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // (157.2)
mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / (158.1)
patitaṃ sthālikānīre sattvamādāya yojayet // (158.2)
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / (159.1)PROC
mardayellohadaṇḍena bhasmībhavati niścitam // (159.2)
tadbhasma mṛtakāntena samena saha yojayet / (160.1)
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // (160.2)
kāntapātrasthitaṃ rātrau tilajaprativāpakam / (161.1)
niṣevitaṃ nihantyāśu madhumehamapi dhruvam // (161.2)
pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / (162.1)
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // (162.2)
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / (163.1)
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // (163.2)

0 secs.