Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / (1.1)
asati vedhavidhau na rasaḥ svaguṇānprakāśayati // (1.2)
rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / (2.1)
puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // (2.2)
aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt / (3.1)
sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // (3.2)
ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya / (4.1)
kanakasyaiko bhāgo vedhaścaikena sūtasya // (4.2)
evaṃ sahasravedhī niyujyate koṭivedhī ca / (5.1)
jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // (5.2)
dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / (6.1)
tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau // (6.2)
tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / (7.1)
atividrute ca tasmin vedho'sau kuntavedhena // (7.2)
tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / (8.1)
vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // (8.2)
iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / (9.1)
pādādijīrṇabījo yujyate patralepena // (9.2)
amlādyudvartitatārāriṣṭādipatram atiśuddham / (10.1)
ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // (10.2)
ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / (11.1)
kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // (11.2)
bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / (12.1)
sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena // (12.2)
rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / (13.1)
pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // (13.2)
tāpībhavanṛpāvartabījapūrarasārditam / (14.1)PROC
karoti puṭapākena hema sindūrasannibham // (14.2)
vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / (15.1)PROC
tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi // (15.2)
nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / (16.1)
tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // (16.2)
kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / (17.1)
pāte pāte daśa daśa vindati yāvaddhi koṭimapi // (17.2)
sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / (18.1)
mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // (18.2)
śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / (19.1)
vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // (19.2)
rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / (20.1)
mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // (20.2)
aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / (21.1)
tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // (21.2)
āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / (22.1)
dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // (22.2)
ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / (23.1)
sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // (23.2)
vakṣye samprati samyagyad bījaṃ samarase jīrṇam / (24.1)
piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // (24.2)
rājāvartakavimalapītābhragandhatāpyarasakaiśca / (25.1)
kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // (25.2)
ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / (26.1)
tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // (26.2)
tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / (27.1)
ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ // (27.2)
śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / (28.1)
gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // (28.2)
etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / (29.1)
vārāṃśca viṃśatirapi galitaṃ secayettadanu // (29.2)
nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / (30.1)
vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // (30.2)
yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / (31.1)
pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // (31.2)
tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / (32.1)
mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // (32.2)
athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / (33.1)
madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // (33.2)
tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / (34.1)
aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // (34.2)
nirguṇḍīkākamācīgojihvādugdhikāraktā / (35.1)
gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // (35.2)
tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / (36.1)
ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // (36.2)
tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / (37.1)
ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // (37.2)
svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / (38.1)
uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // (38.2)
samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / (39.1)
pratisāraṇā ca kāryā jāritasūtena bījayuktena // (39.2)
anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra / (40.1)
prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / (40.2)
tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ // (40.3)
krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / (41.1)PROC
rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // (41.2)
kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / (42.1)
mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // (42.2)
pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / (43.1)
krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // (43.2)
bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / (44.1)
kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // (44.2)
yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / (45.1)
tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // (45.2)
evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / (46.1)
puṃstvāderucchrāyaprado bhūtvā bhogāndatte // (46.2)
abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / (47.1)
sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // (47.2)
ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / (48.1)
tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // (48.2)
mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / (49.1)
puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // (49.2)
taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / (50.1)
tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // (50.2)
śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / (51.1)
ekīkṛtvā puṭayetpacen mātārasenaiva // (51.2)
tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / (52.1)
liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // (52.2)
liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / (53.1)
kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // (53.2)
nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / (54.1)
tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // (54.2)
tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / (55.1)
hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // (55.2)
tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / (56.1)
śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // (56.2)
hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / (57.1)
pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // (57.2)
krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / (58.1)
paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // (58.2)
yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam / (59.1)
vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / (59.2)
rañjati yena vidhinā samāsataḥ sūtarājastu // (59.3)
kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena / (60.1)
avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // (60.2)
tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / (61.1)
paścādvartiḥ kāryā pātre dhṛtvāyase ca same // (61.2)
dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / (62.1)
pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // (62.2)
gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / (63.1)
krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // (63.2)
athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / (64.1)
kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // (64.2)
madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / (65.1)
saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // (65.2)
etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / (66.1)
nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // (66.2)
bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / (67.1)
evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // (67.2)
nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / (68.1)
ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // (68.2)
tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / (69.1)
lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // (69.2)
paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / (70.1)
tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // (70.2)
tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / (71.1)
ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // (71.2)
chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / (72.1)
saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // (72.2)
kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / (73.1)
śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // (73.2)
evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / (74.1)
tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // (74.2)
iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam / (75.1)
tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // (75.2)
evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / (76.1)
jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // (76.2)

1 secs.