Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / (1.1)
tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // (1.2)
tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (2.1)
dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // (2.2)
pattalīkṛtapatrāṇi hemno vahnau pratāpayet / (3.1)PROC
niṣiñcettaptataptāni taile takre ca kāñjike // (3.2)
gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā / (4.1)
evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // (4.2)
balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / (5.1)
asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // (5.2)
svarṇasya dviguṇaṃ sūtamamlena saha mardayet / (6.1)PROC
tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // (6.2)
golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / (7.1)
triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / (7.2)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (7.3)
kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / (8.1)PROC
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // (8.2)
golakena samaṃ gandhaṃ dattvā caivādharottaram // (9.0)
śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / (10.1)
evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate // (10.2)
kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / (11.1)PROC
kajjalīṃ hemapatrāṇi lepayetsamayā tayā // (11.2)
kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / (12.1)
dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // (12.2)
nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / (13.1)
vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // (13.2)
nirutthaṃ jāyate bhasma sarvakarmasu yojayet / (14.1)
kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // (14.2)
jvālāmukhī tathā hanyād yathā hanti manaḥśilā // (15.0)
śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / (16.1)PROC
saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // (16.2)
tatastu galite hemni kalko'yaṃ dīyate samaḥ / (17.1)
punardhamedatitarāṃ yathā kalko vilīyate / (17.2)
evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // (17.3)
suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / (18.1)
svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // (18.2)
pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / (19.1)
hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / (19.2)
viṣadvayakṣayonmādatridoṣajvaraśoṣajit // (19.3)
asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / (20.1)
karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // (20.2)
lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / (21.1)
salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // (21.2)
gambhīre vistṛte kuṇḍe dvihaste caturasrake / (22.1)
vanopalasahasreṇa pūrite puṭanauṣadham // (22.2)
koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / (23.1)
vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // (23.2)
vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // (24.0)
sapādahastamānena kuṇḍe nimne tathāyate / (25.1)
vanopalasahasreṇa pūrṇe madhye vidhārayet // (25.2)
puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / (26.1)
adho'rdhāni karaṇḍāni ardhānyupari nikṣipet / (26.2)
etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // (26.3)
aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / (27.1)
vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // (27.2)
ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // (28.0)
yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / (29.1)
kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // (29.2)
goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (30.1)
govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // (30.2)
bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / (31.1)
tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // (31.2)
bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / (32.1)
kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // (32.2)
bhāṇḍe vitastigambhīre madhye nihitakūpike / (33.1)
kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // (33.2)
bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / (34.1)
vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // (34.2)
nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / (35.1)
rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (35.2)
sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / (36.1)
adhastājjvālayedagniṃ tattaduktakrameṇa hi / (36.2)
dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // (36.3)
sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / (37.1)
pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // (37.2)
adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (38.1)
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // (38.2)
ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (39.1)
adhastājjvālayedagniṃ yāvatpraharapañcakam // (39.2)
svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / (40.1)
vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // (40.2)
vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / (41.1)
dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // (41.2)
yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // (42.0)
guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / (43.1)
varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // (43.2)
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / (44.1)
dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // (44.2)
pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / (45.1)PROC
niṣiñcettaptataptāni taile takre ca kāñjike // (45.2)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (46.1)
evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // (46.2)
rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / (47.1)
dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // (47.2)
bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / (48.1)PROC
tena bhāgatrayaṃ tārapatrāṇi parilepayet // (48.2)
dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / (49.1)
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / (49.2)
evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate // (49.3)
snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // (50.0)PROC
tālakasya prakāreṇa tārapatrāṇi buddhimān / (51.1)
puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // (51.2)
raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / (52.1)
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (52.2)
pramehādikarogāṃśca nāśayatyacirād dhruvam // (52.3)
japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / (53.1)
lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // (53.2)
kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / (54.1)
lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // (54.2)
pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / (55.1)PROC
niṣiñcet taptataptāni taile takre ca kāñjike // (55.2)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (56.1)
evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // (56.2)
eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / (57.1)
virekaḥ sveda utkledo mūrchā dāho'rucistathā // (57.2)
viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (58.1)
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (58.2)
sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / (59.1)PROC
vāsaratrayamamlena tataḥ khalve vinikṣipet // (59.2)
pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / (60.1)
tata uddhṛtya patrāṇi lepayeddviguṇena ca // (60.2)
gandhakenāmlaghṛṣṭena tasya kuryācca golakam / (61.1)
tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // (61.2)
tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam / (62.1)
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // (62.2)
vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / (63.1)
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // (63.2)
kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / (64.1)
svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // (64.2)
yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / (65.1)
mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // (65.2)
pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // (66.0)
vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / (67.1)
vidāhaṃ svedamutkledaṃ na karoti kadācana // (67.2)
tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / (68.1)
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // (68.2)
pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / (69.1)
śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // (69.2)
eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / (70.1)
dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // (70.2)
vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / (71.1)
tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // (71.2)
vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / (72.1)
kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // (72.2)
viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / (73.1)
mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān // (73.2)
vaṅganāgau prataptau ca galitau tau niṣecayet / (74.1)PROC
tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // (74.2)
mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / (75.1)PROC
piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // (75.2)
tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / (76.1)
atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // (76.2)
tato gajapuṭe paktvā punaramlena mardayet / (77.1)
tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (77.2)
evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // (77.3)
vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / (78.1)
nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam // (78.2)
siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / (79.1)
dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // (79.2)
yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / (80.1)
vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // (80.2)
yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt / (81.1)
cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // (81.2)
tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / (82.1)
śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // (82.2)
tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / (83.1)PROC
dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate // (83.2)
aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / (84.1)PROC
mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // (84.2)
yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / (85.1)
kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // (85.2)
svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca / (86.1)
punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // (86.2)
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (87.0)
nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / (88.1)
vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // (88.2)
khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / (89.1)
nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // (89.2)
pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / (90.1)PROC
niṣiñcettaptataptāni taile takre ca kāñjike // (90.2)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (91.1)
evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // (91.2)
śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / (92.1)PROC
mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // (92.2)
puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ / (93.1)
puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // (93.2)
kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / (94.1)PROC
mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / (94.2)
evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // (94.3)
satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // (95.0)PROC
kathyate rāmarājena kautūhaladhiyādhunā / (96.1)
sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // (96.2)
dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / (97.1)
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // (97.2)
gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / (98.1)
yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // (98.2)
dattvopari śarāvaṃ tu tridinānte samuddharet / (99.1)
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // (99.2)
dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / (100.1)PROC
tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // (100.2)
ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / (101.1)
ekaviṃśativārais tanmriyate nātra saṃśayaḥ / (101.2)
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // (101.3)
lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru / (102.1)
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // (102.2)
kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / (103.1)
medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // (103.2)
guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / (104.1)
tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // (104.2)
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (105.1)
madyamamlarasaṃ caiva varjayellauhasevakaḥ // (105.2)
śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / (106.1)
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // (106.2)
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (107.1)
mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca // (107.2)
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / (108.1)
mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // (108.2)
cālayellauhaje pātre yāvatpātraṃ sulohitam / (109.1)
bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // (109.2)
kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / (110.1)
takreṇa vājamūtreṇa mriyate svarṇamākṣikam // (110.2)
svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / (111.1)
atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // (111.2)
karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / (112.1)
bhāvayedātape tīvre vimalā śudhyati dhruvam // (112.2)
kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet / (113.1)
māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // (113.2)
na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / (114.1)
dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // (114.2)
mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam // (115.0)
cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / (116.1)
arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // (116.2)
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / (117.1)PROC
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / (117.2)
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (117.3)
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // (118.0)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (119.1)
viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // (119.2)
pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / (120.1)PROC
niṣiñcettaptataptāni taile takre ca kāñjike // (120.2)
gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā / (121.1)
evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // (121.2)
arkakṣīreṇa sampiṣṭo gandhakastena lepayet / (122.1)PROC
samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // (122.2)
tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / (123.1)
evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // (123.2)
kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / (124.1)
guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // (124.2)
rītikā tu bhaved rūkṣā satiktā lavaṇā rase / (125.1)
śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // (125.2)
dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // (126.0)PROC
sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ / (127.1)
bhagnasandhānajanano vraṇaśodhanaropaṇaḥ // (127.2)
gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / (128.1)
tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // (128.2)
vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / (129.1)
tacchodhanamṛte vyarthamanekamalamelanāt // (129.2)
śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / (130.1)PROC
nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // (130.2)
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / (131.1)
sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // (131.2)
uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / (132.1)
evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // (132.2)
bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / (133.1)
nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // (133.2)
no preview (134.1)PROC
vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / (134.2)
prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // (134.3)
tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / (135.1)
tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // (135.2)
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / (136.1)
svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // (136.2)
atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / (137.1)
tryahaṃ yuñjīta girijamekaikena tathā tryaham // (137.2)
phalatrayasya yūṣeṇa paṭolyā madhukasya ca / (138.1)
śilājamevaṃ dehasya bhavatyatyupakārakam // (138.2)
lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / (139.1)
saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // (139.2)
evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / (140.1)
uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / (140.2)PROC
catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // (140.3)
śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / (141.1)
uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // (141.2)
tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / (142.1)
pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // (142.2)
punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / (143.1)
yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / (143.2)
tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // (143.3)
śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / (144.1)
rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ // (144.2)
mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / (145.1)
vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // (145.2)
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / (146.1)
mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // (146.2)
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (147.1)
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (147.2)
triphalā girikarṇī ca haṃsapādī ca citrakam / (148.1)
samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet // (148.2)
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / (149.1)
svedanādiṣu sarvatra rasarājasya yojayet / (149.2)
atyamlamāranālaṃ vā tadabhāve prayojayet // (149.3)
tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / (150.1)
mahābalā nāgabalā meghanādaḥ punarnavā // (150.2)
meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (151.1)
etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // (151.2)
pralimpettena kalkena vastramaṅgulamātrakam // (152.0)
tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / (153.1)
dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // (153.2)
mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ / (154.1)
rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // (154.2)
dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / (155.1)
paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // (155.2)
svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / (156.1)
svedāttīvro bhavetsūto mardanācca sunirmalaḥ // (156.2)
iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ / (157.1)
dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ // (157.2)
kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / (158.1)
phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // (158.2)
tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ / (159.1)
citrakorṇāniśākṣārakanyārkakanakadravaiḥ // (159.2)
sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / (160.1)
itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // (160.2)
mayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca / (161.1)
yantre vidyādhare kuryādrasendrasyordhvapātanam // (161.2)
triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ / (162.1)
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // (162.2)
tato dīptairadhaḥ pātamupalaistasya kārayet / (163.1)
yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // (163.2)
svedanādikriyābhistu śodhito'sau yadā bhavet / (164.1)
tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // (164.2)
gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / (165.1)
tasmād ebhir miśrair vārān saṃmūrchayetsapta // (165.2)
kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / (166.1)PROC
phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // (166.2)
kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / (167.1)
evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam // (167.2)
bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / (168.1)
sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī / (168.2)
tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // (168.3)
dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / (169.1)PROC
yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // (169.2)
kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / (170.1)
vilipya parito vaktre mudrāṃ dattvā viśoṣayet // (170.2)
adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / (171.1)
piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // (171.2)
niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / (172.1)
tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // (172.2)
evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / (173.1)
sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // (173.2)
adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / (174.1)
yathocitānupānena sarvakarmasu yojayet // (174.2)
apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (175.1)PROC
tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // (175.2)
droṇapuṣpīprasūnāni viḍaṅgamarimedakaḥ / (176.1)
etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // (176.2)
tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // (177.0)
evamekapuṭenaiva sūtakaṃ bhasma jāyate / (178.1)
tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi // (178.2)
kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / (179.1)PROC
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // (179.2)
kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / (180.1)
dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / (180.2)
pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // (180.3)
nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / (181.1)PROC
mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // (181.2)
śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / (182.1)PROC
iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca // (182.2)
valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām / (183.1)
sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // (183.2)
ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / (184.1)
taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // (184.2)
tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / (185.1)
savastrakuṭṭitamṛdā mudrayedanayormukham // (185.2)
saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet / (186.1)
samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // (186.2)
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / (187.1)
aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // (187.2)
śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / (188.1)
karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // (188.2)
taddevakusumacandanakastūrīkuṅkumair yuktam / (189.1)
khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // (189.2)
vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / (190.1)
ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam // (190.2)
śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / (191.1)PROC
śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // (191.2)
athavā pāradasyārdhaṃ śuddhagandhakameva hi / (192.1)
tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // (192.2)
mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / (193.1)
tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // (193.2)
mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / (194.1)
tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // (194.2)
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / (195.1)
gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // (195.2)
pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / (196.1)
mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // (196.2)
smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / (197.1)
ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // (197.2)
pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / (198.1)
pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // (198.2)
yasya rogasya yo yogastenaiva saha yojitaḥ / (199.1)
rasendro hanti taṃ rogaṃ narakuñjaravājinām // (199.2)
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (200.1)PROC
saptavārānprayatnena śuddhimāyāti niścitam // (200.2)
tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / (201.1)
hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // (201.2)
nimbūrasanimbapatrarasair vā yāmamātrakam / (202.1)PROC
ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // (202.2)
tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / (203.1)
śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // (203.2)
aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / (204.1)
hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // (204.2)
lohapātre vinikṣipya ghṛtamagnau pratāpayet / (205.1)PROC
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (205.2)
vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / (206.1)
yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / (206.2)
evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // (206.3)
gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // (207.0)
pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / (208.1)
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // (208.2)
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / (209.1)
hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // (209.2)
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (210.1)PROC
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / (210.2)
bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // (210.3)
kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / (211.1)PROC
arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // (211.2)
veṣṭayed arkapatraiśca samyaggajapuṭe pacet / (212.1)
punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ // (212.2)
tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / (213.1)
mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // (213.2)
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (214.1)
ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // (214.2)
pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / (215.1)PROC
trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // (215.2)
kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / (216.1)
taddhānyābhramiti proktam abhramāraṇasiddhaye // (216.2)
abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / (217.1)
hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // (217.2)
rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / (218.1)
dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // (218.2)
aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / (219.1)
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (219.2)
tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / (220.1)PROC
dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ // (220.2)
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / (221.1)
evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // (221.2)
sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / (222.1)PROC
khalve vimardayedekaṃ dinaṃ paścādviśodhayet // (222.2)
tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet / (223.1)
tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // (223.2)
kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / (224.1)
sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // (224.2)
dinānyantaraśūnyāni pañca vahniṃ pradāpayet // (225.0)
evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / (226.1)
anupānānyanekāni yathāyogyaṃ prayojayet // (226.2)
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / (227.1)
kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // (227.2)
tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / (228.1)
śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // (228.2)
tālakasyaiva bhedo'sti manoguptaitadantaram / (229.1)
tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // (229.2)
manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / (230.1)
malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // (230.2)
pacet tryaham ajāmūtre dolāyantre manaḥśilām / (231.1)PROC
bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // (231.2)
gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ / (232.1)
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // (232.2)
naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / (233.1)PROC
dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // (233.2)
kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / (234.1)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (234.2)
viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // (234.3)
sūryāvarto vajrakandaḥ kadalī devadālikā / (235.1)
śigruḥ kośātakī vandhyā kākamācī ca bālakam // (235.2)
eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha / (236.1)
bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // (236.2)
tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / (237.1)
evaṃ śudhyanti te sarve proktā uparasā hi ye // (237.2)
kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā / (238.1)
nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // (238.2)
jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / (239.1)
śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // (239.2)
aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / (240.1)
pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // (240.2)
kulatthakodravakvāthe dolāyantre vipācayet / (241.1)PROC
vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // (241.2)
gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / (242.1)PROC
mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // (242.2)
triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / (243.1)
secayetpācayedevaṃ saptarātreṇa śudhyati // (243.2)
hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / (244.1)PROC
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // (244.2)
meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // (245.0)PROC
śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / (246.1)
kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // (246.2)
āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / (247.1)
sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // (247.2)
vajravat sarvaratnāni śodhayenmārayettathā / (248.1)
śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // (248.2)
maṇayo vīryataḥ śītā madhurāstuvarā rasāt / (249.1)
cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ / (249.2)
dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // (249.3)
sindhuvārasadṛkpatro vatsanābhyākṛtistathā / (250.1)
yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // (250.2)
gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / (251.1)
raktasarṣapatailākte tathā dhāryaṃ ca vāsasi // (251.2)
ye guṇā garale proktāste syurhīnā viśodhanāt / (252.1)
tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // (252.2)
viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / (253.1)
āgneyaṃ vātakaphahṛdyogavāhi madāvaham // (253.2)
tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / (254.1)
yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // (254.2)
arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / (255.1)
guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // (255.2)
guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / (256.1)
māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // (256.2)
hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / (257.1)
hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // (257.2)
ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / (258.1)
tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // (258.2)
oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / (259.1)
purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // (259.2)

0 secs.