Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / (1.1)
sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // (1.2)
valīpalitakhālityakārśyābalyajarāmayān / (2.1)
nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // (2.2)
purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām / (3.1)
patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ // (3.2)
kandarpadarpavidhvastacetaso jātavedasaḥ / (4.1)
patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // (4.2)
kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / (5.1)
svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam // (5.2)
tapanīyaṃ ca gāṅgeyaṃ kaladhautaṃ ca kāñcanam / (6.1)
cāmīkaraṃ śātakumbhaṃ tathā kārtasvaraṃ ca // (6.2)
jāmbūnadaṃ jātarūpaṃ mahārajatamityapi // (7.0)
dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / (8.1)
tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // (8.2)
tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (9.1)
dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // (9.2)
suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / (10.1)
svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // (10.2)
bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / (11.1)
hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / (11.2)
viṣadvayakṣayonmādatridoṣajvaraśoṣajit // (11.3)
balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / (12.1)
asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // (12.2)
asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet / (13.1)
karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // (13.2)
tripurasya vadhārthāya nirnimeṣair vilocanaiḥ / (14.1)
nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // (14.2)
agnis tatkālam apatat tasyaikasmād vilocanāt / (15.1)
tato rudraḥ samabhavad vaiśvānara iva jvalan // (15.2)
dvitīyād apatannetrād aśrubindustu vāmakāt / (16.1)
tasmādrajatamutpannamuktakarmasu yojayet // (16.2)
kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / (17.1)
rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham // (17.2)
snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / (18.1)
varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // (18.2)
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / (19.1)
dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // (19.2)
rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / (20.1)
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (20.2)
pramehādikarogāṃśca nāśayatyacirāddhruvam // (20.3)
tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / (21.1)
vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // (21.2)
śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / (22.1)
tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ // (22.2)
tāmram audumbaraṃ śulbamudumbaramapi smṛtam / (23.1)
ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam // (23.2)
japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / (24.1)
lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // (24.2)
kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / (25.1)
lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // (25.2)
tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / (26.1)
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // (26.2)
pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / (27.1)
śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // (27.2)
eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / (28.1)
dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // (28.2)
raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / (29.1)
kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // (29.2)
uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // (30.0)
raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / (31.1)
nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk // (31.2)
siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / (32.1)
dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // (32.2)
yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / (33.1)
yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / (33.2)
cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // (33.3)
dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // (34.0)
vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // (35.0)
sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam / (36.1)
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (36.2)
nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / (37.1)
vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // (37.2)
pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / (38.1)
kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // (38.2)
purā nihatānāṃ surairyudhi / (39.1)
utpannāni śarīrebhyo lohāni vividhāni ca / (39.2)
loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // (39.3)
gurutā dṛḍhatotkledaḥ dāhakāritā / (40.1)
aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // (40.2)
lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru / (41.1)
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // (41.2)
kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / (42.1)
medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // (42.2)
ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / (43.1)
nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham // (43.2)
jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / (44.1)
pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati // (44.2)
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (45.1)
madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // (45.2)
kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / (46.1)
lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / (46.2)
lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // (46.3)
ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / (47.1)
chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati // (47.2)
yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / (48.1)
taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // (48.2)
gulmodarārśaḥśūlāmam āmavātaṃ bhagandaram / (49.1)
kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // (49.2)
plīhānam amlapittaṃ ca yakṛccāpi śirorujam // (50.0)
sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ / (51.1)
balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // (51.2)
dhmāyamānasya lohasya malaṃ maṇḍūramucyate / (52.1)PROC
lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / (52.2)
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // (52.3)
saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ / (53.1)
tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // (53.2)
upadhātuṣu sarveṣu tattaddhātuguṇā api / (54.1)
santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // (54.2)
svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // (55.0)
tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / (56.1)
kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam // (56.2)
upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / (57.1)
tathā ca kāñcanābhāve dīyate svarṇamākṣikam // (57.2)
kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / (58.1)
na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // (58.2)
dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / (59.1)
suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam // (59.2)
cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / (60.1)
arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // (60.2)
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (61.1)
tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat // (61.2)
tāramākṣikamanyattu tadbhavedrajatopamam / (62.1)
kiṃcid rajatasāhityāt tāramākṣikamīritam // (62.2)
anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / (63.1)
na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // (63.2)
svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / (64.1)
cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / (64.2)
arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // (64.3)
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (65.1)
tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat // (65.2)
tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam / (66.1)
tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // (66.2)
kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / (67.1)
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // (67.2)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (68.1)
viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // (68.2)
tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / (69.1)
upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // (69.2)
kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / (70.1)
saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // (70.2)
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / (71.1)
guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // (71.2)
pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate / (72.1)
rājarītirbrahmarītiḥ kapilā piṅgalāpi ca // (72.2)
rītir apyupadhātuḥ syāttāmrasya yasadasya ca / (73.1)
pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // (73.2)
saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // (74.0)
rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / (75.1)
śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam // (75.2)
sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam / (76.1)
sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // (76.2)
saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / (77.1)
sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / (77.2)
bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // (77.3)
nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / (78.1)
niryāsavatpramuñcati tacchilājatu kīrtitam // (78.2)
sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham / (79.1)
śilājatvadrijatu ca śailaniryāsa ityapi // (79.2)
gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / (80.1)
śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // (80.2)
chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / (81.1)
mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // (81.2)
apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn // (82.0)
sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / (83.1)
madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // (83.2)
rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca / (84.1)
tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // (84.2)
lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / (85.1)
vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // (85.2)
rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / (86.1)
tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // (86.2)
śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / (87.1)
taddehasārajātatvācchuklam accham abhūcca tat // (87.2)
kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / (88.1)
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt // (88.2)
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / (89.1)
śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / (89.2)
dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // (89.3)
pārado rasadhātuśca rasendraśca mahārasaḥ // (90.0)
capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / (91.1)
pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // (91.2)
yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ / (92.1)
sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // (92.2)
svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / (93.1)
rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ // (93.2)
mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / (94.1)
ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt // (94.2)
asādhyo yo bhavedrogo yasya nāsti cikitsitam / (95.1)
rasendro hanti taṃ rogaṃ narakuñjaravājinām // (95.2)
malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / (96.1)
upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // (96.2)
malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / (97.1)
dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / (97.2)
vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // (97.3)
vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / (98.1)
ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt // (98.2)
anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / (99.1)
tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // (99.2)
saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / (100.1)
dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // (100.2)
gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / (101.1)
kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // (101.2)
hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam / (102.1)
daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ // (102.2)
haṃsapādastṛtīyaḥ syādguṇavānuttarottaram // (103.0)
carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ / (104.1)
japākusumasaṅkāśo haṃsapādo mahottamaḥ // (104.2)
tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / (105.1)
hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // (105.2)
ūrdhvapātanayuktyā tu ḍamaruyantrapācitam / (106.1)
hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // (106.2)
śvetadvīpe purā devyā krīḍantyā rajasāplutam / (107.1)
dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau // (107.2)
prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / (108.1)
gandhako gandhikaścāpi gandhapāṣāṇa ityapi // (108.2)
saugandhikaśca kathito balir balaraso'pi ca / (109.1)
caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // (109.2)
rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (110.1)
vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // (110.2)
gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / (111.1)
pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / (111.2)
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // (111.3)
aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / (112.1)
saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // (112.2)
purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / (113.1)
visphuliṅgāstatastasya gagane parisarpitāḥ // (113.2)
te nipeturghanadhvānācchikhareṣu mahībhṛtām / (114.1)
tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // (114.2)
tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / (115.1)
gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // (115.2)
viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / (116.1)
krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ // (116.2)
praśasyate sitaṃ tāre raktaṃ tattu rasāyane / (117.1)
pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // (117.2)
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / (118.1)
muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // (118.2)
ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / (119.1)
darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // (119.2)
golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / (120.1)
nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // (120.2)
tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / (121.1)
vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // (121.2)
sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // (122.0)
abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / (123.1)
dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // (123.2)
abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / (124.1)
hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // (124.2)
rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / (125.1)
dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // (125.2)
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / (126.1)
hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // (126.2)
haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / (127.1)
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // (127.2)
tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / (128.1)
svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // (128.2)
patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / (129.1)
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (129.2)
strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / (130.1)
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / (130.2)
kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // (130.3)
harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / (131.1)
vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // (131.2)
manaḥśilā manoguptā manohvā nāgajihvikā / (132.1)
naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // (132.2)
manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ / (133.1)
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // (133.2)
manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / (134.1)
malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // (134.2)
añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / (135.1)
tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // (135.2)
valmīkaśikharākāraṃ bhinnamañjanasannibham / (136.1)
ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // (136.2)
srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / (137.1)
srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // (137.2)
kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / (138.1)
sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // (138.2)
srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / (139.1)
kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // (139.2)
ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // (140.0)
sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / (141.1)
dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // (141.2)
sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān / (142.1)
nihanti śvitravīsarpān yonisaṅkocakāriṇī // (142.2)
rājāvartto nṛpāvarto rājanyāvarttakas tathā / (143.1)
āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca / (143.2)
rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ / (143.3)
rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ // (143.4)
cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / (144.1)
cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // (144.2)
gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā / (145.1)
suvarṇagairikaṃ tvanyattato raktataraṃ hi tat // (145.2)
gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam / (146.1)
cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // (146.2)
khaṭikā kaṭhinī cāpi lekhanī ca nigadyate / (147.1)
khaṭī dāhāsrajicchītā madhurā viṣaśothajit // (147.2)
lepādetadguṇā proktā bhakṣitā mṛttikāsamā / (148.1)
khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // (148.2)
vālukā sikatā proktā śarkarā retajāpi ca / (149.1)
vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // (149.2)
kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / (150.1)
ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // (150.2)
kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi / (151.1)
tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // (151.2)
kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā / (152.1)
vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / (152.2)
mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam // (152.3)
saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje // (153.0)
āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / (154.1)
sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // (154.2)
mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / (155.1)
kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // (155.2)
paṅkastu jalakalkaśca culukaḥ kardamo malaḥ / (156.1)
cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ / (156.2)
kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ // (156.3)
kapardako varāṭaśca kapardī ca varāṭikā / (157.1)
kapardikā himā netrahitā sphoṭakṣayāpahā / (157.2)
karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // (157.3)
śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ / (158.1)
śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // (158.2)
bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ / (159.1)
bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / (159.2)
madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / (159.3)
jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt // (159.4)
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (160.1)
tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // (160.2)
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (161.1)
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // (161.2)
kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca viraṅgaṃ kolakākulam // (162.0)
kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / (163.1)
kṛmiśothodarādhmānagulmānāhakaphāpaham // (163.2)
dhanārthino janāḥ sarve ramante'sminnatīva yat / (164.1)
tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // (164.2)
ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate / (165.1)
tattu pāṣāṇabhedo'sti muktādi ca taducyate // (165.2)
ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca / (166.1)
indranīlaśca gomedastathā vaidūryamityapi / (166.2)
mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // (166.3)
muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // (167.0)
puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā / (168.1)
pravālayuktānyetāni mahāratnāni vai nava // (168.2)
hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / (169.1)
sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / (169.2)
pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // (169.3)
rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / (170.1)
kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // (170.2)
vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt / (171.1)
śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca // (171.2)
puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / (172.1)
suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // (172.2)
puruṣāste samākhyātā rekhābinduvivarjitāḥ / (173.1)
rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // (173.2)
trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / (174.1)
teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // (174.2)
striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / (175.1)
napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ // (175.2)
striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / (176.1)
sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ // (176.2)
aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / (177.1)
pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // (177.2)
āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / (178.1)
sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // (178.2)
gārutmataṃ marakatam aśmagarbho harinmaṇiḥ // (179.0)
māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam // (180.0)
puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ // (181.0)
nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam // (182.0)
vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham // (183.0)
mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / (184.1)
śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / (184.2)
veṇurete samākhyātāstajjñairmauktikayonayaḥ / (184.3)
mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // (184.4)
puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // (185.0)
ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca / (186.1)
cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / (186.2)
maṅgalyāni manojñāni grahadoṣaharāṇi ca // (186.3)
kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / (187.1)
māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / (187.2)
devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // (187.3)
uparatnāni kācaśca karpūrāśmā tathaiva ca / (188.1)
muktāśuktistathā śaṅkha ityādīni bahūnyapi // (188.2)
guṇā yathaiva ratnānāmuparatneṣu te tathā / (189.1)
kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // (189.2)
viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / (190.1)
vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ / (190.2)
saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca / (190.3)
hālāhalo brahmaputro viṣabhedā amī nava // (190.4)
sinduvārasadṛkpatro vatsanābhyākṛtis tathā / (191.1)
yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // (191.2)
haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // (192.0)
yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // (193.0)
varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / (194.1)
mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // (194.2)
surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate // (195.0)
yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam / (196.1)
sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // (196.2)
devāsuraraṇe devairhatasya pṛthumālinaḥ / (197.1)
daityasya rudhirājjātastarur aśvatthasannibhaḥ / (197.2)
niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ / (197.3)
so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet // (197.4)
gostanābhaphalo gucchastālapatracchadastathā / (198.1)
tejasā yasya dahyante samīpasthā drumādayaḥ / (198.2)
asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye / (198.3)
dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // (198.4)
varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / (199.1)
brahmaputraḥ sa vijñeyo jāyate malayācale // (199.2)
brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / (200.1)
vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // (200.2)
rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / (201.1)
vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // (201.2)
viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / (202.1)
āgneyaṃ vātakaphahṛdyogavāhi madāvaham // (202.2)
tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / (203.1)
yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam // (203.2)
ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / (204.1)
tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // (204.2)
arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / (205.1)
guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // (205.2)

1 secs.