Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye / (1.1)
aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām // (1.2)
valmīkākāravad vṛttām adhobhāge bṛhattarām / (2.1)
koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām // (2.2)
prākārāgre yathā gulphāstathā gulphāṃśca kārayet / (3.1)
mūlabhāge prakurvīta bahirdvāraṃ ca kārayet // (3.2)
dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ / (4.1)
sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā // (4.2)
bhavedekamukhī culhī pātanādikriyākarī / (5.1)
culhī tu dvimukhī proktā svedanādiṣu karmasu // (5.2)
mahāsvedādiṣu tathā culhī tu trimukhī smṛtā / (6.1)
caturmukhī jāraṇādau sattvapāte ca kīrtitā // (6.2)
śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ / (7.1)
ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham / (7.2)
dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // (7.3)
bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam / (8.1)
vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca // (8.2)
sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / (9.1)
bakagalasamānaṃ syādvakranālaṃ taducyate // (9.2)
vakranālaṃ bhujāgre ca koṭimadhye vitastikam / (10.1)
bhastrā bhavyā prakartavyā dhamanī dhātuhetave // (10.2)
vaṃśanālī lohanālī hastamātrāyatā śubhā / (11.1)
svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ // (11.2)
kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā / (12.1)
vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ // (12.2)
paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam / (13.1)
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // (13.2)
āvartyamāne kanake pītā tāre sitaprabhā / (14.1)
śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // (14.2)
vaṃge jvālā kapotābhā nāge malinadhūmakā / (15.1)
śaile tu dhūsarā devi āyase kapilaprabhā // (15.2)
ayaskānte dhūmravarṇā sasyake lohitā bhavet / (16.1)
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // (16.2)
na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / (17.1)
mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // (17.2)
prativāpaḥ purā yojyo niṣekastadanantaram / (18.1)
chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // (18.2)
abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / (19.1)
vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // (19.2)
uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati / (20.1)
śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // (20.2)
lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / (21.1)
dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ // (21.2)
kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ / (22.1)
ityagnividhiḥ / (22.2)
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ // (22.3)
atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / (23.1)
te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / (23.2)
bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / (23.3)
ityaṃgārāḥ / (23.4)
piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / (23.5)
giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ // (23.6)
nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / (24.1)
śatādistu sahasrāntaḥ puṭo deyo rasāyane / (24.2)
daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // (24.3)
śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / (25.1)
puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / (25.3)
saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // (25.4)
rasapaddhatiṭīkākārastu prāha / (26.1)
atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / (26.2)
bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / (26.3)
lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / (26.4)
dhātuṣūpalendhanadāhaḥ puṭam / (26.5)
dravaplāvanaṃ bhāvanā / (26.6)
iti puṭabhāvanā / (26.7)
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / (26.8)
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // (26.9)
lohāderapunarbhāvo guṇādhikyaṃ tathogratā / (27.1)
rekhāpūrṇatā puṭato bhavet // (27.2)
puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam / (28.1)
jāritādapi sūtendrāllohānāmadhiko guṇaḥ // (28.2)
ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam / (29.1)
yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // (29.2)
puṭaṃ bhūmitale yaddhi vitastidvitayocchritam / (30.1)
tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam // (30.2)
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ / (31.1)
baddhasūtakabhasmārthaṃ kapotapuṭam ucyate // (31.2)
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (32.1)
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (32.2)
nimne vistarataḥ kuṇḍe dvihaste caturasrake / (33.1)
vanopalasahasreṇa pūrite puṭanauṣadham // (33.2)
krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet / (34.1)
vanopalasahasrārdhaṃ krauñcyā upari vinyaset // (34.2)
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / (35.1)
gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam // (35.2)
kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / (36.1)
gajahastapramāṇena caturasraṃ ca gartakam / (36.2)
pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet // (36.3)
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / (37.1)
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate // (37.2)
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset / (38.1)
kalaśīṃ tatra vibhajet puṭanadravyapūritām // (38.2)
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (39.1)
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (39.2)
vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ / (40.1)
upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // (40.2)
no preview (41.1)
asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / (41.2)
sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / (41.3)
vahninā vihite pāke tad bhāṇḍapuṭam ucyate // (41.4)
etāni lohādau sarvatra jñeyāni / (42.1)
anuktapuṭamāne tu sādhyadravyabalābalam / (42.2)
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // (42.3)
etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni / (43.1)
prathamaṃ puṭaṃ govareṇaiva / (43.2)
dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt / (43.3)
evaṃ yāvad vihitapuṭaparyantaṃ kuryāt / (43.4)
idaṃ sarvatra lohādimāraṇe jñeyam / (43.5)
yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / (43.6)
iti puṭabhedāḥ / (43.7)
nāgārjuno munīndraḥ yallohaśāstram atigahanam / (43.8)
tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ // (43.9)
śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ / (44.1)
triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ / (44.2)
mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk / (44.3)
subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt // (44.4)
tatrāyasi pacanīye pañcapalādau trayodaśapale kānte / (45.1)
lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // (45.2)
māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / (46.1)
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // (46.2)
sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / (47.1)
pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam // (47.2)
saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / (48.1)
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // (48.2)
tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / (49.1)
tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // (49.2)
pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / (50.1)
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // (50.2)
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / (51.1)
ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ // (51.2)
pākārtham aśmasāre pañcapalādau trayodaśapalānte / (52.1)
dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam // (52.2)
pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam / (53.1)
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // (53.2)
triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / (54.1)
jātīphalajātikośailākaṅkolakalavaṃgānām / (54.2)
sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ // (54.3)
triphalātrikaṭuviḍaṃgāni niyatā yathāprakṛti // (55.0)
kajjalābhāḥ śirojāste rasāyanavidhau matāḥ / (56.1)
tathā ca / (56.2)
kaphapittānilaprāyā dehāstatra mahītale / (56.3)
patitā dānavāstatra pradeśāścāpi tādṛśāḥ / (56.4)
girisārāstato jātā uttamādhamamadhyamāḥ / (56.5)
kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām / (56.6)
vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / (56.7)
vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / (56.8)
śirojā dehasiddhyartham ityevaṃ trividhā matā / (56.9)
śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti / (56.10)
teṣāmeva rasāyanārthe grahaṇamityarthaḥ / (56.11)
kālāyasadoṣahate jātīphalāderlavaṃgakāntasya / (56.12)
tasya / (56.13)
sarvasyonasya caikādyaiḥ // (56.14)
kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ // (57.0)
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // (58.0)
yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / (59.1)
ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // (59.2)
ucyate tāvat / (60.1)
yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase / (60.2)
śivaṃ samabhyarcya / (60.3)
vedikavidhinā vahniṃ nidhāya hutvāhutīstatra / (60.4)
evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena / (60.5)
sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ / (60.6)
ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ / (60.7)
na nyūnādhikamādadyādanyathā doṣakṛdbhavet / (60.8)
auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ / (60.9)
viḍasaṃjñāṃ tu labhate taditi pratibodhitam // (60.10)
ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca / (61.1)
ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // (61.2)
ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / (62.1)
ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // (62.2)
ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ / (63.1)
māṣā dvādaśa tolaḥ syāt palaṃ bhavet // (63.2)
dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam / (64.1)
śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // (64.2)
tolanāni vicitrāṇi laghusthūlāni tolane / (65.1)
pratimānaṃ mānasamaṃ loharūpyādikalpitam // (65.2)
rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ / (66.1)
retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ // (66.2)
saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī / (67.1)
dīrghaḥ hastamātro 'tisundaraḥ // (67.2)
unmattakusumākārā laghuḥ sthūlā ca kartarī / (68.1)
chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā // (68.2)
kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ / (69.1)
dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā // (69.2)
dvimukhī kāryā yantrākārā ca vartulā / (70.1)
dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā // (70.2)
prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā / (71.1)
kharparā bahudhā sthālī lohodumbaramṛnmayī // (71.2)
śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // (72.2)
svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / (73.1)

0 secs.