Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
varālakaḥ svargāpavargavisphārau bhuvanasyodaye yathā / (1.1)
bhavarogaharau vande caṇḍikācandraśekharau // (1.2)
rasoparasalohānāṃ tailamūlaphalaiḥ saha / (2.1)
asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // (2.2)
vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / (3.1)
vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // (3.2)
mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / (4.1)
pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // (4.2)
rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake / (5.1)
vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane // (5.2)
mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / (6.1)
sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // (6.2)
hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / (7.1)
dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // (7.2)
jarāmaraṇadāridryaroganāśakaromataḥ / (8.1)
mūrchito harate vyādhīn dehe carannapi // (8.2)
mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / (9.1)
mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // (9.2)
āyurdraviṇamārogyaṃ vahnir medhā mahad balam / (10.1)
rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // (10.2)
mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / (11.1)
baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // (11.2)
doṣahīno raso brahmā mūrchitastu janārdanaḥ / (12.1)
mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // (12.2)
vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / (13.1)
darśanādrasarājasya brahmahatyāṃ vyapohati // (13.2)
sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / (14.1)
kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // (14.2)
alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // (15.2)
yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane / (16.1)
rasasya vandanārthe ca dīpikā rasamaṅgale // (16.2)
vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat / (17.1)
uktaṃ carpaṭisiddhena svargavaidyakapālike // (17.2)
anekarasaśāstreṣu saṃhitāsvāgameṣu ca / (18.1)
yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // (18.2)
anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / (19.1)
tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // (19.2)
tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / (20.1)
kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // (20.2)
mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / (21.1)
tena siddhirna tatrāsti rase vātha rasāyane // (21.2)
vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / (22.1)
yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / (22.2)
tattallokahitārthāya prakaṭīkriyate 'dhunā // (22.3)
śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / (23.1)
anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // (23.2)
sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / (24.1)
baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / (24.2)
so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // (24.3)
yadanyatra tadatrāsti yadatrāsti na tatkvacit / (25.1)
rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ / (25.2)
tataḥ kuryāt prayatnena rasasaṃskāram uttamam // (25.3)
avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / (26.1)
yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // (26.2)
nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / (27.1)
asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // (27.2)
gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / (28.1)
vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // (28.2)
gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / (29.1)
doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // (29.2)
sākṣādamṛtamapyeṣa doṣayukto raso viṣam / (30.1)
tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // (30.2)
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / (31.1)
pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā // (31.2)
palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / (32.1)
aghoreṇa ca mantreṇa rasasaṃskārapūjanam // (32.2)
aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ / (33.1)
sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // (33.2)

0 secs.