Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam / (1.1)
bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // (1.2)
dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / (2.1)
śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / (2.2)
yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / (2.3)
no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / (2.4)
svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / (2.5)
tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // (2.6)
athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam / (3.1)PROC
iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // (3.2)
mardayettaptakhalve taṃ jambīrotthadravairdinam / (4.1)
khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā // (4.2)
kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / (5.1)
viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet // (5.2)
rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / (6.1)
cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam // (6.2)
kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / (7.1)
pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam // (7.2)
suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / (8.1)
pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // (8.2)
uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / (9.1)
sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // (9.2)
jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / (10.1)
ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / (10.2)
tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // (10.3)
śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ / (11.1)PROC
karkoṭīmūṣalīkanyādrave dattvā vimardayet / (11.2)
dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // (11.3)
kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / (12.1)PROC
pātayet pātanāyantre samyak śuddho bhavedrasaḥ // (12.2)
pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam / (13.1)
jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake // (13.2)
taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / (14.1)
ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // (14.2)
athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / (15.1)
brahmadaṇḍī meghanādā citrakaṃ tṛṇamustikā // (15.2)
vajravallī balā śuṇṭhī kaṭutumbyardhacandrikā / (16.1)
viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // (16.2)
kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā / (17.1)
raktāgranirguṇḍī lajjālī devadālikā // (17.2)
jātī jayantī vārāhī bhūkadambaṃ kuraṇṭakam / (18.1)
koṣātakī nīrakaṇā lāṅgalī sahadevikāḥ // (18.2)
cakramardo'mṛtākandaṃ kākamācī ravipriyā / (19.1)
viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ // (19.2)
ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / (20.1)
etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // (20.2)
aprasūtagavāṃ mūtre peṣayed raktamūlikām / (21.1)PROC
taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // (21.2)
taptakhalve caturyāmam avicchinnaṃ vimardayet / (22.1)
tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // (22.2)
evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / (23.1)
taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // (23.2)
bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / (24.1)
dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // (24.2)
mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / (25.1)
na krameddehalohābhyāṃ rogahartā bhaveddhruvam // (25.2)
rasaṃ gandhakatailena dviguṇena vimardayet / (26.1)PROC
dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ // (26.2)
tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / (27.1)
ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // (27.2)
śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / (28.1)PROC
puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // (28.2)
devadālīṃ harikrāntāmāranālena peṣayet / (29.1)
saptadhā sūtakaṃ tena kuryāddhamanam utthitam // (29.2)
taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / (30.1)
cullyopari paced vahnau bhasma syādaruṇopamam // (30.2)
kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / (31.1)PROC
saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // (31.2)
kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam / (32.1)
dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // (32.2)
kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / (33.1)
aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // (33.2)
apāmārgasya bījāni tathairaṇḍasya cūrṇayet / (34.1)PROC
taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // (34.2)
ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / (35.1)
kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // (35.2)PROC
saptadhā mriyate sūtaḥ svedayed gomayāgninā / (36.1)
aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // (36.2)PROC
sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / (37.1)
puṭayedbhūdhare yantre dinānte taṃ samuddharet // (37.2)
dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / (38.1)PROC
dinaikaṃ tena kalkena vastre liptvā ca vartikām // (38.2)
vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / (39.1)
prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // (39.2)
kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ / (40.1)
dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // (40.2)
mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / (41.1)
dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // (41.2)
mardayenmārakadrāvair dinamekaṃ nirantaram / (42.1)
baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // (42.2)
tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / (43.1)
lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // (43.2)
narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / (44.1)
yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // (44.2)
śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / (45.1)
vajramūṣā samākhyātā samyak pāradamārikā // (45.2)
śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham / (46.1)
lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // (46.2)

0 secs.