Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / (1.1)
ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // (1.2)
brahmahā sa durācāro mama drohī maheśvari / (2.1)
tasmātsarvaprayatnena jāritaṃ mārayedrasam // (2.2)
saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param / (3.1)
tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // (3.2)
kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ / (4.1)
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // (4.2)
tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / (5.1)
svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // (5.2)
kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / (6.1)
mūṣādho gomayaṃ cātra dattvā ca pāvakam // (6.2)
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / (7.1)
taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // (7.2)PROC
catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ / (8.1)
ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // (8.2)
śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / (9.1)
liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // (9.2)
mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / (10.1)
pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // (10.2)
grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / (11.1)
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // (11.2)
piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / (12.1)
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // (12.2)
athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / (13.1)
viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // (13.2)
śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / (14.1)PROC
tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // (14.2)
suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / (15.1)
kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // (15.2)
sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / (16.1)
jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // (16.2)
jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (17.1)
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // (17.2)
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (18.1)
tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / (18.2)
anena mardayetsūtaṃ grasate taptakhalvake // (18.3)
svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / (19.1)
mārayet pūrvayogena māraṇaṃ cātra kathyate // (19.2)
kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet / (20.1)PROC
taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // (20.2)
liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // (21.2)
goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / (22.1)PROC
kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // (22.2)
taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / (23.1)
tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // (23.2)
śākavṛkṣasya pakvāni phalānyādāya śodhayet / (24.1)PROC
peṣayedravidugdhena tena mūṣāṃ pralepayet // (24.2)
ādiprasūtagor jātajarāyoścūrṇapūritaḥ / (25.1)
tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // (25.2)
karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām / (26.1)
kākajaṅghāṃ kākatuṇḍīṃ kākinīṃ kākamañjarīḥ // (26.2)
piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / (27.1)
marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // (27.2)
ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / (28.1)
mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // (28.2)
rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / (29.1)
dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // (29.2)
yāvat khoṭo bhavettattadrodhayellauhasampuṭe / (30.1)
harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // (30.2)
kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / (31.1)
tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // (31.2)
kaṭhinena dhamettāvadyāvannāgo druto bhavet / (32.1)
na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // (32.2)
evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / (33.1)
niyāmakāstato vakṣye sūtasya mārakarmaṇi // (33.2)
sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā / (34.1)
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā // (34.2)
varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā / (35.1)
śatāvarī vajralatā vajrakandā triparṇikā // (35.2)
maṇḍūkaparṇī pāṭalī citrako grīṣmasundaraḥ / (36.1)
kākamācī mahārāṣṭrī haridrā tilakarṇikā // (36.2)
śvetārkaśigrudhattūramṛgadūrvāharītakī / (37.1)
guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam // (37.2)
tagaraṃ śūraṇaṃ muṇḍī potakokilam / (38.1)
saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // (38.2)
viṣṇukāntā somavallī vraṇaghnī yakṣalocanam / (39.1)
vyāghrapādī haṃsapadī vṛścikālī kuraṇṭakam // (39.2)
svayambhūkusumaṃ kuñcī hastiśuṇḍīndravāruṇī / (40.1)
bījānyahaskarasyāpi sarvatraite niyāmakāḥ // (40.2)
etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / (41.1)
māraṇe mūrcchane bandhe rasasyaitāni yojayet // (41.2)
aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ / (42.1)
taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // (42.2)
ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / (43.1)
parīkṣā mārite sūte kartavyā ca yathoditā // (43.2)
adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / (44.1)
tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet // (44.2)
mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / (45.1)
jārito yāti sūto'sau jarādāridryaroganut // (45.2)
mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // (46.0)

0 secs.