Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / (1.1)
meghanādo vacā hiṃgu śūraṇairmardayedrasam // (1.2)
naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / (2.1)
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // (2.2)
ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / (3.1)
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // (3.2)
jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / (4.1)
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // (4.2)
gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / (5.1)
yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // (5.2)
ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / (6.1)
sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // (6.2)
adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / (7.1)
śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // (7.2)
dravaiḥ sitajayantyāśca mardayeddivasatrayam / (8.1)
kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // (8.2)
śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / (9.1)
tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // (9.2)
yojayetsarvarogeṣu dhamedvā bhūdhare pacet / (10.1)
rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // (10.2)
kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / (11.1)
gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // (11.2)
śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / (12.1)
śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // (12.2)
ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / (13.1)
ityādiparivartena svedayeddivasatrayam // (13.2)
paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // (14.0)
sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / (15.1)
cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // (15.2)
jayantyā mardayed drāvair dinaikaṃ tattu golakam / (16.1)
peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // (16.2)
tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / (17.1)
vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // (17.2)
citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ / (18.1)
sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // (18.2)
taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / (19.1)
sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // (19.2)
sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // (20.0)
dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / (21.1)
andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // (21.2)
kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / (22.1)
mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // (22.2)
tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / (23.1)
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // (23.2)
saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / (24.1)
kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // (24.2)
kāśīśasyāsya bhāgena dātavyā phullatūrikā / (25.1)
stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // (25.2)
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / (26.1)
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // (26.2)
ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / (27.1)
kuraṇṭakarasairbhāvyam ātape mardayedrasam // (27.2)
latākarañjapatrairvāṅguṣṭhāgrena vimardayet / (28.1)
dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // (28.2)
atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / (29.1)
sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // (29.2)
ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / (30.1)
puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // (30.2)
kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake / (31.1)
apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // (31.2)
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (32.1)
stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // (32.2)
yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / (33.1)
adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // (33.2)
tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / (34.1)
liptam aṅgulamānena sarvataḥ śoṣya golakam // (34.2)
pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / (35.1)
ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet // (35.2)
krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / (36.1)
tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / (36.2)
nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // (36.3)
athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / (37.1)
tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // (37.2)
puṭayedbhūdhare tāvadyāvajjīryati gandhakam / (38.1)
evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam // (38.2)
ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / (39.1)
mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / (39.2)
apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // (39.3)
tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / (40.1)
palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // (40.2)
śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / (41.1)
bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // (41.2)
mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / (42.1)
gandhadhūme gate pūryā kākamācīdravaistu sā // (42.2)
drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / (43.1)
jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // (43.2)
yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / (44.1)
dattvā dattvā pacettadvad dhusturādikramād rasam // (44.2)
bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / (45.1)
yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // (45.2)
kajjalābho yadā sūto vihāya ghanacāpalam / (46.1)
mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // (46.2)
mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / (47.1)
vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // (47.2)
sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / (48.1)
valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // (48.2)
ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / (49.1)
pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // (49.2)
māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / (50.1)
rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // (50.2)
baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / (51.1)
dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // (51.2)
pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / (52.1)
sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam // (52.2)
sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / (53.1)
tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // (53.2)
rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / (54.1)
sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // (54.2)

0 secs.