Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / (1.1)
kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // (1.2)
kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam / (2.1)
kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // (2.2)
ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // (3.0)
apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / (4.1)
rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // (4.2)
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (5.1)PROC
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // (5.2)
bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / (6.1)
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (6.2)
athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / (7.1)PROC
gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet // (7.2)
tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / (8.1)
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (8.2)
śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / (9.1)
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (9.2)
vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / (10.1)PROC
saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // (10.2)
trisaptakṛtvastattaptaṃ kharamūtreṇa secayet / (11.1)PROC
ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (11.2)PROC
pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / (12.1)
bhasmībhavati tadvajraṃ vajravatkurute tanum // (12.2)
ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / (13.1)PROC
piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // (13.2)
mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // (14.0)
aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / (15.1)
pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // (15.2)
śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / (16.1)
rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // (16.2)
kṣatriyo mṛtyujid rakto valīpalitarogahā / (17.1)
dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // (17.2)
kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / (18.1)
puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // (18.2)
vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / (19.1)
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (19.2)
rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / (20.1)
trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // (20.2)
pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / (21.1)
śarīrakāntijanakā bhogadā vajrayoṣitaḥ // (21.2)
napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / (22.1)
strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // (22.2)
sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // (23.0)
gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / (24.1)PROC
mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // (24.2)
niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / (25.1)
secayettāni pratyekaṃ saptarātreṇa śudhyati // (25.2)
meghanādā śamī śyāmā śṛṅgī madanakodbhavam / (26.1)PROC
kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ // (26.2)
eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / (27.1)
dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / (28.1)PROC
vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // (28.2)
vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / (29.1)PROC
ahorātrātsamuddhṛtya hayamūtreṇa secayet // (29.2)
vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // (30.0)
viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / (31.1)
aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca // (31.2)
tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / (32.1)
ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // (32.2)
karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram / (33.1)
arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // (33.2)
balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca / (34.1)
etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // (34.2)
sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām / (35.1)
vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // (35.2)
striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / (36.1)
napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // (36.2)
dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / (37.1)PROC
nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // (37.2)
meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / (38.1)PROC
gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // (38.2)
kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / (39.1)
trivarṣanāgavandhyāstu kārpāsasyātha mūlikā / (39.2)PROC
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // (39.3)
pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // (40.0)
matkuṇānāṃ tu raktena saptadhātapaśoṣitam / (41.1)PROC
kuliśaṃ bhāvitaṃ manaḥśilā // (41.2)
liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / (42.1)
punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca // (42.2)
vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ / (43.1)PROC
snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // (43.2)
kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ / (44.1)
bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // (44.2)
raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ / (45.1)PROC
piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // (45.2)
vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / (46.1)
sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ / (46.2)
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / (46.3)
hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // (46.4)PROC
tataścottaravāruṇyāḥ pañcāṅge golake kṣipet / (47.1)
ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // (47.2)
kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / (48.1)
bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // (48.2)

0 secs.