Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / (1.1)
acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // (1.2)
suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam / (2.1)
cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam / (2.2)
jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam // (2.3)
suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam // (3.0)
kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / (4.1)
kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam // (4.2)
rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam / (5.1)
rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // (5.2)
lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / (6.1)
vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // (6.2)
tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / (7.1)
udumbaraṃ sūryapriyaṃ raktajaṃ raktadhātukam // (7.2)
tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham / (8.1)
ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // (8.2)
kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / (9.1)
kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // (9.2)
pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam / (10.1)
vartalohaṃ trilohaṃ ca rājarītirmaheśvarī / (10.2)
pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // (10.3)
raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / (11.1)
raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / (11.2)
nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam // (11.3)
jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / (12.1)
jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / (12.2)
cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // (12.3)
sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam / (13.1)
javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ / (13.2)
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (13.3)
lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / (14.1)
kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // (14.2)
lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut / (15.1)
śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // (15.2)
śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / (16.1)
tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // (16.2)
pāradaścapalo hemanidhiḥ sūto rasottamaḥ / (17.1)
trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // (17.2)
rasendraśceti vikhyāto rasaloho mahārasaḥ / (18.1)
pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // (18.2)
abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / (19.1)
abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // (19.2)
gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / (20.1)
kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // (20.2)
gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / (21.1)
lelītako balivasā vegandho gandhako baliḥ // (21.2)
gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / (22.1)
hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // (22.2)
mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / (23.1)
mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // (23.2)
cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ / (24.1)
vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // (24.2)
manaḥśilā śilā golā naipālī kunaṭī kulā / (25.1)
divyauṣadhirnāgamātā manoguptā mano'mbikā // (25.2)
manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / (26.1)
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // (26.2)
haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / (27.1)
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / (27.2)
kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān // (27.3)
gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam / (28.1)
svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // (28.2)
gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / (29.1)
cakṣuṣyamanyattadvacca viśeṣādvāntināśanam // (29.2)
tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate / (30.1)
mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam // (30.2)
tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / (31.1)
kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // (31.2)
kāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam / (32.1)
aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk // (32.2)
kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / (33.1)
hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // (33.2)
hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / (34.1)
hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt // (34.2)
sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / (35.1)
vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā // (35.2)
sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / (36.1)
bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // (36.2)
sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / (37.1)
srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // (37.2)
sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit / (38.1)
sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // (38.2)
rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / (39.1)
rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // (39.2)
rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / (40.1)
uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit // (40.2)
puṣpāñjanaṃ puṣpaketuṃ rītijaṃ kusumāñjanam / (41.1)
puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham // (41.2)
śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / (42.1)
śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // (42.2)
śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / (43.1)
chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / (43.2)
hanti śvāsakṣayonmādaraktaśophakaphakrimīn // (43.3)
bolaṃ gandharasaṃ vīraṃ nirlohaṃ barbaraṃ calam / (44.1)
sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā // (44.2)
bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / (45.1)
jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam // (45.2)
sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / (46.1)
āḍakī tuvarā tvanyā mṛttikā suramṛttikā // (46.2)
sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / (47.1)
nihanti śvitravīsarpāṃstuvarī tadguṇā matā // (47.2)
samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ / (48.1)
samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ // (48.2)
pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / (49.1)
puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // (49.2)
mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / (50.1)
mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // (50.2)
māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam // (51.0)
sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ // (52.0)
candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ // (53.0)
gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā // (54.0)
hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam // (55.0)
nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam // (56.0)
gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ // (57.0)
muktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram // (58.0)
pravālamuktimāṇikyasūryaśītakaropalāḥ / (59.1)
gomedavajravaiḍūryanīlagārutmatādayaḥ // (59.2)
cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ / (60.1)
māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // (60.2)
śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ / (61.1)
śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // (61.2)
cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ / (62.1)
śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // (62.2)
śaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ / (63.1)
kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā / (63.2)
laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ // (63.3)
khaṭī makkollakhaṭinī śvetā nāḍītaraṅgakaḥ / (64.1)
tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / (64.2)
khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // (64.3)
paṅkaḥ kardamako jñeyo vālukā sikatā tathā / (65.1)
paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / (65.2)
vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // (65.3)
cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / (66.1)
cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // (66.2)
kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / (67.1)
kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // (67.2)
yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / (68.1)
granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // (68.2)

1 secs.