Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / (1.1)
tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam // (1.2)
cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam / (2.1)
jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam // (2.2)
svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu / (3.1)
aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure // (3.2)
suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam / (4.1)
svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // (4.2)
balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / (5.1)
ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet // (5.2)
doṣatrayakṣayonmādagarodaraviṣajvarān / (6.1)
rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam // (6.2)
śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam / (7.1)
saudhaṃ tāraṃ taptarūpaṃ sitārāgaṃ mahāsudham // (7.2)
candrahāsaṃ candravapuḥ bāṣkalaṃ vahnibhūtikam / (8.1)
rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // (8.2)
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (9.1)
tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam // (9.2)
dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham / (10.1)
audumbaraṃ raktadhātuḥ kanīyaṃ sarvadhātukam // (10.2)
naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam / (11.1)
tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // (11.2)
lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / (12.1)
nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // (12.2)
kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / (13.1)
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // (13.2)
rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / (14.1)
vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā // (14.2)
varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / (15.1)
pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam // (15.2)
ārakūṭaṃ rājarītī rājñīrītirmaheśvarī / (16.1)
rītistiktā himā rūkṣā vātalā kaphapittajit // (16.2)
raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / (17.1)
śītaṃ trapukam ānīlaṃ kharaṭī nīlikā ghanam // (17.2)
guruśreṣṭhaṃ salavaṇaṃ kastāraṃ vikaṭaṃ rajaḥ / (18.1)
śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru // (18.2)
yogeṣṭaṃ yavaneṣṭaṃ ca viśiṣṭaṃ dhātuśodhanam / (19.1)
paripiṣṭaṃ vānapiṣṭaṃ pārvataṃ dhātusambhavam // (19.2)
vapraṃ dhātumalaṃ vaṅgamalaṃ kṛṣṇaṃ mahābalam / (20.1)
trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu // (20.2)
rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / (21.1)
mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // (21.2)
ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / (22.1)
lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // (22.2)
śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam / (23.1)
siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // (23.2)
siṅghāṇakaṃ lohakiṭṭaṃ śastracūrṇamayorajaḥ / (24.1)
lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru // (24.2)
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet / (25.1)
kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // (25.2)
mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / (26.1)
ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // (26.2)
vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / (27.1)
rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // (27.2)
trilocano hemanidhiḥ śivaputro rasottamaḥ / (28.1)
rasalohaṃ lokanātho jñānareto mahānalaḥ // (28.2)
pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / (29.1)
abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // (29.2)
medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / (30.1)
abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // (30.2)
hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / (31.1)
vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // (31.2)
lelī lelītako gandho gandhāśmā pītagandhakaḥ / (32.1)
vaṃśakāro balivasā varasaugandhiko balī // (32.2)
sūtaśatrur dhātumārī śukapuṣpo vikṛtakaḥ / (33.1)
gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // (33.2)
pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / (34.1)
kaphavātakṣayaplīhakṛmīn hanti rasāyanam // (34.2)
tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / (35.1)
vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // (35.2)
anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / (36.1)
mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // (36.2)
vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / (37.1)
cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // (37.2)
śophārśomehavastyatilohitodarapāṇḍutāḥ / (38.1)
mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // (38.2)
suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / (39.1)
suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // (39.2)
tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ / (40.1)
tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // (40.2)
madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / (41.1)
kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // (41.2)
kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ / (42.1)
tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // (42.2)
jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / (43.1)
manaḥśilā manoguptā manohvā nāgajihvikā // (43.2)
kucailā kunaṭī golā nepālā kavarī kalā / (44.1)
śilā nālī nāgapuṣpā pārthivī karavīrikā // (44.2)
manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / (45.1)
varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // (45.2)
haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / (46.1)
pītakaṃ pītanaṃ gauraṃ godanaṃ naramaṇḍanam // (46.2)
vaṅgāri svarṇābhaṃ ca viḍālakam / (47.1)
haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // (47.2)
kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / (48.1)
gairikaṃ girijaṃ dhātu girimṛttvagavedhukam // (48.2)
gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā / (49.1)
raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam // (49.2)
anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam / (50.1)
cakṣuṣyaṃ raktaśamanaṃ raktasaumyaṃ dalāḍhakam // (50.2)
gairiko madhuraḥ snigdho viśadastuvaro himaḥ / (51.1)
cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // (51.2)
suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / (52.1)
tutthaṃ karparikātuttham amṛtāsaṅgameva ca // (52.2)
anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam / (53.1)
mayūragrīvakaṃ cānyat kharparaṃ karparī tathā // (53.2)
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / (54.1)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit // (54.2)
viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / (55.1)
mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // (55.2)
āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / (56.1)
apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam // (56.2)
pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / (57.1)
raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // (57.2)
kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā / (58.1)
dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam // (58.2)
kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam / (59.1)
tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // (59.2)
yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam // (60.0)
maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam / (61.1)
atiraktaṃ vālukitaṃ saikataṃ krauñcalohitam // (61.2)
daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / (62.1)
hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // (62.2)
netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / (63.1)
śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // (63.2)
jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / (64.1)
ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // (64.2)
śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / (65.1)
chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // (65.2)
vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / (66.1)
raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // (66.2)
gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / (67.1)
nāgaraktaṃ vānapiṣṭaṃ vasantotsavamaṇḍanam // (67.2)
sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / (68.1)
bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // (68.2)
suvīrajaṃ kālanīlaṃ raktasaṃvaraṇaṃ himam / (69.1)
sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // (69.2)
pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / (70.1)
srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // (70.2)
yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / (71.1)
valmīkaśikharākāraṃ bhinnamaṃjanasannibham // (71.2)
ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / (72.1)
sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam // (72.2)
hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / (73.1)
cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // (73.2)
rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / (74.1)
rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // (74.2)
dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / (75.1)
rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // (75.2)
kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / (76.1)
puṣpāñjanaṃ rītipuṣpaṃ kausumaṃ kusumāñjanam // (76.2)
parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam / (77.1)
rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // (77.2)
mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā / (78.1)
surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // (78.2)
āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī / (79.1)
saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // (79.2)
kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / (80.1)
kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // (80.2)
kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / (81.1)
śophadāhakṣataharo hitaḥ śodhanaropaṇe // (81.2)
keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / (82.1)
bolaṃ jātīrasaṃ pauraṃ nirlohaṃ barbaraṃ rasam // (82.2)
rasagandhaṃ ca gomataṃ nālikaṃ balam / (83.1)
piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam // (83.2)
bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ / (84.1)
medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ // (84.2)
hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / (85.1)
gorocanā vandanīyā vandanī rucirā ruciḥ // (85.2)
maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī / (86.1)
medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // (86.2)
gorocanā himā tiktā rūkṣā maṅgalakāntidā / (87.1)
viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // (87.2)
śaileyaṃ sthaviraṃ vṛddhaṃ śailajaṃ palitaṃ gṛham / (88.1)
śilāpuṣpaṃ śilādadru jīrṇaṃ kālānusāryakam // (88.2)
śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham / (89.1)
nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // (89.2)
saṃdhinālaḥ kararuhaḥ karajo nakharaḥ kharaḥ / (90.1)
śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ // (90.2)
badarīchadanaṃ kāśī cānyā haṭṭavilāsinī / (91.1)
śārdūlajaṃ vyāghranakhaṃ vyālapraharaṇaṃ nakham // (91.2)
vyāghrāṅghrijaṃ vyāghratalaṃ kūṭasthaṃ cakrakārakam / (92.1)
śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / (93.1)
tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // (93.2)
viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / (94.1)
saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // (94.2)
romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate / (95.1)
lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu // (95.2)
madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / (96.1)
vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // (96.2)
vidāhi gurvabhiṣyandi gulmodāvartaśūlajit / (97.1)
saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // (97.2)
saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / (98.1)
śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param // (98.2)
śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam / (99.1)
saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // (99.2)
snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / (100.1)
sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // (100.2)
saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / (101.1)
rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // (101.2)
vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / (102.1)
sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // (102.2)
kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā / (103.1)
sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // (103.2)
viḍgandhaṃ lavaṇaṃ pākyaṃ ghaṭikālavaṇaṃ viḍam / (104.1)
kṛtakaṃ khaṇḍalavaṇaṃ drāviḍaṃ dhūrtamāsuram // (104.2)
viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / (105.1)
dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // (105.2)
vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / (106.1)
sāmudrakaṃ sāgarakvaṃ kaṭukaṃ lavaṇābdhijam // (106.2)
sāmudralavaṇākṣīve trikūṭaṃ vārisambhavam / (107.1)
sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // (107.2)
nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca / (108.1)
susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam // (108.2)
audbhidaṃ pārthivaṃ cauryaṃ bhūmyutthaṃ pṛthivībhavam / (109.1)
bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // (109.2)
raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / (110.1)
audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // (110.2)
raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / (111.1)
aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā // (111.2)
romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / (112.1)
vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // (112.2)
pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param / (113.1)
ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā // (113.2)
pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru / (114.1)
kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // (114.2)
kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / (115.1)
guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam // (115.2)
kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / (116.1)
maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu // (116.2)
sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / (117.1)
sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt // (117.2)
lavaṇānāṃ prayoge tu saindhavādi prayojayet / (118.1)
yavakṣāro yāvaśūko yavāhvo yāvanālajaḥ // (118.2)
śūkapākaḥ śūkajaśca yavajo yavaśūkajaḥ / (119.1)
kṣāraṃ pākyastīkṣṇaraso yāvyaḥ pāko yavāgrajaḥ // (119.2)
yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / (120.1)
nihanti kaphavātāmaśvāsaśūlagalāmayān // (120.2)
gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / (121.1)
svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // (121.2)
kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / (122.1)
kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // (122.2)
yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / (123.1)
palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ // (123.2)
kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / (124.1)
vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // (124.2)
dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / (125.1)
śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // (125.2)
ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / (126.1)
vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // (126.2)
ṭaṅkaṇaṃ ṭaṅkaṇakṣāro mālatīrasasaṃbhavaḥ / (127.1)
lohaśuddhikaro drāvī ṭaṅkaṇaḥ sarvapācakaḥ // (127.2)
ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / (128.1)
uṣakṣāraṃ siṃhamūtraḥ mūṣakaḥ kṣāramṛttikā // (128.2)
uṣakṣāro mūtrayonikeśānilabalāpahaḥ / (129.1)
prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // (129.2)
vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ / (130.1)
śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ // (130.2)
pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / (131.1)
hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ // (131.2)
śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ / (132.1)
abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet // (132.2)
śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / (133.1)
śaṃkho vāricaraḥ kamburjalajo dīrghanisvanaḥ // (133.2)
susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ / (134.1)
śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // (134.2)
cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit / (135.1)
kṣudraśaṅkhāḥ śaṅkhanakāḥ śambūkāḥ kṣullakā matāḥ // (135.2)
carācarā varāṭāśca kapardā jalaśuktayaḥ / (136.1)
muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ // (136.2)
śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā / (137.1)
tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ // (137.2)
pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / (138.1)
hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam // (138.2)
sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam / (139.1)
aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam // (139.2)
pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / (140.1)
sūryakānto vahnimaṇir arkāhvo dahanopalaḥ // (140.2)
candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ / (141.1)
māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // (141.2)
pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / (142.1)
gārutmataṃ marakatam aśmagarbho harinmaṇiḥ // (142.2)
vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / (143.1)
arkendukāntamaṇayau muktāmarakatādayaḥ // (143.2)
kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ / (144.1)
maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // (144.2)
rājāvartaḥ kṛṣṇamaṇiḥ suvarṇābho ghanaprabhaḥ / (145.1)
pramehanāśakṛcchardirogaghno rājavartakaḥ // (145.2)
vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / (146.1)
kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // (146.2)
maṅkolūkaḥ śilādhātuḥ śyāmaśuklā sitā khaṭī / (147.1)
nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // (147.2)
khaṭikā madhurā śophaviṣadāhāsrajit / (148.1)
anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // (148.2)
nānādhātumayī kārā vālukā sikatā matā / (149.1)
pralobhinī lokamātā sūkṣmā svarṇasamudbhavā // (149.2)

0 secs.