Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // (1.2)
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (2.1)PROC
jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // (2.2)
vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / (3.1)
saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // (3.2)
tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / (4.1)
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // (4.2)
tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / (5.1)
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (5.2)
tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / (6.1)PROC
dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // (6.2)
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / (7.1)
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // (7.2)
tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / (8.1)
śodhitaḥ śītavīrye ca kurute vāyuvardhanam // (8.2)
aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā / (9.1)
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // (9.2)
ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / (10.1)PROC
saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // (10.2)
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā / (11.1)PROC
dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // (11.2)
kṣālayedāranālena sarvarogeṣu yojayet // (12.0)
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / (13.1)PROC
dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // (13.2)
viṣṭhayā mardayetkhalve mārjārakapotayoḥ / (14.1)PROC
daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // (14.2)
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (15.0)
vimalā trividhaṃ pācyā rambhātoyena saṃyutā / (16.1)PROC
amlavetasadhānyāmlameṣīmūtreṇa peṣayet // (16.2)
dolāyantre caturyāmaṃ śuddhireṣā mahottamā / (17.1)
karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // (17.2)PROC
bhāvayedātape tīvre vimalā śudhyati dhruvam // (18.1)
mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / (19.1)
kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // (19.2)
mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / (20.1)PROC
vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ // (20.2)
dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / (21.1)
dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // (21.2)
eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / (22.1)
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // (22.2)PROC
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (23.1)
lohapātre pacettāvadyāvatpātraṃ sulohitam // (23.2)
tāmravarṇamayo yāti tāvacchudhyati mākṣikam / (24.1)
agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // (24.2)PROC
dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / (25.1)
tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // (25.2)
punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // (26.0)
meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / (27.1)PROC
tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / (27.2)
etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // (27.3)
bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / (28.1)
bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // (28.2)
vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / (29.1)
na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // (29.2)
rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // (30.0)
pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / (31.1)
vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // (31.2)
kulatthasya paceddroṇe vāridroṇena buddhimān / (32.1)
tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // (32.2)
ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / (33.1)
muktācūrṇaṃ samādāya karakāmbuvibhāvitam // (33.2)
ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // (34.0)
śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / (35.1)
gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // (35.2)PROC
mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / (36.1)
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // (36.2)PROC
saptavāraṃ prayatnena śuddhimāyāti niścitam / (37.1)
sūryāvartaṃ vajrakandaṃ kadalī devadālikā // (37.2)
śigru kośātakī vandhyā kākamācī ca vāyasī / (38.1)
āsāmekarasenaiva trikṣārairlavaṇair yutam // (38.2)
bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ / (39.1)
sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // (39.2)
śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / (40.1)
pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // (40.2)
tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / (41.1)
śudhyante nātra sandehaḥ sarveṣu paramā amī // (41.2)
muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // (42.0)
gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ / (43.1)
ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // (43.2)
guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / (44.1)
sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // (44.2)
kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye / (45.1)
melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // (45.2)
dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / (46.1)
koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // (46.2)
trivāraṃ dhamanād eva sattvaṃ patati nirmalam / (47.1)
asādhyān mocayet sattvān mṛttikādeśca kā kathā // (47.2)
lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam / (48.1)PROC
tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // (48.2)
puṭe pātālayantreṇa satvaṃ patati niścitam / (49.1)
cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam / (49.2)
ciñcā nāraṅgaṃ varga iti smṛtam / (49.3)
tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // (49.4)PROC
vāratrayaṃ tato piṣṭvā tu miśritam / (50.1)
kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // (50.2)
tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / (51.1)PROC
pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // (51.2)
tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / (52.1)
tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // (52.2)
gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / (53.1)PROC
mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // (53.2)
abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / (54.1)
jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // (54.2)PROC
pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet / (55.1)
nālikāṃ sampuṭe baddhvā śoṣayedātape khare // (55.2)
grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // (56.0)

0 secs.