Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
saha lakṣaṇasaṃskārair ājñāpaya mahārasān / (1.2)
anyacca tādṛśaṃ deva rasavidyopakārakam // (1.3)
śrībhairava uvāca / (2.1)
mākṣiko vimalaḥ śailaś capalo rasakastathā / (2.2)
sasyako daradaścaiva srotoñjanam athāṣṭakam / (2.3)
aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // (2.4)
kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ / (3.1)
tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // (3.2)
ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / (4.1)
te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // (4.2)
mākṣiko dvividhastatra pītaśuklavibhāgataḥ / (5.1)
vimalastrividho devi śuklaḥ pītaśca lohitaḥ // (5.2)
tailāranālatakreṣu gomūtre kadalīrase / (6.1)PROC
kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / (6.2)
muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // (6.3)
kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / (7.1)
puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // (7.2)
mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / (8.1)PROC
sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // (8.2)
kadalīkandatulasīnāraṅgāmlapariplutam / (9.1)PROC
saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam / (9.2)
strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // (9.3)
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / (10.1)PROC
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / (10.2)
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // (10.3)
devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / (11.1)PROC
prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // (11.2)
kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / (12.1)PROC
vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // (12.2)
gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / (13.1)PROC
mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / (13.2)
abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // (13.3)
tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam / (14.1)
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (14.2)
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (14.3)
jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / (15.1)
naśyanti yojanaśate kas tasmāllohavedhakaraḥ // (15.2)
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / (16.1)PROC
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // (16.2)
mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / (17.1)
sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // (17.2)
patito 'patitaśceti dvividhaḥ śaila īśvari / (18.1)
granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // (18.2)
nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / (19.1)
niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // (19.2)
śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / (20.1)
jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // (20.2)
kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / (21.1)PROC
athavā goghṛtenāpi triphaladvyārdrakadravaiḥ / (21.2)
lohapātre vinikṣipya śodhayettattu yatnataḥ // (21.3)
śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / (22.1)PROC
piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // (22.2)
gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / (23.1)
haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // (23.2)
śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / (24.1)
vaṅgavaddravate vahnau capalas tena kīrtitaḥ // (24.2)
vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / (25.1)
vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // (25.2)
sārayet puṭapākena capalaṃ girimastake / (26.1)
dehabandhaṃ karotyeva viśeṣād rasabandhanam // (26.2)
capalaścapalāvedhaṃ karoti ghanavaccalaḥ / (27.1)
capalo lekhanaḥ snigdho dehalohakaro mataḥ // (27.2)
mṛttikāguḍapāṣāṇabhedato rasakastridhā // (28.0)
pītastu mṛttikākāro mṛttikārasako varaḥ / (29.1)
guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // (29.2)
kaṭukālābuniryāsenāloḍya rasakaṃ pacet / (30.1)PROC
śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // (30.2)
kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / (31.1)
krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // (31.2)
kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // (32.0)
rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / (33.1)PROC
mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // (33.2)
puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // (34.0)
kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / (35.1)
ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // (35.2)
mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / (36.1)
sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // (36.2)
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / (37.1)
kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // (37.2)
rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / (38.1)
tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // (38.2)
kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / (39.1)
sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / (39.2)
svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // (39.3)
ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / (40.1)PROC
śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // (40.2)
tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / (41.1)
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // (41.2)
madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / (42.1)
indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // (42.2)
ekadhā sasyakas tasmāt dhmāto nipatito bhavet / (43.1)
kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // (43.2)
sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / (44.1)
rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // (44.2)
sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // (45.0)PROC
daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ / (46.1)
haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // (46.2)
cūrṇapāradabhedena dvividho daradaḥ punaḥ // (47.0)
gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / (48.1)PROC
ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // (48.2)
daradaṃ pātanāyantre pātayet salilāśaye / (49.1)
sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // (49.2)
laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam / (50.1)
maṇirāgajamasyaiva nāma carmāragandhikam // (50.2)
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (51.1)
lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // (51.2)
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / (52.1)
sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // (52.2)
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (53.1)
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // (53.2)
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / (54.1)
bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // (54.2)
evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // (55.0)
gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / (56.1)
rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // (56.2)
śvetadvīpe purā devi sarvaratnavibhūṣite / (57.1)
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // (57.2)
vidyādharībhirmukhyābhiraṅganābhiśca yoṣite / (58.1)
siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // (58.2)
devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / (59.1)
gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // (59.2)
evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / (60.1)
tadrajo'tīva suśroṇi sugandhi sumanoharam // (60.2)
rajasaścātibāhulyāt vāsaste raktatāṃ yayau / (61.1)
tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // (61.2)
vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / (62.1)
ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // (62.2)
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / (63.1)
kṣīrābdhimathane caitadamṛtena sahotthitam / (63.2)
nijagandhena tān sarvān harṣayaddevadānavān // (63.3)
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // (64.0)
rasasya bandhanārthāya jāraṇāya bhavatvayam / (65.1)
ye guṇāḥ pārade proktāste caivātra bhavantviti // (65.2)
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / (66.1)
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // (66.2)
sa cāpi trividho devi śukacañcunibho varaḥ / (67.1)
madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // (67.2)
karañjairaṇḍatailena drāvayitvājadugdhake / (68.1)PROC
siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // (68.2)
jvālinībījacūrṇena matsyapittaiśca bhāvayet / (69.1)
bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // (69.2)PROC
tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / (70.1)
āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // (70.2)
kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // (71.0)
gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / (72.1)PROC
gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // (72.2)
rase ca bhṛṅgarājasya nimbukasya rase tathā / (73.1)
śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // (73.2)
tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / (74.1)
kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // (74.2)PROC
snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak / (75.1)PROC
tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ / (75.2)
ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // (75.3)
vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / (76.1)PROC
dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // (76.2)
dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake / (77.1)
dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // (77.2)
raktā śilā tu gomāṃse luṅgāmlena vipācitā / (78.1)PROC
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // (78.2)
sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // (79.0)
gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ / (80.1)PROC
dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // (80.2)
kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // (81.0)
kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca / (82.1)PROC
rājakośātakītoyaiḥ pittaiśca paribhāvayet // (82.2)
gairikaṃ trividhaṃ raktahemakevalabhedataḥ / (83.1)
raktavargarasakvāthapittaistadbhāvayet pṛthak // (83.2)PROC
anena kramayogena gairikaṃ vimalaṃ dhamet / (84.1)
kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // (84.2)
rājāvarto dvidhā devi gulikācūrṇabhedataḥ // (85.1)
taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / (86.1)PROC
vipacedāyase pātre goghṛtena vimiśritam // (86.2)
taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / (87.1)
saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / (87.2)
dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // (87.3)
kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // (88.0)
sūryāvartodakakaṇāvahniśigruśiphārasaiḥ / (89.1)PROC
kadalīkandasāreṇa vandhyākośātakīrasaiḥ // (89.2)
kākamācīdevadālīvajrakandarasaistathā / (90.1)
ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / (90.2)
mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // (90.3)
lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / (91.1)
śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // (91.2)
sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / (92.1)
pārāvatamalakṣudramatsyadrāvakapañcakam // (92.2)
tilasarṣapagodhūmamāṣaniṣpāvacikkasam / (93.1)
chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // (93.2)
anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā / (94.1)
mahārasā moditāstu pañcagavyena bhāvitāḥ // (94.2)
koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / (95.1)
evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // (95.2)
evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // (96.0)
suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / (97.1)
lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // (97.2)
tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / (98.1)
sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // (98.2)
rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / (99.1)
trividhaṃ jāyate hema caturthaṃ nopalabhyate // (99.2)
raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / (100.1)
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // (100.2)
sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / (101.1)
hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // (101.2)
mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / (102.1)PROC
sabhasmalavaṇā hema śodhayet puṭapākataḥ // (102.2)
śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / (103.1)
guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // (103.2)
nāgena kṣārarājena drāvitaṃ śuddhimicchati / (104.1)PROC
tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // (104.2)
tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / (105.1)
ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // (105.2)
snuhyarkakṣīralavaṇakṣārāmlaparilepitam / (106.1)
tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // (106.2)
rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam / (107.1)
iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // (107.2)
nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / (108.1)
guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // (108.2)
gopālakī tumbururlohanighnakaḥ / (109.1)
eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // (109.2)
trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / (110.1)
śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // (110.2)
nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // (111.0)
mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / (112.1)PROC
vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // (112.2)
gaurīphalāni kṣurako rajanītumburūṇi ca / (113.1)PROC
kuberākṣasya bījāni mallikāyāśca sundari // (113.2)
palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / (114.1)
saptadhā parivāpena śodhayanti bhujaṃgamam // (114.2)
snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // (115.0)PROC
snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / (116.1)
guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // (116.2)
naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ / (117.1)
piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / (117.2)
niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // (117.3)
devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / (118.1)
drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // (118.2)
akhilāni ca sattvāni drāvayet tatprabhāvataḥ // (119.0)
samāṃśaṃ suragopasya suradālyāśca yadrajaḥ / (120.1)PROC
āvāpāt kurute devi kanakaṃ jalasaṃnibham // (120.2)
maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / (121.1)PROC
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // (121.2)
triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / (122.1)PROC
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // (122.2)
triḥsaptakṛtvo niculabhasmanā bhāvitena tu / (123.1)PROC
ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // (123.2)
pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / (124.1)PROC
punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // (124.2)
śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / (125.1)
tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // (125.2)
tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / (126.1)PROC
kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // (126.2)
śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā / (127.1)
mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // (127.2)
bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / (128.1)
tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // (128.2)
dhamed drutaṃ bhavellohametaireva niṣecayet / (129.1)
aṅkolasya tu mūlāni kāñjikena prapeṣayet / (129.2)PROC
lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // (129.3)
punarlepaṃ tato dadyāt paricchinnārasena tu / (130.1)
matsyapittena deveśi vahnisthaṃ dhārayet priye // (130.2)
punarlepaṃ prakurvīta lāṅgalīkandasambhavam / (131.1)
tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // (131.2)
cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / (132.1)PROC
kurute prativāpena balavajjalavat sthiram // (132.2)
arkāpāmārgamusalīniculaṃ citrakaṃ tathā / (133.1)
kadalī potakī dālī kṣārameṣāṃ tu sādhayet // (133.2)
gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / (134.1)
āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // (134.2)
dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // (135.0)
rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / (136.1)
prativāpena lohāni drāvayet salilopamam // (136.2)
ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // (137.0)
triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam / (138.1)PROC
balā cātibalā caiva tṛtīyā ca mahābalā // (138.2)
aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ / (139.1)
gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // (139.2)
dhīrā sūraṇakandaśca kañcukī ca punarnavā / (140.1)
snuhyarkonmattahalinī pāṭhā cottaravāruṇī // (140.2)
ayaskānto gokṣuraśca mṛdudūrvāmlavetasam / (141.1)
śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // (141.2)
pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / (142.1)
kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // (142.2)
kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / (143.1)
tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // (143.2)
ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / (144.1)
ahorātreṇa tānyāśu dravanti salilaṃ yathā // (144.2)
abhrakādīni lohāni dravanti hy avicārataḥ / (145.1)
nirmalāni ca jāyante harabījopamāni ca // (145.2)
milanti ca rasenāśu vahnisthānyakṣayāṇi ca / (146.1)
tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // (146.2)
lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / (147.1)
snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // (147.2)
tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / (148.1)
stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // (148.2)
nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / (149.1)
mārayet puṭapākena nirutthaṃ bhasma jāyate // (149.2)
na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / (150.1)
nihanyādgandhamātreṇa yadvā mākṣikakesarī // (150.2)
rasībhavanti lohāni mṛtāni suravandite / (151.1)
haranti rogān sakalān rasayuktāni kiṃ punaḥ / (151.2)
śīlanānnāśayantyeva valīpalitarugjarāḥ // (151.3)
vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / (152.1)
nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // (152.2)
paribālaṃ tu yallohaṃ tathā ca malayodbhavam / (153.1)
etallohadvayaṃ devi viśeṣād deharakṣaṇam // (153.2)
rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / (154.1)
tanmamācakṣva deveśi kimanyacchrotumarhasi // (154.2)

0 secs.