Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / (1.1)
muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // (1.2)
upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / (2.1)
ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // (2.2)
taile takre gavāṃ mūtre hyāranāle kulatthake / (3.1)
kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // (3.2)
svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / (4.1)
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // (4.2)
patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / (5.1)
śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // (5.2)
saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / (6.1)
aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // (6.2)
valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe / (7.1)PROC
ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // (7.2)
piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / (8.1)
bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // (8.2)PROC
saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // (9.0)
nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / (10.1)
tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // (10.2)
mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / (11.1)PROC
hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // (11.2)
svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / (12.1)PROC
dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // (12.2)
nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // (13.2)PROC
mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / (14.1)PROC
piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // (14.2)
ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / (15.1)
baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // (15.2)
evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam / (16.1)
śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // (16.2)PROC
aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / (17.1)
śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // (17.2)
adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / (18.1)
triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // (18.2)
nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / (19.1)
svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // (19.2)PROC
adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam / (20.1)
tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // (20.2)
deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / (21.1)
ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // (21.2)
svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / (22.1)
ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // (22.2)
tritayaṃ madhunājyena militaṃ golakīkṛtam / (23.1)
dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // (23.2)
nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / (24.1)
nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // (24.2)
śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // (25.2)PROC
tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / (26.1)
ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ // (26.2)
tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca / (27.1)PROC
liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // (27.2)
taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / (28.1)
hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // (28.2)PROC
liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / (29.1)
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // (29.2)
gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / (30.1)
suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru // (30.2)
buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // (31.0)
āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / (32.1)
aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (32.2)
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / (33.1)PROC
mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // (33.2)PROC
tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / (34.1)
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet // (34.2)PROC
snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / (35.1)
ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // (35.2)
bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / (36.1)
liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // (36.2)
dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / (37.1)
tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // (37.2)PROC
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / (38.1)
śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // (38.2)
caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam / (39.1)
rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // (39.2)PROC
athavā gandhatālena lepyaṃ jambīrapeṣitam / (40.1)
ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // (40.2)
mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / (41.1)
rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // (41.2)PROC
mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / (42.1)
haridrāgolake kṣiptvā golaṃ hayapurīṣake // (42.2)
kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / (43.1)
tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // (43.2)
puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ / (44.1)
bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // (44.2)
jāyate tadvidhānena sarvarogāpahārakam // (45.0)
apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / (46.1)
bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // (46.2)
snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / (47.1)PROC
pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // (47.2)
vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / (48.1)
khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet // (48.2)
tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / (49.1)
ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // (49.2)
gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / (50.1)PROC
śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // (50.2)
gandhena tāmratulyena hyamlapiṣṭena lepayet / (51.1)PROC
kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // (51.2)
uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / (52.1)
jambīrairāranālairvā mṛgadūrvādravaistathā // (52.2)
piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / (53.1)
mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // (53.2)
anenaiva vidhānena tāmrabhasma bhaveddhruvam / (54.1)
tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // (54.2)PROC
sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / (55.1)
pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // (55.2)PROC
tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / (56.1)
saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // (56.2)
evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam / (57.1)
tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // (57.2)PROC
ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / (58.1)
tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // (58.2)
tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / (59.1)
ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // (59.2)
svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / (60.1)
kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // (60.2)PROC
tena gandhena sūtena tāmrapatraṃ pralepayet / (61.1)
gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ // (61.2)
tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / (62.1)PROC
kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // (62.2)
tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / (63.1)
yāmaikaṃ tīvrapākena bhasmībhavati niścitam // (63.2)
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / (64.1)PROC
dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // (64.2)
samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / (65.1)
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // (65.2)
jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / (66.1)
mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // (66.2)
nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / (67.1)
bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // (67.2)
mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / (68.1)
ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // (68.2)
nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet / (69.1)
athavā māritaṃ tāmramamlenaikena mardayet // (69.2)
tadgolaṃ sūraṇasyāntar tu lepayet / (70.1)
śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // (70.2)
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / (71.1)
tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // (71.2)
kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / (72.1)
pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // (72.2)
pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / (73.1)
mehapāṇḍūdaravātakaphamṛtyukarau kila // (73.2)
nirguṇḍīmūlacūrṇena mārkadugdhena lepayet / (74.1)PROC
nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // (74.2)
nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet / (75.1)
liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // (75.2)
niśā tumbarubījāni kokilākṣaṃ kuṭhārikām / (76.1)PROC
gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // (76.2)
yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / (77.1)
tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // (77.2)
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / (78.1)PROC
kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // (78.2)
yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām / (79.1)
jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // (79.2)
svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / (80.1)
evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // (80.2)
athavā nāgapatrāṇi cūrṇaliptāni kharpare / (81.1)PROC
atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // (81.2)
bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / (82.1)
yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // (82.2)
daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / (83.1)
golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // (83.2)
ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / (84.1)PROC
apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // (84.2)
lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / (85.1)
daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // (85.2)
piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / (86.1)PROC
tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // (86.2)
vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / (87.1)
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // (87.2)
taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / (88.1)
tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // (88.2)
dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / (89.1)
nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // (89.2)
kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / (90.1)PROC
arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // (90.2)
satiktamadhuro nāgo mṛto bhavati bhasmasāt / (91.1)
āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // (91.2)
mākṣikaṃ haritālaṃ ca palāśasvarasena ca / (92.1)PROC
kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // (92.2)
nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / (93.1)
tadbhasma haritālaṃ ca tulyamamlena kenacit // (93.2)
palāśotthadravairvātha golayitvāndhayetpuṭe / (94.1)
uddhṛtya daśamāṃśena tālena saha mardayet // (94.2)
pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / (95.1)
evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // (95.2)
vaṅgapādena sūtena vaṅgapatrāṇi lepayet / (96.1)PROC
ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // (96.2)
piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / (97.1)
śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // (97.2)
sūtaliptaṃ vaṅgapatraṃ golake samalepitam / (98.1)
ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // (98.2)
akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / (99.1)PROC
tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // (99.2)
gajākhye jāyate bhasma catvāriṃśativaṅgakam / (100.1)
satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // (100.2)
lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // (101.0)

0 secs.