Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
aśuddhamamṛtaṃ lauham āyurhānirujākaram / (1.1)
hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // (1.2)
pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / (2.1)
hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / (2.2)
pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / (2.3)
kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (2.4)
kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / (3.1)
svāduryato bhavennimbakalko rātriniveśitaḥ // (3.2)
kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / (4.1)
sarvarogaharam etat sarvakuṣṭhaharaṃ param // (4.2)
śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / (5.1)PROC
kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // (5.2)
triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam / (6.1)PROC
tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // (6.2)
kṛtvā patrāṇi taptāni saptavārāṇi secayet / (7.1)
evaṃ pralīyate doṣo girijo lauhasambhavaḥ // (7.2)
trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / (8.1)PROC
prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // (8.2)
raktamālā haṃsapādo gojihvā triphalāmṛtā / (9.1)PROC
gopālī tumbururdantī tulyagomūtrapeṣitam // (9.2)
asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / (10.1)
secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // (10.2)
sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / (11.1)
tasmāt sarvaṃ prayatnena lauhamādau vimārayet // (11.2)
ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / (12.1)
ādau mantrastataḥ karma yathākartavyam ucyate // (12.2)
hiṅgulasya palān pañca nārīstanyena peṣayet / (13.1)PROC
tena lauhasya patrāṇi lepayetpalapañcakam // (13.2)
ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / (14.1)
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // (14.2)
piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / (15.1)
catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // (15.2)
mriyate dattvā dattvā ca hiṅgulam / (16.1)
arjunasya tvacā peṣyā kāñjikenātilohitā // (16.2)PROC
tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / (17.1)
dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // (17.2)
arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / (18.1)
dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // (18.2)PROC
dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / (19.1)
ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // (19.2)
evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / (20.1)
ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // (20.2)PROC
mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / (21.1)
patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // (21.2)
mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / (22.1)
kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // (22.2)PROC
ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / (23.1)
trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // (23.2)
gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / (24.1)
dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // (24.2)
ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / (25.1)
dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // (25.2)PROC
dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / (26.1)
vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ // (26.2)
gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / (27.1)
trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // (27.2)
ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / (28.1)
divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // (28.2)
ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / (29.1)
mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // (29.2)PROC
piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / (30.1)
saptadhā triphalākvāthe jalena kṣālayetpunaḥ // (30.2)
kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / (31.1)
ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // (31.2)
amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / (32.1)
nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // (32.2)
tindūphalasya majjābhirliptvā sthāpyātape khare / (33.1)PROC
dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // (33.2)
lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / (34.1)
triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // (34.2)
sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / (35.1)PROC
pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // (35.2)
tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / (36.1)
ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // (36.2)
evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / (37.1)
bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam // (37.2)
śatāvarī vidāryāśca mūlakvāthe ca traiphale / (38.1)
piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // (38.2)
tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ / (39.1)
bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ // (39.2)
brahmabījas tathāśigrukvāthe gopayasāpi vā / (40.1)
pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // (40.2)
bhāvayettu dravenaiva puṭānte yāmamātrakam / (41.1)
pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet // (41.2)
mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (42.1)
sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / (42.2)
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // (42.3)
madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / (43.1)PROC
ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // (43.2)
tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // (44.0)
gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / (45.1)PROC
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // (45.2)
ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // (46.0)
śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / (47.1)PROC
dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // (47.2)
yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / (48.1)
ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // (48.2)
dhānyarāśau nyaset paścāt tridinānte samuddharet / (49.1)
sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // (49.2)
kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / (50.1)
svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // (50.2)
siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam / (51.1)
annabhūtam āyasādyaṃ sarvarogajvarāpaham // (51.2)
triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // (52.0)
mṛtāni lauhāni vaśībhavanti / (53.1)
nighnanti yuktyā hyakhilāmayāni / (53.2)
abhyāsayogād dṛḍhayogasiddham / (53.3)
kurvanti ruṅmṛtyujarāvināśam // (53.4)
toyāṣṭabhāgaśeṣena triphalāpalapañcakam / (54.1)PROC
ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // (54.2)
pācayet tāmrapātre ca lauhadarvyā vicālayet / (55.1)
mṛdvagninā pacettāvad yāvajjīryati gandhakam // (55.2)
lauhatulyā śivā yojyā supakvenaivāvatārayet / (56.1)
yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // (56.2)
evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / (57.1)
guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // (57.2)
kolapramāṇaṃ rogeṣu tacca yogena yojayet / (58.1)
ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // (58.2)
jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // (59.0)
oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / (60.1)
āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / (60.2)
āmavātaharaṃ lauhaṃ valīpalitanāśanam // (60.3)
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet / (61.1)
kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // (61.2)
ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / (62.1)
tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // (62.2)
kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / (63.1)
kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // (63.2)
rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram / (64.1)
śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // (64.2)
alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / (65.1)PROC
secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // (65.2)
maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / (66.1)
kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // (66.2)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / (67.1)

0 secs.