Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / (1.1)
kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // (1.2)
pārvatyuvāca / (2.1)
gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // (2.2)
īśvara uvāca / (3.1)
śvetadvīpe purā devi sarvaratnavibhūṣite / (3.2)
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // (3.3)
vidyādharādimukhyābhiraṅganābhiśca yoginām / (4.1)
siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // (4.2)
devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / (5.1)
gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // (5.2)
evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / (6.1)
tadrajo 'tīva suśroṇi sugandhi sumanoharam // (6.2)
rajasaścātibāhulyādvāsaste raktatāṃ yayau / (7.1)
tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // (7.2)
vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / (8.1)
ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // (8.2)
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / (9.1)
kṣīrābdhimathane caitadamṛtena sahotthitam // (9.2)
nijagandhena tānsarvānharṣayansarvadānavān / (10.1)
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // (10.2)
rasasya bandhanārthāya jāraṇāya bhavatvayam / (11.1)
ye guṇāḥ pārade proktāste caivātra bhavantviti // (11.2)
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / (12.1)
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // (12.2)
sa cāpi trividho devi śukacañcunibho varaḥ / (13.1)
madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // (13.2)
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (14.1)
śveto 'tra khaṭikāprokto lepane lohamāraṇe // (14.2)
tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / (15.1)
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (15.2)
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (16.1)
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (16.2)
gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / (17.1)
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // (17.2)
balinā sevitaḥ pūrvaṃ prabhūtabalahetave // (18.1)
vāsukiṃ karṣatastasya tanmukhajvālayā drutā / (19.1)
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // (19.2)
gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / (20.1)
tasmād balivasetyukto gandhako 'timanoharaḥ // (20.2)
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / (21.1)PROC
gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // (21.2)
evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / (22.1)
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // (22.2)
iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / (23.1)
apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // (23.2)
gandhako drāvito bhṛṅgarase kṣipto viśudhyati / (24.1)PROC
tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // (24.2)
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / (25.1)PROC
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // (25.2)
chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / (26.1)
jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // (26.2)
dugdhe nipatito gandho galitaḥ pariśudhyati / (27.1)
śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam // (27.2)
itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (28.1)
gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (28.2)
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (29.1)PROC
aratnimātre vastre tad viprakīrya viveṣṭya tat // (29.2)
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (30.1)
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / (30.2)
druto nipatito gandho binduśaḥ kācabhājane // (30.3)
tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / (31.1)
vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // (31.2)
aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / (32.1)
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // (32.2)
kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām / (33.1)
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // (33.2)
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / (34.1)
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (34.2)
hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // (34.3)
kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / (35.1)
śuddhagandhakasevāyāṃ tyajedyogayutena hi // (35.2)
gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / (36.1)
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // (36.2)
tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / (37.1)
dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān / (37.2)
śrīmatā somadevena samyagatra prakīrtitaḥ // (37.3)
dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / (38.1)
athāpāmārgatoyena satailamaricena hi // (38.2)
vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / (39.1)
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // (39.2)
bhajedrātrau tathā vahniṃ samutthāya tathā prage / (40.1)
mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // (40.2)
tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / (41.1)
amunā kramayogena vinaśyatyativegataḥ / (41.2)
durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam // (41.3)
gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / (42.1)
granthavistārabhītena somadevena bhūbhujā // (42.2)
athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / (43.1)
gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // (43.2)
tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / (44.1)
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (44.2)
śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / (45.1)
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (45.2)
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // (46.0)
pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / (47.1)
atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // (47.2)
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / (48.1)
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (48.2)
pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // (48.3)
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // (49.0)PROC
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (50.0)
kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / (51.1)
upatiṣṭhati sūtendramekatvaṃ guṇavattaram // (51.2)
kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // (52.0)
kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (53.1)
vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // (53.2)
puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / (54.1)
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (54.2)
sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // (55.0)PROC
tuvarīsattvavatsattvametasyāpi samāharet // (56.0)
kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // (57.0)PROC
balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / (58.1)
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (58.2)
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (59.1)
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // (59.2)
gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / (60.1)
rasāyanavidhānena sevitaṃ vatsarāvadhi // (60.2)
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (61.1)
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (61.2)
saurāṣṭrāśmani sambhūtā sā tuvarī matā / (62.1)
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (62.2)
phaṭakī phullikā ceti dvitīyā parikīrtitā // (63.0)
īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / (64.1)
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // (64.2)
nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / (65.1)
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // (65.2)
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / (66.1)
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // (66.2)
tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // (67.0)PROC
kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // (68.0)PROC
gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ / (69.1)PROC
dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // (69.2)
haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // (70.0)
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / (71.1)
tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // (71.2)
niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / (72.1)
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (72.2)
śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / (73.1)
snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (73.2)
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / (74.1)PROC
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (74.2)
aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / (75.1)
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (75.2)
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (76.1)PROC
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // (76.2)
vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / (77.1)
sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / (77.2)
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (77.3)
madhutulye ghanībhūte kaṣāye brahmamūlaje / (78.1)PROC
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // (78.2)
upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / (79.1)
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (79.2)
kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / (80.1)PROC
sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // (80.2)
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / (81.1)
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (81.2)
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (82.1)
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (82.2)
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (83.1)
granthavistārabhītyāto likhitā na mayā khalu // (83.2)
palālakaṃ raverdugdhairdinamekaṃ vimardayet / (84.1)PROC
kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // (84.2)
anāvṛtapradeśe ca saptayāmāvadhi dhruvam / (85.1)
svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // (85.2)
chāgalasyātha bālasya balinā ca samanvitam / (86.1)PROC
tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // (86.2)
yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / (87.1)
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (87.2)
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (88.1)
praveśya jvālayedagniṃ dvādaśapraharāvadhi / (88.2)
kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // (88.3)
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / (89.1)PROC
balinālipya yatnena trivāraṃ pariśoṣya ca // (89.2)
drāvite triphale tāmre kṣipettālakapoṭalīm / (90.1)
bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (90.2)
mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // (90.3)
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / (91.1)
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (91.2)
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (92.1)
tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // (92.2)
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (93.1)
uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // (93.2)
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (94.1)
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // (94.2)
aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā / (95.1)
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // (95.2)
agastyapattratoyena bhāvitā saptavārakam / (96.1)PROC
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (96.2)
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / (97.1)PROC
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / (97.2)
kṣālayedāranālena sarvarogeṣu yojayet // (97.3)
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (98.1)PROC
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (98.2)
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (99.1)PROC
kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (99.2)
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / (100.1)
kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // (100.2)
sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / (101.1)
srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / (101.2)
nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // (101.3)
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (102.1)
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (102.2)
rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / (103.1)
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (103.2)
srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (104.1)
netryaṃ hidhmāviṣachardikaphapittāsraroganut // (104.2)
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (105.1)
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (105.2)
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (106.1)
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (106.2)
añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // (107.0)PROC
manohvāsattvavat sattvam añjanānāṃ samāharet // (108.0)
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (109.1)
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // (109.2)
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / (110.1)
bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // (110.2)
sūryāvartādiyogena śuddhimeti rasāñjanam // (111.0)
rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // (112.0)
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (113.1)
tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // (113.2)
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (114.1)
śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (114.2)
kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / (115.1)
varcaśca śyāmapītābhaṃ recanaṃ parikathyate // (115.2)
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (116.1)
vadanti śvetapītābhaṃ tadatīva virecanam // (116.2)
rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // (117.0)
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / (118.1)
vraṇodāvartaśūlārtigulmaplīhagudārtinut // (118.2)
sūryāvartakakadalī vandhyā kośātakī ca suradālī / (119.1)PROC
śigruśca vajrakando niraṅkaṇā kākamācī ca // (119.2)
āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / (120.1)
śudhyanti rasoparasā dhmātā muñcanti sattvāni // (120.2)
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // (121.0)PROC
sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // (122.0)
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / (123.1)
nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // (123.2)
bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // (124.1)
barburīmūlikākvāthajīrasaubhāgyakaṃ samam / (125.1)
kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (125.2)
kampillaścapalo gaurīpāṣāṇo navasārakaḥ / (126.1)
kapardo vahnijāraśca girisindūrahiṅgulau // (126.2)
modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ / (127.1)
rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // (127.2)
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / (128.1)
saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // (128.2)
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / (129.1)
mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // (129.2)
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (130.1)
sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // (130.2)
pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / (131.1)
svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // (131.2)
tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // (132.0)
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (133.0)
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (134.1)
kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (134.2)
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (135.1)
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (135.2)
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (136.1)
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (136.2)
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // (136.3)
pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / (137.1)
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (137.2)
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (138.1)
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (138.2)
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (139.1)
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (139.2)
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (139.3)
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (140.0)
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (141.0)PROC
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (142.1)
saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // (142.2)
agnijārastridoṣaghno dhanurvātādivātanut / (143.1)
vardhano rasavīryasya dīpano jāraṇastathā // (143.2)
tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // (144.0)
mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / (145.1)
śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (145.2)
tridoṣaśamanam bhedi rasabandhanamagrimam / (146.1)
dehalohakaraṃ netryaṃ girisindūramīritam // (146.2)
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // (147.0)
prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // (148.0)
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // (149.0)
hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ / (150.1)
sarvarogaharo vṛṣyo jāraṇāyātiśasyate // (150.2)
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (151.0)
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (152.1)
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (152.2)
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / (153.1)
evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // (153.2)
daradaḥ pātanāyantre pātitaśca jalāśraye / (154.1)PROC
tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // (154.2)
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (155.1)
arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // (155.2)
sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / (156.1)
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (156.2)
sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / (157.1)PROC
trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (157.2)
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (158.1)
dhmātāni śuddhivargeṇa milanti ca parasparam // (158.2)
iti karavālabhairavaḥ / (159.1)
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / (159.2)
gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // (159.3)
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / (160.1)
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // (160.2)
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / (161.1)PROC
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // (161.2)
śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // (162.1)PROC
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / (163.1)PROC
puṭanātsaptavāreṇa rājāvarto mṛto bhavet // (163.2)
rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / (164.1)PROC
vipacedāyase pātre mahiṣīkṣīrasaṃyutam // (164.2)
saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / (165.1)
dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // (165.2)
anena kramayogena gairikaṃ vimalaṃ bhavet / (166.1)
kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // (166.2)

0 secs.