Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // (1.0)
vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // (2.0)
candrakāntastathā caiva rājāvartaśca saptamaḥ / (3.1)
garuḍodgārakaścaiva jñātavyā maṇayastvamī // (3.2)
puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / (4.1)
vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / (4.2)
yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // (4.3)
padmarāgendranīlākhyau tathā marakatottamaḥ / (5.1)
puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // (5.2)
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / (6.1)
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // (6.2)
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / (7.1)
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // (7.2)
rase rasāyane dāne dhāraṇe devatārcane / (8.1)
surakṣyāṇi sujātīni ratnānyuktāni siddhaye // (8.2)
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // (9.0)
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / (10.1)
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // (10.2)
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / (11.1)
pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // (11.2)
randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / (12.1)
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // (12.2)
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / (13.1)
bhūtavetālapāpaghnaṃ karmajavyādhināśanam // (13.2)
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / (14.1)
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (14.2)
muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / (15.1)
vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // (15.2)
rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / (16.1)
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // (16.2)
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / (17.1)
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // (17.2)
pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / (18.1)
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // (18.2)
pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / (19.1)
nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // (19.2)
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / (20.1)
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // (20.2)
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / (21.1)
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // (21.2)
kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / (22.1)
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // (22.2)
jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / (23.1)
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // (23.2)
puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / (24.1)
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // (24.2)
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / (25.1)
kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // (25.2)
puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / (26.1)
dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // (26.2)
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / (27.1)
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // (27.2)
aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram / (28.1)
ambudendradhanurvāritaraṃ puṃvajramucyate // (28.2)
tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / (29.1)
vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // (29.2)
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / (30.1)
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // (30.2)
śvetādivarṇabhedena tadekaikaṃ caturvidham / (31.1)
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // (31.2)
uttamottamavarṇaṃ hi nīcavarṇaphalapradam / (32.1)
nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // (32.2)
āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / (33.1)
sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // (33.2)
gauratrāsaśca binduśca rekhā ca jalagarbhatā / (34.1)
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / (34.2)
kṣetratoyabhavā doṣā ratneṣu na laganti te // (34.3)
kulatthakvāthake svinnaṃ kodravakvathitena vā / (35.1)PROC
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // (35.2)
vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / (36.1)PROC
sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // (36.2)
puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / (37.1)
dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / (37.2)
anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // (37.3)
kulatthakvāthasaṃyuktalakucadravapiṣṭayā / (38.1)PROC
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // (38.2)
aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / (39.1)
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / (39.2)
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // (39.3)
satyavāk etadvajrasya māraṇam / (40.1)
dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // (40.2)
viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam / (41.1)PROC
kāsamardarasāpūrṇe lohapātre niveśitam // (41.2)
saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu / (42.1)
brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // (42.2)
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / (43.1)PROC
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // (43.2)
madanasya phalodbhūtarasena kṣoṇināgakaiḥ / (44.1)PROC
kṛtakalkena saṃlipya puṭedviṃśativārakam / (44.2)
vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // (44.3)
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / (45.1)PROC
kharabhūnāgasattvena viṃśenāvartate dhruvam / (45.2)
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // (45.3)
triguṇena rasenaiva saṃmardya guṭikīkṛtam / (46.1)
mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // (46.2)
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / (47.1)
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // (47.2)
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // (48.0)
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / (49.1)
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // (49.2)
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / (50.1)
mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // (50.2)
komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / (51.1)
cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // (51.2)
śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / (52.1)
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // (52.2)
gomedaḥsamarāgatvādgomedaṃ ratnamucyate // (53.0)
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / (54.1)
nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // (54.2)
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / (55.1)
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // (55.2)
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / (56.1)
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // (56.2)
vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / (57.1)
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // (57.2)
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / (58.1)
raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // (58.2)
vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / (59.1)
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // (59.2)
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (60.1)
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // (60.2)
puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / (61.1)
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / (61.2)
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // (61.3)
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (62.1)PROC
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // (62.2)
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / (63.1)PROC
māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā // (63.2)
sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / (64.1)
dravantī ca rudantī ca payasyā citramūlakam // (64.2)
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / (65.1)
golaṃ vidhāya tanmadhye prakṣipettadanantaram // (65.2)
guṇavannavaratnāni jātimanti śubhāni ca / (66.1)
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // (66.2)
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / (67.1)
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // (67.2)
ahorātratrayaṃ yāvat svedayet tīvravahninā / (68.1)
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / (68.2)
ratnatulyaprabhā laghvī dehalohakarī śubhā // (68.3)
muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / (69.1)PROC
jambīrodaramadhye tu dhānyarāśau vinikṣipet / (69.2)
saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // (69.3)
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / (70.1)PROC
amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // (70.2)
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / (71.1)PROC
saptāhānnātra saṃdehaḥ kharagharme dravatyasau // (71.2)
ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / (72.1)PROC
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / (72.2)
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // (72.3)
lohāṣṭake tathā vajravāpanāt svedanād drutiḥ / (73.1)PROC
jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // (73.2)
kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // (74.0)
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / (75.1)
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // (75.2)
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / (76.1)
saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // (76.2)
duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / (77.1)
ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // (77.2)

0 secs.