Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / (1.1)
kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // (1.2)
śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / (2.1)
tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // (2.2)
sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / (3.1)
kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // (3.2)
sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā / (4.1)
khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ // (4.2)
sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / (5.1)
tathākhuprastaraś caiva śaravedamitāhvayāḥ / (5.2)
atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // (5.3)
māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ / (6.1)
vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // (6.2)
sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ / (7.1)
rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā // (7.2)
svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / (8.1)
gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // (8.2)
jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / (9.1)
kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni // (9.2)
maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni / (10.1)
āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // (10.2)
svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / (11.1)
prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // (11.2)
dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / (12.1)
snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // (12.2)
tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / (13.1)
tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // (13.2)
raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / (14.1)
śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam // (14.2)
candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam / (15.1)
kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam // (15.2)
raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / (16.1)
vātapittaharaṃ rucyaṃ valīpalitanāśanam // (16.2)
dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / (17.1)
sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // (17.2)
tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram / (18.1)
tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam / (18.2)
raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā // (18.3)
tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / (19.1)
kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // (19.2)
ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / (20.1)
śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // (20.2)
trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / (21.1)
kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // (21.2)
trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / (22.1)
krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // (22.2)
śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / (23.1)
sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // (23.2)
sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam / (24.1)
yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam // (24.2)
mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam / (25.1)
sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // (25.2)
sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / (26.1)
uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // (26.2)
svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / (27.1)
raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // (27.2)
rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam / (28.1)
lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // (28.2)
rājarītiḥ kākatuṇḍī rājaputrī maheśvarī / (29.1)
brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca // (29.2)
rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / (30.1)
śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // (30.2)
śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / (31.1)
hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // (31.2)
kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / (32.1)
dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // (32.2)
kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / (33.1)
rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // (33.2)
śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / (34.1)
ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // (34.2)
vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram / (35.1)
nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam // (35.2)
idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / (36.1)
kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // (36.2)
ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / (37.1)
kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // (37.2)
syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / (38.1)
kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // (38.2)
ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / (39.1)
rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // (39.2)
na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / (40.1)
sūtakāntasamāyogād rasāyanam udīritam // (40.2)
lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / (41.1)
lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // (41.2)
lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / (42.1)
paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // (42.2)
muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / (43.1)
aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // (43.2)
tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / (44.1)
āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam / (44.2)
ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // (44.3)
lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / (45.1)
pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // (45.2)
svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / (46.1)
nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // (46.2)
viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / (47.1)
kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // (47.2)
manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / (48.1)
nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // (48.2)
manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / (49.1)
bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // (49.2)
sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / (50.1)
nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // (50.2)
gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / (51.1)
saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // (51.2)
sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / (52.1)
kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // (52.2)
suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / (53.1)
suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // (53.2)
bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ / (54.1)
kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ // (54.2)
bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / (55.1)
rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // (55.2)
hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / (56.1)
rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // (56.2)
anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam / (57.1)
rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // (57.2)
hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham / (58.1)
tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // (58.2)
gairikaṃ raktadhātuḥ syād giridhātur gavedhukam / (59.1)
dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam // (59.2)
suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam / (60.1)
saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // (60.2)
gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam / (61.1)
visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // (61.2)
tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / (62.1)
bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā / (62.2)
stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // (62.3)
tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / (63.1)
cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // (63.2)
haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / (64.1)
citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // (64.2)
kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / (65.1)
piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // (65.2)
haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / (66.1)
bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // (66.2)
gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / (67.1)
pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā // (67.2)
sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ / (68.1)
kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // (68.2)
gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / (69.1)
viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // (69.2)
śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ / (70.1)
gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // (70.2)
śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / (71.1)
pīto rasaprayogārho nīlo varṇāntarocitaḥ // (71.2)
śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / (72.1)
aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // (72.2)
śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / (73.1)
mehonmādāśmarīśophakuṣṭhāpasmāranāśanam // (73.2)
sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam / (74.1)
madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam // (74.2)
kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā / (75.1)
kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam / (75.2)
madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati // (75.3)
sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / (76.1)
kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // (76.2)
kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / (77.1)
śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // (77.2)
kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / (78.1)
kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // (78.2)
dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / (79.1)
hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // (79.2)
puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / (80.1)
lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // (80.2)
mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / (81.1)
tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // (81.2)
āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / (82.1)
proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // (82.2)
mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / (83.1)
bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // (83.2)
mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / (84.1)
bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // (84.2)
tāravādādike tāramākṣikaṃ ca praśasyate / (85.1)
dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // (85.2)
añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / (86.1)
srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // (86.2)
tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / (87.1)
kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // (87.2)
śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / (88.1)
cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // (88.2)
kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā / (89.1)
kulālī locanahitā kumbhakārī malāpahā // (89.2)
kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā / (90.1)
viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // (90.2)
puṣpāñjanaṃ puṣpaketuḥ kausumbhaṃ kusumāñjanam / (91.1)
rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam // (91.2)
puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut / (92.1)
nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // (92.2)
rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / (93.1)
kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // (93.2)
rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / (94.1)
rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // (94.2)
rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / (95.1)
tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // (95.2)
srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / (96.1)
sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // (96.2)
srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / (97.1)
rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // (97.2)
valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / (98.1)
ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // (98.2)
kampillako 'tha raktāṅgo recano recakastathā / (99.1)
rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // (99.2)
kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / (100.1)
kaphakāsārtihārī ca jantukrimiharo laghuḥ // (100.2)
tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / (101.1)
mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam / (101.2)
mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // (101.3)
tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / (102.1)
viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // (102.2)
dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / (103.1)
cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ // (103.2)
kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / (104.1)
tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // (104.2)
pārado rasarājaśca rasanātho mahārasaḥ / (105.1)
rasaścaiva mahatejā rasaloho rasottamaḥ // (105.2)
sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / (106.1)
amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // (106.2)
rudrajo haratejaśca rasadhātur acintyajaḥ / (107.1)
khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // (107.2)
skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / (108.1)
prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // (108.2)
pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / (109.1)
pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // (109.2)
mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / (110.1)
sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // (110.2)
vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / (111.1)
pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // (111.2)
abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / (112.1)
bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // (112.2)
śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / (113.1)
śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // (113.2)
nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / (114.1)
caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // (114.2)
yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / (115.1)
vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // (115.2)
manojabhāvabhāvitau yadā śivau parasparam / (116.1)
tadā kilābhrapāradau guhodbhavau babhūvatuḥ // (116.2)
sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / (117.1)
raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // (117.2)
sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / (118.1)
mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // (118.2)
kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ / (119.1)
kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // (119.2)
śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ / (120.1)
kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ // (120.2)
susvaro dīrghanādaśca bahunādo haripriyaḥ / (121.1)
evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // (121.2)
śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / (122.1)
gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // (122.2)
krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca / (123.1)
kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // (123.2)
kapardako varāṭaśca kapardiśca varāṭikā / (124.1)
carācaraś caro varyo bālakrīḍaranakaśca saḥ // (124.2)
kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / (125.1)
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // (125.2)
śuktir muktāprasūścaiva mahāśuktiśca śuktikā / (126.1)
muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā / (126.2)
jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // (126.3)
muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / (127.1)
śūlapraśamanī rucyā madhurā dīpanī parā // (127.2)
jalaśuktirvāriśuktiḥ krimisūḥ kṣudraśuktikā / (128.1)
śambūkā jalaśuktiśca puṭikā toyaśuktikā // (128.2)
jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / (129.1)
viṣadoṣaharā rucyā pācanī baladāyinī // (129.2)
khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā / (130.1)
sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // (130.2)
khaṭinī madhurā tiktā śītalā pittadāhanut / (131.1)
vraṇadoṣakaphāsraghnī netraroganikṛntanī // (131.2)
dugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ / (132.1)
vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca // (132.2)
dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ / (133.1)
pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // (133.2)
karpūranāmabhiś cādāv ante ca maṇivācakaḥ / (134.1)
karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // (134.2)
sikatā vālukā siktā śītalā sūkṣmaśarkarā / (135.1)
pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // (135.2)
vālukā madhurā śītā saṃtāpaśramanāśinī / (136.1)
sekaprayogataścaiva śākhāśaityānilāpahā // (136.2)
kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam / (137.1)
recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam // (137.2)
kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / (138.1)
kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // (138.2)
vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam / (139.1)
bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // (139.2)
vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / (140.1)
rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // (140.2)
mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / (141.1)
ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // (141.2)
dhanārthino janāḥ sarve ramante'sminnatīva yat / (142.1)
tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // (142.2)
dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / (143.1)
śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // (143.2)
ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / (144.1)
rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // (144.2)
māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam / (145.1)
śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // (145.2)
rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / (146.1)
saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // (146.2)
māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / (147.1)
ratnaprayogaprajñānāṃ rasāyanakaraṃ param // (147.2)
snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / (148.1)
iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // (148.2)
dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / (149.1)
rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // (149.2)
tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / (150.1)
tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // (150.2)
muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / (151.1)
ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // (151.2)
muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / (152.1)
svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // (152.2)
mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / (153.1)
rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // (153.2)
nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / (154.1)
nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // (154.2)
yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / (155.1)
matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // (155.2)
mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / (156.1)
chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // (156.2)
lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / (157.1)
marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // (157.2)
pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / (158.1)
bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // (158.2)
pravālo madhuro'mlaśca kaphapittādidoṣanut / (159.1)
vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // (159.2)
śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / (160.1)
samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // (160.2)
gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / (161.1)
rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // (161.2)
bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / (162.1)
yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // (162.2)
gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ / (163.1)
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam / (163.2)
garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // (163.3)
marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / (164.1)
āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // (164.2)
svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / (165.1)
avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // (165.2)
śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / (166.1)
trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // (166.2)
yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / (167.1)
chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // (167.2)
pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca / (168.1)
pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca // (168.2)
puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / (169.1)
āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // (169.2)
sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / (170.1)
yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // (170.2)
kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / (171.1)
vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // (171.2)
ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / (172.1)
tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // (172.2)
vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / (173.1)
abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / (173.2)
ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // (173.3)
vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / (174.1)
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // (174.2)
bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / (175.1)
adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā / (175.2)
nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // (175.3)
śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / (176.1)
sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // (176.2)
yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / (177.1)
yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // (177.2)
vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / (178.1)
dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // (178.2)
nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / (179.1)
nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / (179.2)
masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ // (179.3)
nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / (180.1)
yo dadhāti śarīre syāt saurirmaṅgalado bhavet // (180.2)
na nimno nirmalo gātramasṛṇo gurudīptikaḥ / (181.1)
tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // (181.2)
mṛccharkarāśmakalilo vicchāyo malino laghuḥ / (182.1)
rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // (182.2)
sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / (183.1)
viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // (183.2)
āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / (184.1)
yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // (184.2)
gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ / (185.1)
svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // (185.2)
gomedako 'mla uṣṇaśca vātakopavikārajit / (186.1)
dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // (186.2)
gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / (187.1)
hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // (187.2)
pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / (188.1)
gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // (188.2)
araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / (189.1)
vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // (189.2)
vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam / (190.1)
prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā / (190.2)
vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // (190.3)
vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam / (191.1)
gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // (191.2)
ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / (192.1)
yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // (192.2)
vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / (193.1)
satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // (193.2)
ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / (194.1)
sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // (194.2)
māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / (195.1)
devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // (195.2)
ittham etāni ratnāni tattaduddeśataḥ kramāt / (196.1)
yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // (196.2)
saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / (197.1)
lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // (197.2)
lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / (198.1)
vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // (198.2)
gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / (199.1)
nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // (199.2)
sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / (200.1)
svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā // (200.2)
sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / (201.1)
tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // (201.2)
yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / (202.1)
pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // (202.2)
atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ / (203.1)
dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // (203.2)
sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / (204.1)
vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // (204.2)
śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / (205.1)
yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // (205.2)
vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam / (206.1)
gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ // (206.2)
vajrābhāve ca vaikrāntaṃ rasavīryādike samam / (207.1)
kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // (207.2)
vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / (208.1)
yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // (208.2)
indrakāntaś candrakāntaś candrāśmā candrajopalaḥ / (209.1)
śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // (209.2)
candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / (210.1)
śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // (210.2)
snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / (211.1)
yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // (211.2)
rājāvarto nṛpāvarto rājanyāvartakas tathā / (212.1)
āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // (212.2)
rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / (213.1)
saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // (213.2)
nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / (214.1)
śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // (214.2)
perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / (215.1)
perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // (215.2)
sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / (216.1)
tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // (216.2)
siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / (217.1)
yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // (217.2)
yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / (218.1)
yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // (218.2)
iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / (219.1)
avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // (219.2)
kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / (220.1)
teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // (220.2)
nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / (221.1)
tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // (221.2)

0 secs.