Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / (1.1)
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // (1.2)
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / (2.1)
raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // (2.2)
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / (3.1)
gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // (3.2)
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / (4.1)
tatprākṛtamiti proktaṃ devānāmapi durlabham // (4.2)
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / (5.1)
tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // (5.2)
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (6.1)
abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (6.2)
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (7.1)
dhāraṇādeva tatkuryāccharīramajarāmaram // (7.2)
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / (8.1)
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (8.2)
raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / (9.1)
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // (9.2)
snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / (10.1)
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // (10.2)
saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / (11.1)
aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // (11.2)
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / (12.1)
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // (12.2)
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (13.1)
mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ / (13.2)
arilohena lohasya māraṇaṃ durguṇapradam // (13.3)
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / (14.1)PROC
luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // (14.2)
drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / (15.1)PROC
vicūrṇya luṅgatoyena daradena samanvitam / (15.2)
jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // (15.3)
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / (16.1)PROC
patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // (16.2)
maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / (17.1)PROC
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // (17.2)
cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / (18.1)PROC
bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // (18.2)
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / (19.1)
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // (19.2)
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / (20.1)
asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // (20.2)
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam / (21.1)
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // (21.2)
kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / (22.1)
tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // (22.2)
himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / (23.1)
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // (23.2)
śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / (24.1)
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // (24.2)
ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / (25.1)
śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (25.2)
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (26.1)
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // (26.2)
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / (27.1)
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // (27.2)
raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / (28.1)
rasāyanavidhānena sarvarogāpahārakam // (28.2)
taile takre gavāṃ mūtre hyāranāle kulatthaje / (29.1)PROC
kramānniṣecayettaptaṃ drāve drāve tu saptadhā / (29.2)
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // (29.3)
āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / (30.1)
aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (30.2)
nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / (31.1)PROC
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // (31.2)
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / (32.1)PROC
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // (32.2)
jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / (33.1)
itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // (33.2)
lakucadravasūtābhyāṃ tārapatraṃ pralepayet / (34.1)PROC
ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // (34.2)
svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / (35.1)
svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / (35.2)
puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // (35.3)
mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / (36.1)PROC
triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // (36.2)
bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / (37.1)PROC
mārayetpuṭayogena nirutthaṃ jāyate dhruvam // (37.2)
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (38.1)PROC
mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // (38.2)
śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / (39.1)
caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // (39.2)
saptadhā naramūtreṇa bhāvayeddevadālikām / (40.1)PROC
taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // (40.2)
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / (41.1)
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // (41.2)
mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / (42.1)
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // (42.2)
sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / (43.1)
kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // (43.2)
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / (44.1)
nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // (44.2)
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / (45.1)
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // (45.2)
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / (46.1)
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (46.2)
aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / (47.1)
vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // (47.2)
utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / (48.1)
viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // (48.2)
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / (49.1)PROC
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / (49.2)
pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // (49.3)
tāmranirmalapatrāṇi liptvā nimbvambusindhunā / (50.1)PROC
dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // (50.2)
nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / (51.1)PROC
viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // (51.2)
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (52.1)PROC
śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // (52.2)
jambīrarasasampiṣṭarasagandhakalepitam / (53.1)PROC
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // (53.2)
athavā māritaṃ tāmramamlenaikena marditam / (54.1)PROC
tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // (54.2)
śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / (55.1)
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // (55.2)
tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / (56.1)PROC
kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // (56.2)
amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / (57.1)
samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / (57.2)
bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // (57.3)
sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / (58.1)
piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // (58.2)
channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / (59.1)
mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // (59.2)
avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / (60.1)
pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // (60.2)
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / (61.1)
gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // (61.2)
doṣatrayasamudbhūtānāmayāñjayati dhruvam / (62.1)
rogānupānasahitaṃ jayeddhātugataṃ jvaram / (62.2)
rase rasāyane tāmraṃ yojayedyuktamātrayā // (62.3)
śulbatulyena sūtena balinā tatsamena ca / (63.1)
tadardhāṃśena tālena śilayā ca tadardhayā // (63.2)
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / (64.1)
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // (64.2)
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / (65.1)
prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // (65.2)
tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / (66.1)
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // (66.2)
muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // (67.0)
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (68.0)
drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // (69.0)
hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // (70.0)
yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // (71.0)
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / (72.1)
gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // (72.2)
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / (73.1)
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // (73.2)
kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram / (74.1)
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (74.2)
paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / (75.1)
namane bhaṅguraṃ yattatkharalohamudāhṛtam // (75.2)
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / (76.1)
pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // (76.2)
kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / (77.1)
chedane cātiparuṣaṃ hṛnnālamiti kathyate // (77.2)
aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / (78.1)
cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // (78.2)
pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / (79.1)
nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // (79.2)
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / (80.1)
lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // (80.2)
rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / (81.1)
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // (81.2)
kharalohātparaṃ sarvamekaikasmācchatottaram // (82.0)
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / (83.1)
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (83.2)
ekadvitricatuṣpañcasarvatomukham eva tat / (84.1)
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / (84.2)
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // (84.3)
sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / (85.1)
raktavarṇaṃ tathā cāpi rasabandhe praśasyate // (85.2)
bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā / (86.1)
uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // (86.2)
bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // (87.0)
cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā // (88.0)
sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // (89.0)
tadromakāntaṃ sphuṭitād yato romodgamo bhavet // (90.0)
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / (91.1)
catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // (91.2)
bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / (92.1)
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // (92.2)
madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // (93.0)
kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / (94.1)
mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // (94.2)
pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / (95.1)
pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // (95.2)
kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / (96.1)
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // (96.2)
samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / (97.1)
tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // (97.2)
nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // (98.0)
ādau mantrastataḥ karma kartavyaṃ mantra ucyate // (99.0)
oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / (100.1)
lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / (100.2)
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // (100.3)
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / (101.1)
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // (101.2)
kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / (102.1)PROC
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (102.2)
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (103.1)
evaṃ pralīyate doṣo girijo lohasambhavaḥ // (103.2)
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / (104.1)PROC
triphalākvathite nūnaṃ giridoṣam ayastyajet // (104.2)
ciñcāphalajalakvāthādayo doṣam udasyati // (105.0)
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / (106.1)
recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // (106.2)
cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / (107.1)
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // (107.2)
dhātrīphalarasair yadvā triphalākvathitodakaiḥ / (108.1)
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // (108.2)
snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / (109.1)
pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // (109.2)
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / (110.1)PROC
dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // (110.2)
kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / (111.1)
tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // (111.2)
dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / (112.1)
taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // (112.2)
puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // (113.2)
kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / (114.1)
yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / (114.2)
nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam / (114.3)
sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // (114.4)
hiṅgulasya palānpañca nārīstanyena peṣayet / (115.1)PROC
tena lohasya patrāṇi lepayetpalapañcakam // (115.2)
ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / (116.1)
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // (116.2)
piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / (117.1)
catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (117.2)
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // (117.3)
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / (118.1)PROC
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / (118.2)
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // (118.3)
yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / (119.1)PROC
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // (119.2)
śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / (120.1)
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // (120.2)
matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ / (121.1)PROC
vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // (121.2)
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / (122.1)
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // (122.2)
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / (123.1)
punaśca pūrvavad dhmātvā mārayedakhilāyasam // (123.2)
khaṇḍayitvā tato gandhaguḍatriphalayā saha / (124.1)
puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // (124.2)
samagandham ayaścūrṇaṃ kumārīvāribhāvitam / (125.1)PROC
puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // (125.2)
jambīrarasasaṃyukte darade taptamāyasam / (126.1)PROC
bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // (126.2)
gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / (127.1)PROC
triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // (127.2)
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / (128.1)
divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / (128.2)
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // (128.3)
yatpātrādhyuṣite toye tailabindurna sarpati / (129.1)
tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // (129.2)
ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / (130.1)
evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // (130.2)
mṛtasūtasya pādena praliptāni puṭānale / (131.1)
pacettulyena vā tāpyagandhāśmaharatejasā // (131.2)
taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / (132.1)
kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // (132.2)
śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / (133.1)PROC
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // (133.2)
yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / (134.1)
ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // (134.2)
dhānyarāśau nyasetpaścāttridinānte samuddharet / (135.1)
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / (135.2)
kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // (135.3)
svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / (136.1)
siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // (136.2)
anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / (137.1)
triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // (137.2)
etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / (138.1)
hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // (138.2)
lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / (139.1)
gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // (139.2)
mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / (140.1)
abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // (140.2)
pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // (141.0)
triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / (142.1)PROC
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // (142.2)
suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / (143.1)PROC
vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // (143.2)
suradālibhavaṃ bhasma naramūtreṇa gālitam / (144.1)PROC
triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // (144.2)
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / (145.1)PROC
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // (145.2)
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / (146.1)PROC
tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // (146.2)
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / (147.1)
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // (147.2)
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / (148.1)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / (148.2)
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // (148.3)
āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā / (149.1)
ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // (149.2)
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (150.1)PROC
secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / (150.2)
maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // (150.3)
gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / (151.1)
lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / (151.2)
taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // (151.3)
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (152.1)
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // (152.2)
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / (153.1)
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (153.2)
dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam / (154.1)
niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // (154.2)
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / (155.1)
mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // (155.2)
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (156.1)
viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // (156.2)
amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / (157.1)
kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // (157.2)
śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / (158.1)
nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // (158.2)
satālenārkadugdhena liptvā vaṃgadalāni ca / (159.1)PROC
bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / (159.2)
mardayitvā caredbhasma tadrasādiṣu śasyate // (159.3)
pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / (160.1)PROC
svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / (160.2)
mardayitvā caredbhasma tadrasādiṣu śasyate // (160.3)
palāśadravayuktena vaṃgapatraṃ pralepayet / (161.1)PROC
tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // (161.2)
bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / (162.1)PROC
ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // (162.2)
vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / (163.1)
mardayetkanakāmbhobhirnimbapatrarasairapi // (163.2)
dāḍimasya mayūrasya rasena ca pṛthak pṛthak / (164.1)
bhūpālāvartabhasmātha vinikṣipya samāṃśakam // (164.2)
gomūlakaśilādhātujalaiḥ samyagvimardayet / (165.1)
tato guggulatoyena mardayitvā dināṣṭakam // (165.2)
viśoṣya paricūrṇyātha samabhāgena yojayet / (166.1)
ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // (166.2)
tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / (167.1)
gotakrapiṣṭarajanīsāreṇa saha pāyayet // (167.2)
caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam / (168.1)
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // (168.2)
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / (169.1)
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // (169.2)
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (170.1)
pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (170.2)
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / (171.1)
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (171.2)
sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / (172.1)
drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / (172.2)
nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // (172.3)
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / (173.1)PROC
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // (173.2)
bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / (174.1)
palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // (174.2)
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / (175.1)
gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // (175.2)
arjunasyākṣavṛkṣasya mahārājagirerapi / (176.1)
dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // (176.2)
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / (177.1)
vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // (177.2)
raktaṃ tajjāyate bhasma kapotacchāyameva vā / (178.1)
nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // (178.2)
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / (179.1)
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // (179.2)
aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / (180.1)PROC
kṣipennāgaṃ pacetpātre cālayellohacāṭunā // (180.2)
yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā / (181.1)
jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // (181.2)
svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (182.1)
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / (182.2)
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // (182.3)
śilayā ravidugdhena nāgapatrāṇi lepayet / (183.1)PROC
mārayetpuṭayogena nirutthaṃ jāyate tathā // (183.2)
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / (184.1)
pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // (184.2)
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / (185.1)
sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // (185.2)
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / (186.1)
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet // (186.2)
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / (187.1)
aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // (187.2)
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / (188.1)
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // (188.2)
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram / (189.1)
sarvānudakadoṣāṃśca tattadrogānupānataḥ // (189.2)
rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // (190.0)
saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // (191.0)
evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // (192.0)
rītistiktarasā rūkṣā jantughnī sāsrapittanut / (193.1)
pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // (193.2)
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / (194.1)
yakṛtplīhaharā śītavīryā ca parikīrtitā // (194.2)
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / (195.1)
susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // (195.2)
pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / (196.1)
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // (196.2)
taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / (197.1)PROC
pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // (197.2)
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / (198.1)PROC
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // (198.2)
tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // (199.0)
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / (200.1)
trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // (200.2)
brahmabījājamodāgnibhallātatilasaṃyutam / (201.1)
sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / (201.2)
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // (201.3)
suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ / (202.1)PROC
chāgena kṛṣṇavarṇena mattena taruṇena ca // (202.2)
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / (203.1)
caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / (203.2)
dehalohakarī proktā yuktā rasarasāyane // (203.3)
aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / (204.1)
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // (204.2)
tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / (205.1)
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // (205.2)
tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / (206.1)
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // (206.2)
kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / (207.1)
kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // (207.2)
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / (208.1)
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // (208.2)
taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // (209.0)PROC
mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // (210.0)PROC
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet / (211.1)PROC
kāṃsyārakūṭapatrāṇi tena kalkena lepayet / (211.2)
ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // (211.3)
kāṃsyārkarītilohāhijātaṃ tadvartalohakam / (212.1)
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // (212.2)
himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / (213.1)
rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // (213.2)
tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / (214.1)
amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // (214.2)
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // (215.0)PROC
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / (216.1)PROC
teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // (216.2)
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / (217.1)
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // (217.2)
ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / (218.1)
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // (218.2)
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / (219.1)
tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // (219.2)
dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / (220.1)PROC
nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // (220.2)
taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / (221.1)
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // (221.2)
svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / (222.1)
ravakān rājikātulyān reṇūn atibharānvitān // (222.2)
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / (223.1)
prakṣālya ravakānāśu samādāya prayatnataḥ // (223.2)
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / (224.1)
kharasattvam idaṃ proktaṃ rasāyanamanuttamam / (224.2)
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // (224.3)
bhujaṅgamānupādāya catuṣprasthasamanvitān / (225.1)PROC
suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // (225.2)
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / (226.1)
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // (226.2)
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / (227.1)
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // (227.2)
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / (228.1)
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // (228.2)
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / (229.1)
śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // (229.2)
prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / (230.1)
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // (230.2)
bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / (231.1)
taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // (231.2)
mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike / (232.1)
kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām / (232.2)
tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // (232.3)
saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / (233.1)
kāñjikena tatastena kalkena parimardayet // (233.2)
rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / (234.1)
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / (234.2)
tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // (234.3)
aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / (235.1)
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // (235.2)
svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / (236.1)
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // (236.2)
adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / (237.1)
evaṃ kandukayantreṇa sarvatailānyupāharet // (237.2)
aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā // (238.0)
vākucidevadālyośca karkoṭīmūlato bhavet // (239.0)
apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // (240.0)
mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // (241.0)
kvāthai raktāpāmārgasya vākucītailamāharet // (242.0)
kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / (243.1)
kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / (243.2)
dhānyarāśigataṃ paścāduddhṛtya tailamāharet // (243.3)

1 secs.