Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
rasaśālāṃ prakurvīta sarvabādhāvivarjite / (1.1)
sarvauṣadhimaye deśe ramye kūpasamanvite // (1.2)
yakṣatryakṣasahasrākṣadigvibhāge suśobhane / (2.1)
nānopakaraṇopetāṃ prākāreṇa suśobhitām // (2.2)
śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / (3.1)
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // (3.2)
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / (4.1)
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / (4.2)
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // (4.3)
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / (5.1)
sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // (5.2)
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ / (6.1)
bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // (6.2)
svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / (7.1)
karaṇāni vicitrāṇi dravyāṇyapi samāharet // (7.2)
kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / (8.1)
āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // (8.2)
sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / (9.1)
cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // (9.2)
cālanī trividhā proktā tatsvarūpaṃ ca kathyate / (10.1)
vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / (10.2)
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // (10.3)
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // (11.0)
karṇikārasya śālmalyā harijātasya kambayā / (12.1)
caturaṅgulavistārayuktayā nirmitā śubhā // (12.2)
kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā / (13.1)
vājivālāmbarānaddhatalā cālanikā parā / (13.2)
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // (13.3)
mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / (14.1)
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / (14.2)
śikhitrā govaraṃ caiva śarkarā ca sitopalā // (14.3)
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // (15.0)
kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // (16.0)
piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / (17.1)
giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // (17.2)
kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // (18.0)
kūpikā kupikā siddhā golā caiva giriṇḍikā // (19.0)
caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā / (20.1)
kañcolī grāhikā ceti nāmānyekārthakāni hi // (20.2)
śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / (21.1)
kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / (21.2)
pālikā karṇikā caiva śākacchedanaśastrakāḥ // (21.3)
śālāsammārjanādyaṃ hi rasapākāntakarma yat / (22.1)
tatropayogi yaccānyattatsarvaṃ paravidyayā // (22.2)
śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet / (23.1)
anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // (23.2)
rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / (24.1)
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // (24.2)
rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // (25.0)
sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // (26.0)
dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / (27.1)
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // (27.2)
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / (28.1)
anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // (28.2)
adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / (29.1)
kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // (29.2)
nigrahamantrajñāste yojyā nidhisādhane // (30.0)
baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ / (31.1)
bhūtatrāsanavidyāśca te yojyā balisādhane // (31.2)
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / (32.1)
yaminaḥ pathyabhoktāro yojanīyā rasāyane // (32.2)
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ / (33.1)
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // (33.2)
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / (34.1)
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // (34.2)
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām / (35.1)
saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // (35.2)
daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / (36.1)
hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // (36.2)
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / (37.1)
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // (37.2)

0 secs.