Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
mūṣā hi krauñcikā proktā kumudī karahāṭikā / (1.1)
pācanī vahnimitrā ca rasavādibhirīryate // (1.2)
muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // (2.0)
upādānaṃ bhavettasyā mṛttikā lohameva ca // (3.0)
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / (4.1)
durjanapraṇipātena api māninām // (4.2)
mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam / (5.1)
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // (5.2)
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / (6.1)
cirādhmānasahā sā hi mūṣārtham atiśasyate / (6.2)
tadabhāve ca vālmīkī kaulālī vā samīryate // (6.3)
yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / (7.1)
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // (7.2)
śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / (8.1)
laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // (8.2)
mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (9.1)
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (9.2)
dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / (10.1)
tattadviḍasamāyuktā tattadviḍavilepitā // (10.2)
tayā yā vihitā mūṣā yogamūṣeti kathyate / (11.1)
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (11.2)
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (12.1)
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // (12.2)
krauñcikā yantramātraṃ hi bahudhā parikīrtitā / (13.1)
tayā viracitā mūṣā vajradrāvaṇikocitā // (13.2)
dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / (14.1)
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / (14.2)
yāmayugmaparidhmānān nāsau dravati vahninā // (14.3)
vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / (15.1)
gārā ca mṛttikātulyā sarvair etair vinirmitā / (15.2)
varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // (15.3)
pāṣāṇarahitā raktā raktavargānusādhitā / (16.1)
mṛttayā sādhitā mūṣā kṣitikhecaralepitā / (16.2)
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // (16.3)
pāṣāṇarahitā śvetā śvetavargānusādhitā / (17.1)
mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / (17.2)
raupyamūṣeti sā proktā varṇotkarṣe niyujyate // (17.3)
tattadbhedamṛdodbhūtā tattadviḍavilepitā / (18.1)
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // (18.2)
gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / (19.1)
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // (19.2)
krauñcikā yantramātre hi bahudhā parikīrtitā / (20.1)
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // (20.2)
bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā / (21.1)
sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // (21.2)
drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / (22.1)
kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // (22.2)
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / (23.1)
dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // (23.2)
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / (24.1)
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (24.2)
mūṣā yā gostanākārā śikhāyuktapidhānakā / (25.1)
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (25.2)
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (26.1)
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (26.2)
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (27.1)
pakvamūṣeti sā proktā poṭṭalyādivipācane // (27.2)
nirvaktragolakākārā puṭanadravyagarbhiṇī / (28.1)
golamūṣeti sā proktā satvaradravarodhinī // (28.2)
tale yā kūrparākārā kramādupari vistṛtā / (29.1)
sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / (29.2)
sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // (29.3)
maṇḍūkākārā yā nimnatāyāmavistarā / (30.1)
ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / (30.2)
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (30.3)
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (31.1)
mūṣā sā mūsalākhyā syāccakribaddharase hitā // (31.2)
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / (32.1)
koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // (32.2)
rājahastasamutsedhā tadardhāyāmavistarā / (33.1)
caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // (33.2)
ekabhittau careddvāraṃ vitastyābhogasaṃyutam / (34.1)
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // (34.2)
dehalyadho vidhātavyaṃ dhamanāya yathocitam / (35.1)
prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // (35.2)
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / (36.1)
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // (36.2)
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / (37.1)
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // (37.2)
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / (38.1)
bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // (38.2)
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / (39.1)
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // (39.2)
caturaṅgulavistāranimnatvena samanvitam / (40.1)
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // (40.2)
kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / (41.1)
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // (41.2)
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / (42.1)
pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī / (42.2)
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // (42.3)
dvādaśāṅgulanimnā yā prādeśapramitā tathā / (43.1)
caturaṅgulataścordhvaṃ valayena samanvitā // (43.2)
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / (44.1)
śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / (44.2)
gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // (44.3)
mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / (45.1)
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / (45.2)
vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // (45.3)
koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / (46.1)
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / (46.2)
tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // (46.3)
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / (47.1)
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // (47.2)
lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / (48.1)
majjanaṃ rekhāpūrṇatā puṭato bhavet // (48.2)
puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / (49.1)
jāritādapi sūtendrāllohānām adhiko guṇaḥ // (49.2)
yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / (50.1)
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // (50.2)
nimnavistarataḥ kuṇḍe dvihaste caturasrake / (51.1)
vanotpalasahasreṇa pūrite puṭanauṣadham // (51.2)
krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / (52.1)
vanotpalasahasrārdhaṃ krauñcikopari vinyaset / (52.2)
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // (52.3)
rājahastapramāṇena caturasraṃ ca nimnakam / (53.1)
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // (53.2)
vinyasetkumudīṃ tatra puṭanadravyapūritām / (54.1)
pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / (54.2)
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // (54.3)
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (55.0)
puṭaṃ bhūmitale tattadvitastidvitayocchrayam / (56.1)
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (56.2)
yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / (57.1)
baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // (57.2)
goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (58.1)
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (58.2)
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (59.1)
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (59.2)
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (60.1)
vahninā vihite pāke tadbhāṇḍapuṭamucyate // (60.2)
adhastādupariṣṭācca krauñcikācchādyate khalu / (61.1)
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // (61.2)
vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / (62.1)
upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // (62.2)
ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / (63.1)
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // (63.2)
anuktapuṭamāne tu sādhyadravyabalābalāt / (64.1)
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // (64.2)
piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / (65.1)
giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // (65.2)
suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / (66.1)
ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // (66.2)
lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / (67.1)
sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // (67.2)
kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // (68.0)
palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / (69.1)
tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // (69.2)
ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // (70.0)
kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam / (71.1)
kaṭuvārttākasiddhārthasomarājīvibhītajam // (71.2)
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / (72.1)
apāmārgāddevadālīdantītumburuvigrahāt // (72.2)
aṅkolonmattabhallātapalāśebhyas tathaiva ca / (73.1)
etebhyastailamādāya rasakarmaṇi yojayet // (73.2)
jambūkamaṇḍūkavasā vasā kacchapasambhavā / (74.1)
karkaṭīśiśumārī ca gośūkaranarodbhavā / (74.2)
ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // (74.3)
mūtrāṇi hastikarabhamahiṣīkharavājinām / (75.1)
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // (75.2)
māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / (76.1)
tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // (76.2)
amlavetasajambīranimbukaṃ bījapūrakam / (77.1)
cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // (77.2)
ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā / (78.1)
karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // (78.2)
caṇakāmlaśca sarveṣāmeka eva praśasyate / (79.1)
amlavetasamekaṃ vā sarveṣāmuttamottamam / (79.2)
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // (79.3)
koladāḍimavṛkṣāmlacullikācukrikārasaḥ / (80.1)
pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // (80.2)
iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / (81.1)
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // (81.2)
śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam / (82.1)
pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // (82.2)
rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api / (83.1)
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // (83.2)
lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā / (84.1)
nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // (84.2)
hastyaśvavanitā dhenurgardabhī chāgikāvikā / (85.1)
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // (85.2)
dugdhikā caiva tathaivottamakaṇṭikā / (86.1)
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // (86.2)
pārāvatasya cāṣasya kapotasya kalāpinaḥ / (87.1)
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ / (87.2)
śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // (87.3)
kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam / (88.1)
akṣī ca bandhujīvaśca tathā karpūragandhinī / (88.2)
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // (88.3)
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (89.1)
pītavargo 'yamādiṣṭo rasarājasya karmaṇi // (89.2)
tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / (90.1)
sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // (90.2)
kadalī kāravellī ca triphalā nīlikā nalaḥ / (91.1)
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // (91.2)
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / (92.1)
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // (92.2)
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // (93.0)
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / (94.1)
rasavādibhir ucyate // (94.2)
mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk / (95.1)
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // (95.2)
guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / (96.1)
durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // (96.2)
kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / (97.1)
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // (97.2)

0 secs.