Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / (1.1)
ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // (1.2)
ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / (2.1)
ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // (2.2)
ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / (3.1)
ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / (3.2)
māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // (3.3)
truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / (4.1)
tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // (4.2)
ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / (5.1)
ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // (5.2)
syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / (6.1)
dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // (6.2)
niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / (7.1)
syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // (7.2)
udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / (8.1)
akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // (8.2)
śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / (9.1)
tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // (9.2)
paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / (10.1)
kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // (10.2)
prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / (11.1)
taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / (12.1)
catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // (12.2)
rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / (13.1)
rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // (13.2)
adhunā rasarājasya saṃskārān sampracakṣmahe // (14.0)
syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / (15.1)
saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // (15.2)
bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / (16.1)
saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // (16.2)
na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // (17.0)
śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // (18.0)
niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // (19.0)
viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / (20.1)
rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // (20.2)
yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // (21.0)
aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ / (22.1)
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // (22.2)
dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // (23.0)
parpaṭī pāṭanī bhedī drāvī malakarī tathā / (24.1)
andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // (24.2)
bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / (25.1)
vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // (25.2)
tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / (26.1)
sarvopaskaramādāya rasakarma samārabhet // (26.2)
dve sahasre palānāṃ tu sahasraṃ śatameva vā / (27.1)
aṣṭāviṃśat palānyeva daśa pañcaikameva vā // (27.2)
palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / (28.1)
sudine śubhanakṣatre rasaśodhanamārabhet // (28.2)
tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam / (29.1)
kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // (29.2)
gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / (30.1)
lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // (30.2)
ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / (31.1)
sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // (31.2)
jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / (32.1)
nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // (32.2)
gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / (33.1)
mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // (33.2)
gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / (34.1)
citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // (34.2)
miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / (35.1)
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (35.2)
asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / (36.1)
uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // (36.2)
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / (37.1)
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // (37.2)
śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // (38.0)
triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ / (39.1)PROC
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / (39.2)
tato dīptairadhaḥ pātamutpalaistatra kārayet // (39.3)
haridrāṅkolaśampākakumārītriphalāgnibhiḥ / (40.1)
taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // (40.2)
piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā / (41.1)
pātayed athavā devi vraṇaghno yakṣalocanaiḥ // (41.2)
itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / (42.1)
tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // (42.2)
athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // (43.0)
tiryakpātanavidhinā nipātitaḥ sūtarājastu / (44.1)
ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // (44.2)
khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / (45.1)
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // (45.2)
saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / (46.1)
tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // (46.2)
mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // (47.0)
sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / (48.1)
svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // (48.2)
niyamyo'sau tataḥ samyak capalatvanivṛttaye / (49.1)
karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ / (49.2)
samaṃ kṛtvāranālena svedayecca dinatrayam // (49.3)
maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / (50.1)PROC
kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // (50.2)
trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / (51.1)
nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // (51.2)
svedayedāsavāmlena vīryatejaḥpravṛddhaye / (52.1)
yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // (52.2)
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā / (53.1)
kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // (53.2)
varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ / (54.1)
śatāvarī vajralatā vajrakandāgnikarṇikā // (54.2)
śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / (55.1)
rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // (55.2)
maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā / (56.1)
kākamācī mahārāṣṭrī haridrā tilaparṇikā // (56.2)
jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ / (57.1)
kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // (57.2)
cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā / (58.1)
vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // (58.2)
rasasya bhāvane svede mūṣālepe ca pūjitāḥ / (59.1)
ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / (59.2)
kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // (59.3)
pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe / (60.1)
yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / (60.2)
rasarājasya samprokto bandhanārtho hi vārttikaiḥ // (60.3)
haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā / (61.1)
kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // (61.2)
sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ / (62.1)
śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // (62.2)
taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / (63.1)
jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / (63.2)
mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // (63.3)
kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / (64.1)
sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // (64.2)
haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / (65.1)
sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // (65.2)
suśodhito rasaḥ samyagāroṭa iti kathyate / (66.1)
sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // (66.2)
puṭito yo raso yāti yogaṃ muktvā svabhāvatām / (67.1)
bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // (67.2)
asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / (68.1)
kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // (68.2)
tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / (69.1)
sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // (69.2)
śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / (70.1)
kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // (70.2)
bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / (71.1)
khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // (71.2)
drutakajjalikā mocāpattrake cipiṭīkṛtā / (72.1)
sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // (72.2)
svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / (73.1)
kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // (73.2)
kajjalī rasagandhotthā suślakṣṇā kajjalopamā / (74.1)
tattadyogena saṃyuktā kajjalībandha ucyate // (74.2)
bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / (75.1)
saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // (75.2)
jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / (76.1)
nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // (76.2)
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (77.1)
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // (77.2)
piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / (78.1)
hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // (78.2)
vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / (79.1)
śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / (79.2)
citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // (79.3)
yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / (80.1)
sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // (80.2)
samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / (81.1)
rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // (81.2)
harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / (82.1)
triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // (82.2)
caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / (83.1)
sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // (83.2)
yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / (84.1)
dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // (84.2)
yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / (85.1)
vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // (85.2)
ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / (86.1)
yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // (86.2)
śilātoyamukhaistoyair baddho 'sau jalabandhavān / (87.1)
sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // (87.2)
kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / (88.1)
akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // (88.2)
viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ / (89.1)
viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // (89.2)
vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ / (90.1)
aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // (90.2)
pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / (91.1)
yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // (91.2)
hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / (92.1)
cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // (92.2)
sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / (93.1)
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // (93.2)
saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / (94.1)
tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // (94.2)
bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā / (95.1)
dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // (95.2)
dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / (96.1)
sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // (96.2)
dvitīyātra mayā proktā jalaukā drāvaṇe hitā / (97.1)
puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // (97.2)
munipattrarasaṃ caiva śālmalīvṛntavāri ca / (98.1)
jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // (98.2)
śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca / (99.1)
kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // (99.2)
jalūkā jāyate divyā rāmājanamanoharā / (100.1)
sā yojyā kāmakāle tu kāmayetkāminī svayam // (100.2)
triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / (101.1)
nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // (101.2)
bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / (102.1)
aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // (102.2)
śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām / (103.1)
cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // (103.2)
niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / (104.1)
bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / (104.2)
nīrasānāmapi nÂṝṇāṃ yoṣā syātsaṃgamotsukā // (104.3)
rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / (105.1)
surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // (105.2)
tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / (106.1)
liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // (106.2)
karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / (107.1)
liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // (107.2)
ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / (108.1)
kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // (108.2)
agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / (109.1)
munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // (109.2)
takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / (110.1)
ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // (110.2)
vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / (111.1)
kapikacchuvajravallīpippalikāmlikācūrṇam // (111.2)
agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / (112.1)
smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // (112.2)
palāśabījakaṃ raktajambīrāmlena sūtakam / (113.1)PROC
sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // (113.2)
kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / (114.1)PROC
kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // (114.2)
kākodumbarikāyā dugdhena subhāvito hiṅguḥ / (115.1)PROC
mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // (115.2)
devadālīṃ harikrāntāmāranālena peṣayet / (116.1)PROC
taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // (116.2)
tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / (117.1)
cullyopari pacec cāhni bhasma syāllavaṇopamam // (117.2)
apāmārgasya bījāni tathairaṇḍasya cūrṇayet / (118.1)PROC
taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / (118.2)
ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // (118.3)
kaṭutumbyudbhave kande garbhe nārīpayaḥplute / (119.1)PROC
saptadhā sveditaḥ sūto mriyate gomayāgninā // (119.2)
aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / (120.1)PROC
sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / (120.2)
puṭayedbhūdhare yantre dinānte sa mṛto bhavet // (120.3)
vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / (121.1)PROC
pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // (121.2)
athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / (122.1)
sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // (122.2)
arcayitvā yathāśakti devagobrāhmaṇānapi / (123.1)
parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // (123.2)
ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / (124.1)
taṇḍulīyakadhānyakapaṭolālambuṣādikam // (124.2)
gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / (125.1)
haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // (125.2)
bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam / (126.1)
māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // (126.2)
laṅghanodvartanasnānatāmrasurāsavān / (127.1)
ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / (127.2)
kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // (127.3)
kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām / (128.1)
nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī / (128.2)
kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / (128.3)
vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // (128.4)
devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / (129.1)
śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // (129.2)
kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā / (130.1)
kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā / (130.2)
karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // (130.3)
yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / (131.1)
tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ // (131.2)
udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / (132.1)
abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // (132.2)
aratau śītatoyena mastakopari secanam / (133.1)
tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // (133.2)
drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / (134.1)
rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / (134.2)
śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // (134.3)
bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // (135.0)

0 secs.