Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
svedanamardanamūrchotthāpanapātananirodhaniyamāśca / (1.1)
dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // (1.2)
garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / (2.1)
krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // (2.2)
āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / (3.1)
sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // (3.2)
guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / (4.1)
rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // (4.2)
malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / (5.1)
mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // (5.2)
gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / (6.1)
tasmād ebhir miśrair vārān saṃmūrchayetsapta // (6.2)
amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / (7.1)
sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // (7.2)
kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / (8.1)
tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // (8.2)
aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / (9.1)
kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // (9.2)
antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / (10.1)
upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // (10.2)
tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / (11.1)
sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // (11.2)
kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / (12.1)PROC
saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // (12.2)
athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / (13.1)
tiryakpātanavidhinā nipātyaḥ sūtarājastu // (13.2)
ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / (14.1)
khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // (14.2)
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / (15.1)
saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // (15.2)
mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / (16.1)
sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // (16.2)
iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu / (17.1)
phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // (17.2)
bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / (18.1)PROC
svedena dīpito'sau grāsārthī jāyate sūtaḥ // (18.2)
iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / (19.1)
bhavati yadā rasarājaś satvādi tadā bījam // (19.2)
pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / (20.1)
deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // (20.2)
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // (21.1)

0 secs.