Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / (1.1)
natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // (1.2)
gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / (2.1)
kiṃcidapyanubhūyāsau grantho mayā // (2.2)
prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / (3.1)
yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // (3.2)
yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca / (4.1)
dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // (4.2)
prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / (5.1)
līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // (5.2)
tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / (6.1)
gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // (6.2)
vakti yo na sa jānāti yo jānāti na vakti saḥ / (7.1)
tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // (7.2)
rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / (8.1)
tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // (8.2)
śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / (9.1)
ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // (9.2)
śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / (10.1)
śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // (10.2)
brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / (11.1)
kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // (11.2)
athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / (12.1)
vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // (12.2)
sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / (13.1)
rasānāṃ phalamutpattiṃ dehaloharasāyanam // (13.2)
mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / (14.1)
tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // (14.2)
kapālikālikā vaṅge nāge śyāmakapālike / (15.1)
yādṛśā ca tarā dugdhe tadrūpe dve kapālike // (15.2)
pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / (16.1)
sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // (16.2)
maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / (17.1)
viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // (17.2)
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / (18.1)
mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // (18.2)
pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / (19.1)
kuryātāṃ cilharī dehe vaṅganāgakapālike // (19.2)
gajacarmāṇi dadrūṇi kurute kālikā sadā / (20.1)
pāṇḍurogaṃ tathā mohaṃ ca kāmalām // (20.2)
jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / (21.1)
hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // (21.2)
sattvaghātaṃ karotyagnirviṣaṃ karoti ca / (22.1)
darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // (22.2)
yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / (23.1)
brahmahatyādikā hatyā bhaveyus tasya sarvadā // (23.2)
muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / (24.1)
mahīyān iha loke syātparatra svargabhāg bhavet // (24.2)
doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / (25.1)
saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // (25.2)
sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / (26.1)
dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // (26.2)
mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / (27.1)
rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // (27.2)
niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / (28.1)
daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // (28.2)
sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / (29.1)
māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // (29.2)
krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / (30.1)
aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // (30.2)
vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / (31.1)
vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // (31.2)
kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / (32.1)PROC
tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // (32.2)
khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / (33.1)
mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // (33.2)
vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / (34.1)
saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // (34.2)
parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / (35.1)
tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // (35.2)
citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / (36.1)
vajrakandarasenaiva piṣṭād vaṅgajakālikā // (36.2)
kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / (37.1)
bīyājalena sampiṣṭāt kapālī nāgasambhavā // (37.2)
saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / (38.1)
triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // (38.2)
citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / (39.1)
aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // (39.2)
nāhyārasena sampiṣṭād darpadoṣo vinaśyati / (40.1)
piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // (40.2)
saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / (41.1)
itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // (41.2)
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (42.1)
kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // (42.2)
kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / (43.1)
rasenāsannadūdhilyās tathārdrāyā rasena ca // (43.2)
kākamācīrasenaivaṃ devadālīrasena ca / (44.1)
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // (44.2)
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (45.1)
pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // (45.2)
mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / (46.1)
tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // (46.2)
kajjalābho yadā sūto vihāya ghanacāpalam / (47.1)
saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // (47.2)
utthāpayen nirudhyātha pātrasampuṭamadhyagam / (48.1)
punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // (48.2)
evam etatkrameṇaitat saptavārāṃs tu mūrchayet / (49.1)
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (49.2)
āranālamṛte sūtam utthāpyaṃ rasadhīmatā / (50.1)
mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // (50.2)
palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / (51.1)
nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // (51.2)
tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / (52.1)
muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / (52.2)
vastrāntāni mṛdā limpej jāritānīva bundhake // (52.3)
sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / (53.1)
kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // (53.2)
chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā / (54.1)
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // (54.2)
saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / (55.1)
sūkṣmadoṣā vilīyate mūrchitotthitapātane // (55.2)
khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / (56.1)
pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // (56.2)
evaṃ pātanayantreṇa saptavāraṃ tu pātayet / (57.1)
sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // (57.2)
sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / (58.1)
triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // (58.2)
ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / (59.1)
saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // (59.2)
kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / (60.1)
tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // (60.2)
adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / (61.1)
kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / (61.2)PROC
kāsīsasya hy abhāvena dātavyā phullatūrikā // (61.3)
stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / (62.1)
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // (62.2)
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / (63.1)
ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // (63.2)
pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / (64.1)
tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / (65.1)
dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // (65.2)
tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / (66.1)
sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // (66.2)
yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / (67.1)
upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // (67.2)
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / (68.1)
sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // (68.2)
saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / (69.1)
vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // (69.2)
śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / (70.1)
jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // (70.2)
tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / (71.1)
kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // (71.2)
āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / (72.1)
kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // (72.2)
kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / (73.1)
pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // (73.2)
pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / (74.1)
pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // (74.2)
naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / (75.1)
dolāyantreṇa kartavyā rasasya svedane vidhiḥ // (75.2)
svedanair vahnir utpanno raso jāto bubhukṣitaḥ / (76.1)
sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // (76.2)
rājikālavaṇavahnimūlakai kalāṃśakaiḥ / (77.1)
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // (77.2)
kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / (78.1)
culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // (78.2)
vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / (79.1)
svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // (79.2)
vyoṣārdraśigrukandaśca mayūramūlakāsurī / (80.1)
kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // (80.2)
gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ / (81.1)
pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // (81.2)
cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ / (82.1)
rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // (82.2)
uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / (83.1)
tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // (83.2)
tataśca caṇakakṣāraṃ dattvā copari naimbukam / (84.1)
rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // (84.2)
gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / (85.1)
dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // (85.2)
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / (86.1)
ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // (86.2)
caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / (87.1)
sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // (87.2)
hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / (88.1)
pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // (88.2)
atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / (89.1)
annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // (89.2)
kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / (90.1)PROC
kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // (90.2)
bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / (91.1)
kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // (91.2)
kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / (92.1)
rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā // (92.2)
snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī / (93.1)
sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī // (93.2)
śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā / (94.1)
madhukaṃsārive tiktā trāyantī candanāmṛtā // (94.2)
araṇyatulasī kṛṣṇā śākhinī ravibhūlikā / (95.1)
etāni proktā rasakarmaṇi śambhunā // (95.2)
āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet / (96.1)
pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // (96.2)
niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / (97.1)
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā // (97.2)
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā / (98.1)
varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // (98.2)
śatāvarī ca dvilatā vajrakandādikarṇikā / (99.1)
maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ // (99.2)
kākamācī mahārāṣṭrī haridrā tilaparṇikā / (100.1)
śvetārkau śigrudhattūramṛgadūrvā harītakī // (100.2)
guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam / (101.1)
nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // (101.2)
saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / (102.1)
viṣṇukrāntā somavallī brahmaghnī yakṣalocanā // (102.2)
vyāghrapādī haṃsapādī vṛścikālī kutumbakam / (103.1)
kumbhī hastiśuṇḍīndravāruṇī // (103.2)
sarva ete niyāmikāḥ / (104.1)
etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // (104.2)
māraṇe mūrchane bandhe rasasyaitā niyojayet / (105.1)
aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // (105.2)
taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / (106.1)
ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // (106.2)
bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / (107.1)
nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // (107.2)
kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā / (108.1)
dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // (108.2)
baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / (109.1)
pratyahaṃ mātuliṅgaiś ca navyair mukham // (109.2)
grasate cābhrakādīni sūtenāsyaṃ prasāritam / (110.1)
vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // (110.2)
karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ / (111.1)
niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // (111.2)
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / (112.1)
sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // (112.2)
itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / (113.1)
svinnastryahe tuṣajale'thabhavetsudīptaḥ // (113.3)
triphalā citramūlaṃ ca saurāṣṭrī navasādaram / (114.1)
śigrurasena saṃbhāvya mardayec ca dinatrayam // (114.2)
tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / (115.1)
trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // (115.2)
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / (116.1)PROC
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // (116.2)
vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / (117.1)
palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // (117.2)
mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / (118.1)
kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // (118.2)
pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / (119.1)
palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // (119.2)
sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / (120.1)
nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // (120.2)
ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / (121.1)
taptakharparavinyastaṃ pradahettīvravahninā // (121.2)
agastipuṣpatoye ca kumudānāṃ rasena ca / (122.1)
varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca // (122.2)
māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / (123.1)
yavaciñcikātoyena plāvayitvā puṭe pacet // (123.2)
maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / (124.1)
svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // (124.2)
evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / (125.1)
samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ // (125.2)
kāñjike jāyate tu nityaśaḥ / (126.1)
hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // (126.2)
yavaciñcikātoyena svedayan svedayed budhaḥ / (127.1)
lohāgre śālasudagdhaṃ varṣayet tathā // (127.2)
jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / (128.1)
dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // (128.2)
kapilo 'tha nirudgāro vipruṣo naiva muñcati / (129.1)
agnau hi vyomajīrṇasya lakṣaṇam // (129.2)
atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / (130.1)
atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // (130.2)
tato lohakapālasthaṃ svedayenmṛduvahninā / (131.1)
sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // (131.2)
evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / (132.1)
viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // (132.2)
evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / (133.1)
bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / (133.2)
abhrake dviguṇe jīrṇe dhūmavyājena gacchati // (133.3)
jīrṇe caturguṇe tasmin gatiśaktirvihanyate / (134.1)
utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // (134.2)
jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / (135.1)
bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // (135.2)
tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / (136.1)
haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // (136.2)
gālite / (137.1)
daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // (137.2)
abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / (138.1)
karpāsīrasatoyena marditāni dinatrayam // (138.2)
mātuliṅgakanakasyāpi vārkatoyena mardayet / (139.1)
kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // (139.2)
khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / (140.1)
rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // (140.2)
yavākhyākadalīśigruciñcāphalapunarnavā / (141.1)
śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // (141.2)
tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / (142.1)
saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // (142.2)
svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / (143.1)
badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // (143.2)
kumārī kadalī vajrī jārī hemapādī naṭī / (144.1)
bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ // (144.2)
pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // (145.2)
lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / (146.1)
catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // (146.2)
kāñjikenaiva yac ca thūthakam / (147.1)
tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // (147.2)
thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / (148.1)
sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // (148.2)
aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / (149.1)
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // (149.2)
sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / (150.1)
pāśito rāgasahano jāto rāgaśca jīryati // (150.2)
lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / (151.1)
ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // (151.2)
thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / (152.1)
sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // (152.2)
ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / (153.1)
raktatāpādanārthaṃ ca himarājiṃ ca jārayet // (153.2)
lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / (154.1)
pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // (154.2)
thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / (155.1)
sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // (155.2)
jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / (156.1)
loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / (156.2)
gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // (156.3)
jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / (157.1)
kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // (157.2)
mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / (158.1)
vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // (158.2)
ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā / (159.1)
pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // (159.2)
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / (160.1)
rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // (160.2)
kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / (161.1)
tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // (161.2)
khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // (162.2)
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / (163.1)
kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // (163.2)
mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / (164.1)
vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // (164.2)
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / (165.1)
sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // (165.2)
jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / (166.1)
hema śudhyati // (166.2)
sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / (167.1)
kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // (167.2)
thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / (168.1)
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // (168.2)
jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / (169.1)
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // (169.2)
tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / (170.1)
yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // (170.2)
prakṣipya lohasattve tau catuṣpāda ubhāv api / (171.1)
thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // (171.2)
jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / (172.1)
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // (172.2)
evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ / (173.1)
yatkiṃciddīyate tasya rasoparasavātakaḥ // (173.2)
tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / (174.1)
kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // (174.2)
sphāṭikāntāni ratnāni jīryante cātivegataḥ / (175.1)
tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // (175.2)
tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / (176.1)
ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // (176.3)
tasmāt sarvaprayatnena jāritaṃ mārayedrasam / (177.1)
saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // (177.2)
tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / (178.1)
kākamācīraso deyastailatulyastataḥ punaḥ // (178.2)
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / (179.1)
tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // (179.2)
svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / (180.1)
kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // (180.2)
mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / (181.1)
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // (181.2)
tatsūtaṃ mardayet khalve jambīrotthadravairdinam / (182.1)
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // (182.2)
ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / (183.1)
sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // (183.2)
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / (184.1)
piṣyo jambīranīreṇa hemapattraṃ pralepayet / (184.2)
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // (184.3)
athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / (185.1)
viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // (185.2)
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (186.1)PROC
tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // (186.2)
sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / (187.1)
kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // (187.2)
sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / (188.1)
jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // (188.2)
jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (189.1)
saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // (189.2)
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (190.1)
tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // (190.2)
anena mardayetsūtaṃ grasate taptakhalvake / (191.1)
svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // (191.2)
ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / (192.1)
sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // (192.2)
jārye tu jārite sūte vastreṇa gālite sati / (193.1)
vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // (193.2)
punarjāritajārye tu vastrān niḥśeṣanirgate / (194.1)
khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // (194.2)
jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / (195.1)
saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // (195.2)
kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / (196.1)
ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // (196.2)
mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ / (197.1)
kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // (197.2)
sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / (198.1)
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // (198.2)
sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / (199.1)
śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // (199.2)
taddagdhasūtasammiśraṃ śvetabhasma prajāyate / (200.1)
tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // (200.2)
dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / (201.1)
na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // (201.2)
jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / (202.1)
sa hi siddharasānāṃ hi dehaloho nibadhyati // (202.2)
mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / (203.1)
rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // (203.2)
devadānavagandharvasiddhaguhyakakhecaraiḥ / (204.1)
raso vaktre sthito yasya tadgatiḥ khe na hanyate // (204.2)
mriyate na viṣeṇāpi dahyate naiva vahninā / (205.1)
ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // (205.2)
maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / (206.1)
mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // (206.2)
baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / (207.1)
hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // (207.2)
ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / (208.1)
raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // (208.2)
tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / (209.1)
hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // (209.2)
uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / (210.1)
evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / (210.2)
punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // (210.3)
raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte / (211.1)
dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // (211.2)
vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / (212.1)
raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / (213.1)
narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // (213.2)
tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / (214.1)
svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // (214.2)
saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / (215.1)
khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // (215.2)
māritaṃ mṛtanāgena hema tasyāpi cūrṇakam / (216.1)
yatpratisāraṇe etat krāmaṇam ucyate // (216.2)
nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // (217.2)
gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / (218.1)
gālyamāneṣu tāyeta sahasrasya pravedhakam // (218.2)
gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / (219.1)PROC
taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // (219.2)
sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / (220.1)
cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // (220.2)
śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / (221.1)
hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // (221.2)
śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / (222.1)
svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // (222.2)
gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / (223.1)
evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // (223.2)
jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / (224.1)
bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // (224.2)
nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / (225.1)
tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // (225.2)
citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca / (226.1)
samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // (226.2)
liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / (227.1)
śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // (227.2)
tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / (228.1)
sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // (228.2)
vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / (229.1)
gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // (229.2)
madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam / (230.1)
catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // (230.2)
nāgarājistu sāmānyā mākṣikī madhyamā smṛtā / (231.1)
uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // (231.2)
palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / (232.1)
palāni nava tāmrasya pittalasya palatrayam // (232.2)
śilayā mṛtanāgasya tithisaṃkhyāpalāni ca / (233.1)
triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // (233.2)
tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca / (234.1)
stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // (234.2)
yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet / (235.1)
stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // (235.2)
tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam / (236.1)
prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // (236.2)
piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / (237.1)
ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // (237.2)
śuddhatāmrasya catvāri palānyāvartayet pṛthak / (238.1)
thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // (238.2)
palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / (239.1)
tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // (239.2)
yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / (240.1)
śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // (240.2)
piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / (241.1)
nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / (242.1)
tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // (242.2)
atha khāparasattvapātanavidhiḥ / (243.1)
maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / (243.2)PROC
kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // (243.3)
śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / (244.1)
ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // (244.2)
sādhite ye mṛdo mūṣe kacūlākāravartule / (245.1)
ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // (245.2)
aparasyāṃ punarnālaṃ caturdaśāṅgulam / (246.1)
mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // (246.2)
samastaṃ ca parito vastramṛtsnayā / (247.1)
yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // (247.2)
koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / (248.1)
prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // (248.2)
sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm / (249.1)
mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // (249.2)
atha manaḥśilāsattvapātanavidhiḥ / (250.1)
śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / (250.2)PROC
pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // (250.3)
dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / (251.1)
vastramṛttikayā limpet samagramapi kumpakam // (251.2)
bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / (252.1)
haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // (252.2)
kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / (253.1)
kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // (253.2)
bhāvenāpi mṛto bheko yatra kutrāpi labhyate / (254.1)PROC
sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // (254.2)
bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / (255.1)
ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // (255.2)
pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / (256.1)
bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // (256.2)
sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / (257.1)
kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // (257.2)
gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / (258.1)
tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // (258.2)
na bandho jāyate hemno jātaṃ taddravarūpitam / (259.1)
iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // (259.2)
hemāntarnihite valle yathā syātkāñcanī drutiḥ / (260.1)
kāntalohe tathā rūpye vaṅge nāge tathaiva ca // (260.2)
tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / (261.1)
ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // (261.2)
gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / (262.1)
tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // (262.2)
ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / (263.1)
anayā yāni karmāṇi vakṣyante tāni dhātuṣu // (263.2)
pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / (264.1)PROC
karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // (264.2)
śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / (265.1)
tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // (265.2)
gālite caikagadyāṇe tithivarṇe ca hemaje / (266.1)
prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // (266.2)
evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā / (267.1)
itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // (267.2)
jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / (268.1)
gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // (268.2)
tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / (269.1)
jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // (269.2)
nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / (270.1)
hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // (270.2)
rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / (271.1)
yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // (271.2)
pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / (272.1)PROC
śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // (272.2)
kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / (273.1)
tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // (273.2)
śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / (274.1)
saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // (274.2)
chāṇakāni kṣiptvāgniṃ jvālayettataḥ / (275.1)
jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // (275.2)
atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / (276.1)
bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam / (276.2)
tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // (276.3)
bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā / (277.1)
dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // (277.2)
chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / (278.1)
pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // (278.2)
jvalitvā śītalībhūte navanavair bījapūrakaiḥ / (279.1)
punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // (279.2)
nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā / (280.1)
tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // (280.2)
bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / (281.1)
tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // (281.2)
navadhā saṃpacenmuhuḥ / (282.1)
tato rājabadaryāśca śākhā kisalayātmikā // (282.2)
tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / (283.1)
nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // (283.2)
vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ / (284.1)
prākpramuktagartāyāṃ navadhā pūrvarītijā // (284.2)
nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / (285.1)
kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / (286.1)
yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // (286.2)
vidhinā tripatho jātyo hīrako jāyate sphuṭam / (287.1)
thūthāviḍena sampiṣya rase jārayate sudhīḥ // (287.2)
karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / (288.1)
taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // (288.2)
sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / (289.1)
veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // (289.2)
vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / (290.1)
vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // (290.2)
ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / (291.1)
vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // (291.2)
yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / (292.1)
tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // (292.2)
taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / (293.1)
veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // (293.2)
nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca / (294.1)
kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // (294.2)
agninā dahyate naiva bhajyate na hato ghanaiḥ / (295.1)
jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // (295.2)
līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / (296.1)
hastābhyāṃ mardanīyāste na syur nistejasaśca ye // (296.2)
yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / (297.1)
karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // (297.2)
jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / (298.1)
dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // (298.2)
nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam / (299.1)
tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // (299.2)
karpareṣu navīneṣu gartānkṛtvātha hīrakān / (300.1)
tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // (300.2)
yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ / (301.1)
tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // (301.2)
nistejasastṛtīye turye tryasrāśca vartulāḥ / (302.1)
pañcame chinnāśchidyante hīrakā dhruvam // (302.2)
hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / (303.1)
bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // (303.2)
gandhakāmalasārākhyo haritālo manaḥśilā / (304.1)PROC
turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ // (304.2)
catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / (305.1)
puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // (305.2)
piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / (306.1)
kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // (306.2)
dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / (307.1)
evamitthaṃvidhiḥ kāryo vārānekacaturdaśa // (307.2)
anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ / (308.1)
cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // (308.2)
ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā / (309.1)PROC
vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // (309.2)
rasenānena sūkṣmā ca vartanīyā manaḥśilā / (310.1)
tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // (310.2)
vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / (311.1)
evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ // (311.2)
sadvajrāṇi mriyante ca sukhasādhyāni niścitam / (312.1)
tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // (312.2)
mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / (313.1)PROC
jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // (313.2)
teṣu kāryā yatnena gartakāḥ / (314.1)
teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // (314.2)
saṃpatyāmṛtajīvibhiḥ / (315.1)
suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // (315.2)
sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / (316.1)
bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // (316.2)
agnisaṃyuktamūlāni mukhāulyāḥ samānayet / (317.1)PROC
śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet // (317.2)
vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / (318.1)
kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // (318.2)
dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / (319.1)
sukhenāthānayā yuktyā mriyante jātyahīrakāḥ // (319.2)
tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / (320.1)
yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // (320.2)
sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / (321.1)PROC
dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // (321.2)
agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / (322.1)
yāvad vyeti payo madhye sa śuddho gandhako bhavet // (322.2)
karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / (323.1)PROC
kṣiptvādho jvālayettāvadyāvattailopamo bhavet // (323.2)
tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / (324.1)
prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // (324.2)
nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / (325.1)
kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // (325.2)
saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / (326.1)
vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // (326.2)
gandhakāmalasārasya tathā śuddharasasya ca / (327.1)
pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet // (327.2)
tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / (328.1)
hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā // (328.2)
piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / (329.1)
prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // (329.2)
mṛduvartitapattrāṇi pātālasya gurutmanā / (330.1)
piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // (330.2)
taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / (331.1)
nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // (331.2)
svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / (332.1)
rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā // (332.2)
tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite / (333.1)
tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // (333.2)
iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / (334.1)
hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai // (334.2)
utkṛṣṭasarjikā sūkṣmacūrṇakam / (335.1)
kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // (335.2)
tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // (336.2)
gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam / (337.1)
kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // (337.2)
kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / (338.1)
svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // (338.2)
eraṇḍatailavattailam uparyāyāti gandhakam / (339.1)
tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // (339.2)
śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / (340.1)
gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // (340.2)
sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / (341.1)
dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // (341.2)
prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / (342.1)
mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // (342.2)
tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / (343.1)
hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // (343.2)
pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ / (344.1)
hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // (344.2)
śuddharūpyasya patrāṇi amunā dravarūpiṇā / (345.1)
liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // (345.2)
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / (346.1)
tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // (346.2)
bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / (347.1)
gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // (347.2)
khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / (348.1)
ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // (348.2)
tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / (349.1)
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // (349.2)
prakāreṇa dvitīyena hemasyāttithivarṇakam / (350.1)
atha pittalapatrāṇi liptvā yuktyānayā tathā // (350.2)
kaukkuṭena puṭenaiva hema syāttithivarṇakam / (351.1)
evaṃ gandhakatailena tridhā hema prajāyate // (351.2)
nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / (352.1)
vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // (352.2)
daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / (353.1)
yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // (353.2)
kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / (354.1)
mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // (354.2)
yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / (355.1)
gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // (355.2)
khoṭā sahasrasya pravedhakaḥ / (356.1)
tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam // (356.2)
pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / (357.1)
gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // (357.2)
utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / (358.1)
saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // (358.2)
prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / (359.1)
evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // (359.2)
nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / (360.1)
gandhakāmalasāro'pi vāriṇā tena peṣayet // (360.2)
taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / (361.1)
kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // (361.2)
ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / (362.1)
nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // (362.2)
nikṣiptaśca ekaviṃśativāsarān / (363.1)
vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // (363.2)
nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / (364.1)
hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // (364.2)
śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / (365.1)
pītena vāriṇā tena bhasmībhavati pāradaḥ // (365.2)
śuddharūpyasya patrāṇi sūte cānena lepayet / (366.1)
dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / (367.1)
utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // (367.2)
gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / (368.1)
karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // (368.2)
ahorātraṃ mṛduvahnimekaviṃśativāsarān / (369.1)
prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // (369.2)
śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / (370.1)
evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // (370.2)
mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // (371.2)
taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / (372.1)
veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // (372.2)
nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / (373.1)
gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // (373.2)
tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / (374.1)
gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // (374.2)
godantī haritālāyās tāvat patrāṇi dāpaya / (375.1)PROC
yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // (375.2)
aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / (376.1)
dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // (376.2)
tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / (377.1)
svedanasvedanasyānte jalena kṣālayettathā // (377.2)
niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / (378.1)
sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // (378.2)
yaṃtre yaṃtre punastāni svedyāni praharadvayam / (379.1)
luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // (379.2)
tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / (380.1)
kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // (380.2)
vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // (381.2)
śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / (382.1)
hṛdutkledamaśuddhyā sā ca karoti ca // (382.2)
tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / (383.1)
ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // (383.2)
śuddhasūtasya catvāri śuddhatālasya viṃśatim / (384.1)
kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // (384.2)
caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram / (385.1)
tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // (385.2)
dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / (386.1)
kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // (386.2)
saṃkīrṇoccatarā culhī tathā kāryā navīnakā / (387.1)
dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā // (387.2)
kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / (388.1)
jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // (388.2)
sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / (389.1)
tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // (389.2)
kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam / (390.1)
saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // (390.2)
saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / (391.1)
tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // (391.2)
kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / (392.1)
satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // (392.2)
tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / (393.1)
yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // (393.2)
vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / (394.1)
tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // (394.2)
sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / (395.1)
niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // (395.2)
naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / (396.1)
svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // (396.2)
pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / (397.1)
mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // (397.2)
dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / (398.1)
yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // (398.2)
gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / (399.1)
dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati // (399.2)
tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / (400.1)
tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // (400.2)
tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / (401.1)
ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // (401.2)
yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / (402.1)
ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi // (402.2)
udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / (403.1)
palitaṃ mūlato yāti valināśo bhaved dhruvam // (403.2)
kodravā vyāghramadanāsteṣāṃ poṣaya setikām / (404.1)
piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // (404.2)
kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / (405.1)PROC
atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // (405.2)
vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / (406.1)
maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // (406.2)
prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / (407.1)
jale dhānyābhrakaṃ tasminnekaviṃśativārakān // (407.2)PROC
rāhayitvātha saṃśoṣyaṃ cātape punaḥ / (408.1)
rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ // (408.2)
pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ / (409.1)
tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca // (409.2)
vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / (410.1)
yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // (410.2)
daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / (411.1)
kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // (411.2)
ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / (412.1)
yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // (412.2)
tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / (413.1)
sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // (413.2)PROC
śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / (414.1)
kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // (414.2)
kṣepyo yāti so yathā / (415.1)
pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // (415.2)
sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / (416.1)
tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // (416.2)
tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / (417.1)
tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // (417.2)
iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / (418.1)
dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // (418.2)
drutirjātā śvetadhānyābhrakodbhavā / (419.1)
dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // (419.2)
bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ / (420.1)PROC
tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // (420.2)
dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet / (421.1)
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // (421.2)
dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / (422.1)
ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // (422.2)
pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā / (423.1)
kaṇīnāṃ koṣṭhake kṣepyo trisaptakam // (423.2)
tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / (424.1)
tāpe ca mecakābhāve mriyante ca bubhukṣayā // (424.2)
vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ / (425.1)
tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // (425.2)
vikhyātā yuktayastisraścaturthī nopapadyate / (426.1)
tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // (426.2)
śuddhasūtasya gadyāṇān vajramūṣāntare daśa / (427.1)
kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // (427.2)
kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / (428.1)
vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // (428.2)
nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / (429.1)
niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // (429.2)
yasmin vāripalaṃ māti tanmātre kāṃtapātrake / (430.1)
jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // (430.2)
drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa / (431.1)
tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // (431.2)
tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / (432.1)
ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // (432.2)
dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / (433.1)
kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // (433.2)
śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / (434.1)
gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // (434.2)
akṣayo nāma tejovānniścalaś cātinirmalaḥ / (435.1)
gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // (435.2)
gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / (436.1)
tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // (436.2)
tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / (437.1)
ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // (437.2)
ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / (438.1)
khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // (438.2)
utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / (439.1)
jarakīśadalānīva teṣāṃ patrāṇi kārayet // (439.2)
nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / (440.1)
candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // (440.2)
kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ / (441.1)
khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // (441.2)
hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / (442.1)
gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // (442.2)
hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / (443.1)
koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // (443.2)
vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / (444.1)
hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // (444.2)
ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / (445.1)
kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // (445.2)
veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / (446.1)
kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // (446.2)
ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / (447.1)
culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // (447.2)
naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / (448.1)
satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // (448.2)
ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / (449.1)
itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // (449.2)
vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / (450.1)
ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // (450.2)
catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ / (451.1)
kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // (451.2)
jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / (452.1)
utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // (452.2)
gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / (453.1)
rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam // (453.2)
trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak / (454.1)
tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // (454.2)
triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / (455.1)
ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // (455.2)
ādatte niyataṃ velaṃ valistasya na jāyate / (456.1)
palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // (456.2)
śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / (457.1)
dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // (457.2)
hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / (458.1)
ca ṣoṭo jāto 'yamadbhutaḥ // (458.2)
śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā / (459.1)
yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // (459.2)
saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu / (460.1)
evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // (460.2)
etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / (461.1)
ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // (461.2)
avāṅmāsaikataḥ pūrvaṃ niṣpatter phalādapi / (462.1)
brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // (462.2)
tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / (463.1)
doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // (463.2)
vārttoktā guṭikāstena śrīkaṅkālayayoginā / (464.1)
guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // (464.2)
catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / (465.1)
śuddharūpyasya catvāro vallaiko hemarājikāḥ // (465.2)
śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / (466.1)
tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ // (466.2)
khalve prakṣipya sarvāstānmardayeddinasaptakam / (467.1)
varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // (467.2)
mṛdvagnau svedayettena dolāyantre dinadvayam / (468.1)
svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // (468.2)
madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī / (469.1)
asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // (469.2)
kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / (470.1)
tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // (470.2)
culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / (471.1)
svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // (471.2)
naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā / (472.1)
madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // (472.2)
taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet / (473.1)
niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // (473.2)
yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / (474.1)
brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā // (474.2)
śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / (475.1)
māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // (475.2)
bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / (476.1)
aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // (476.2)
māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / (477.1)
bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam // (477.2)
guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / (478.1)
rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // (478.2)
yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / (479.1)
yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // (479.2)
khyātastathā 'bhūt / (480.1)
tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // (480.2)
tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / (481.1)
paropakāraikarasaḥ kalāvān kila yasya bandhū // (481.2)

0 secs.