Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / (1.1)
kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // (1.2)
anye punarmahānto lakṣmīkarirājakaustubhādīni / (2.1)
avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // (2.2)
kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / (3.1)
na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // (3.2)
abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / (4.1)
saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ // (4.2)
niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / (5.1)
sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // (5.2)
yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / (6.1)
ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // (6.2)
sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / (7.1)
paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // (7.2)
tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / (8.1)
vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // (8.2)
gaganarasoparasāmṛtaloharasāyasādicūrṇāni / (9.1)
sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // (9.2)
ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / (10.1)
tārasya tārakarmaṇi dattvā sūte tato gaganam // (10.2)
truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / (11.1)
carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // (11.2)
samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / (12.1)
aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // (12.2)
iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / (13.1)
grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // (13.2)
dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / (14.1)
cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // (14.2)
anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / (15.1)
dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // (15.2)
tailādikataptarase hāṭakatārādigolakamukhena / (16.1)
carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // (16.2)
anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / (17.1)
siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // (17.2)
athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / (18.1)
prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // (18.2)
taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / (19.1)
pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // (19.2)
rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / (20.1)
sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // (20.2)
dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / (21.1)
tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // (21.2)
tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / (22.1)
truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // (22.2)
sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / (23.1)
tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // (23.2)
bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / (24.1)
athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // (24.2)
sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / (25.1)
itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // (25.2)
itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / (26.1)
bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // (26.2)
itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / (27.1)
nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // (27.2)
agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ / (28.1)
yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // (28.2)
no preview (29.1)

0 secs.