Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / (1.1)
vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // (1.2)
niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / (2.1)
tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // (2.2)
muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / (3.1)
tena niruddhaprasaro niyamyate badhyate ca sukham // (3.2)
pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / (4.1)
bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // (4.2)
nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / (5.1)
abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // (5.2)
śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / (6.1)
vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // (6.2)
sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / (7.1)
alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // (7.2)
sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / (8.1)
trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // (8.2)
muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / (9.1)PROC
parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // (9.2)
svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / (10.1)PROC
atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // (10.2)
sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / (11.1)
svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // (11.2)
bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / (12.1)
devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // (12.2)
yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / (13.1)
milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // (13.2)
mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / (14.1)
tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // (14.2)
mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / (15.1)
niyataṃ garbhadrāvī sa rajyate badhyate caivam // (15.2)
satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / (16.1)
vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // (16.2)
lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / (17.1)
abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // (17.2)
vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / (18.1)
abhiṣavayogāccarati vrajati raso nātra sandehaḥ // (18.2)
bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / (19.1)
vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // (19.2)
taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / (20.1)
sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // (20.2)
ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / (21.1)PROC
tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // (21.2)
iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / (22.1)
carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // (22.2)
iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / (23.1)
tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // (23.2)
cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / (24.1)
saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // (24.2)
abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / (25.1)
yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // (25.2)
gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / (26.1)
kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // (26.2)

0 secs.