Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / (1.2)
rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // (1.3)
śrībhairava uvāca / (2.1)
mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / (2.2)
giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // (2.3)
sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / (3.1)
vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // (3.2)
bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / (4.1)
ekaikamabhrake caiva śvetapītāruṇaḥ site // (4.2)
aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / (5.1)
ayutaṃ darade devi śilāyāṃ dvisahasrakam // (5.2)
rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / (6.1)
rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // (6.2)
dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / (7.1)
śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // (7.2)
rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / (8.1)
raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // (8.2)
rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / (9.1)
mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // (9.2)
māṇikye tu sureśāni rāgā lakṣatrayodaśa / (10.1)
gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // (10.2)
gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / (11.1)
navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // (11.2)
bhedayet sarvalohāni yacca kena na bhidyate / (12.1)
tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // (12.2)
ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / (13.1)
pādonalakṣarāgāstu proktā marakate priye // (13.2)
rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / (14.1)
adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // (14.2)
mānavendraḥ prakurvīta yo hi jānāti pārvati / (15.1)
śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / (15.2)
sparśanaṃ caivamālokya śatakoṭistu vidhyate // (15.3)
ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / (16.1)
hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // (16.2)
pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / (17.1)
kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet // (17.2)
kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // (18.0)
rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / (19.1)
śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // (19.2)
sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / (20.1)
ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / (20.2)
pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // (20.3)
snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / (21.1)
mṛtāhe dhūpanāyantre dhūpagandhānulepanāt / (21.2)
vaṅgasyāpi vidhānena tālakasya hatasya vā // (21.3)
tāpyahiṅgulayorvāpi hate ca rasakasya vā / (22.1)
rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // (22.2)
saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / (23.1)
tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / (23.2)
bhavet samarasaṃ garbhe rasarājasya ca dravet // (23.3)
ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // (24.0)
varṣābhūkadalīkandakākamācīpunarnavāḥ / (25.1)PROC
cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / (25.2)
kṣīratailena sudhmātaṃ hemābhraṃ milati priye // (25.3)
anenaiva vidhānena tārābhramapi melayet // (26.0)
vaṅgamāvartya deveśi punaḥ sūtakayojitam / (27.1)PROC
kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / (27.2)
andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (27.3)
cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / (28.1)PROC
guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // (28.2)
abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / (29.1)PROC
kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / (29.2)
vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // (29.3)
āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / (30.1)
vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // (30.2)
hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / (31.1)
gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / (31.2)
vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // (31.3)
lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / (32.1)
bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // (32.2)
etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / (33.1)
kāntābhraśailavimalā milanti sakalān kṣaṇāt // (33.2)
latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / (34.1)
mūṣālepena kurute sarvadvaṃdveṣu melanam // (34.2)
abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / (35.1)
guñjāṭaṅkaṇayogena sarvasattveṣu melanam // (35.2)
ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ / (36.1)
milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // (36.2)
dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ / (37.1)
strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // (37.2)
khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / (38.1)
andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // (38.2)
vāpitaṃ tāpyarasakasasyakairdaradena ca / (39.1)
khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // (39.2)
rasoparasalohāni sarvāṇyekatra dhāmayet / (40.1)
anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // (40.2)
bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // (41.0)
ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / (42.1)
dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // (42.2)
āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ / (43.1)
kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // (43.2)
vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / (44.1)
rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // (44.2)
kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / (45.1)
kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // (45.2)
rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / (46.1)
kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // (46.2)
tāpyena vā mṛtaṃ hema triguṇena nivāpitam / (47.1)
bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // (47.2)
indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / (48.1)
drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // (48.2)
abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / (49.1)
gairikeṇa ca mukhyena rasakena ca rañjayet // (49.2)
bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // (50.0)
mahārasānuparasān tīkṣṇalohāni ca kṣipet / (51.1)
samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // (51.2)
śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam / (52.1)
samāṃśaṃ rasarājasya garbhe dravati niścitam // (52.2)
tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari / (53.1)
rañjane rasarājasya sāraṇāyāṃ ca śasyate // (53.2)
tadeva śataśo raktagaṇaiḥ snehairniṣecitam / (54.1)
adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // (54.2)
nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / (55.1)
khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // (55.2)
sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / (56.1)
samadvitriguṇān tāmre vāhayedvaṅgapannagān // (56.2)
raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // (57.0)
mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / (58.1)
vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / (58.2)
rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // (58.3)
lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / (59.1)PROC
mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / (59.2)
nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // (59.3)
rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / (60.1)
mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / (60.2)
ekaikamuttame hemni vāhayet suravandite // (60.3)
nirutthe pannage hemni nirvyūḍhe śataśo gaṇe / (61.1)
gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // (61.2)
tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / (62.1)
āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // (62.2)
vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / (63.1)
candrārkapattralepena śatabhāgena vedhayet // (63.2)
ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / (64.1)
evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // (64.2)
rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / (65.1)PROC
mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // (65.2)
dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / (66.1)
triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // (66.2)
tāpyatālakavāpena sattvaṃ pītābhrakasya tu / (67.1)
bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // (67.2)
nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / (68.1)
vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // (68.2)
hemabījamiti proktaṃ tārabījamataḥ śṛṇu // (69.0)
tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / (70.1)
vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // (70.2)
puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet / (71.1)
dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / (71.2)
triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // (71.3)
kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / (72.1)
vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / (72.2)
śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // (72.3)
uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // (73.0)
tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / (74.1)
sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // (74.2)
nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / (75.1)
dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // (75.2)
vāsakena vibhītena śākakiṃśukaśigrubhiḥ / (76.1)
koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // (76.2)
ahimāreṇa nāginyā kumāryā nāgakanyayā / (77.1)
śilayā ca triguṇayā kvathitenājavāriṇā // (77.2)
bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / (78.1)
saptabhirdivasaireva māritaṃ suravandite // (78.2)
puṭayed gandhakenādāv āmlaiśca tadanantaram / (79.1)
idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / (79.2)
udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // (79.3)
mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam / (80.1)
karavīraṃ devadāruṃ saralaṃ rajanīdvayam // (80.2)
anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / (81.1)
tailaṃ vipācayeddevi tena bījāni rañjayet // (81.2)
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / (82.1)
kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // (82.2)
jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / (83.1)PROC
pāṭalīpippalīkāmakākatuṇḍīrasānvitam // (83.2)
bhekaśūkarameṣāhimatsyakūrmajalaukasām / (84.1)
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // (84.2)
bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / (85.1)
pācitaṃ gālitaṃ caitat sāraṇātailamucyate // (85.2)
rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / (86.1)
vyāpakatvena sarve ca samabhāgāstatheṣyate // (86.2)
pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // (87.0)
evamuktāni bījāni jārayedviḍayogataḥ / (88.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (88.2)

0 secs.