Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrīdevyuvāca / (1.1)
bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / (1.2)
jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // (1.3)
śrībhairava uvāca / (2.1)
kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / (2.2)
sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / (2.3)
śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // (2.4)
nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / (3.1)
puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // (3.2)
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // (4.0)
nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / (5.1)
śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // (5.2)
ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / (6.1)PROC
viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // (6.2)
cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / (7.1)
ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // (7.2)
gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / (8.1)PROC
kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // (8.2)
ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / (9.1)
bhāvito niculakṣāraḥ sarvasattvāni jārayet // (9.2)
vāstukairaṇḍakadalīdevadālīpunarnavam / (10.1)
vāsā palāśaniculaṃ tilakāñcanamākṣikam // (10.2)
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (11.1)
dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // (11.2)
plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / (12.1)
lohapātre pacedyantre haṃsapāke 'gnimānavit // (12.2)
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (13.1)
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (13.2)
gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / (14.1)
eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / (14.2)
saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // (14.3)
jambīrāmlena pacanaṃ śigrumūladraveṇa ca / (15.1)
cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // (15.2)
koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / (16.1)
devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / (16.2)
bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // (16.3)
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (17.1)
gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // (17.2)
haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / (18.1)
haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // (18.2)
evaṃ saṃgṛhya sambhārān rasakarma samācaret / (19.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (19.2)

0 secs.