Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrīdevyuvāca / (1.1)
rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / (1.2)
tanna jānāmi deveśa vaktumarhasi tattvataḥ // (1.3)
śrībhairava uvāca / (2.1)
prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // (2.2)
tasya nāmasahasrāṇi ayutānyarbudāni ca / (3.1)
śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // (3.2)
raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // (4.0)
rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / (5.1)
nāśayet sakalān rogān valīpalitameva saḥ // (5.2)
dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / (6.1)
śarīre hemni kartā ca jāraṇe sāraṇāsu ca // (6.2)
yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / (7.1)
taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / (7.2)
yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / (7.3)
tathā hema śarīraṃ ca pāradena vinaśyati // (7.4)
mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / (8.1)
dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / (8.2)
miśrakaṃ tu vijānīyādudvāhakarmakārakam // (8.3)
evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // (9.0)
svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / (10.1)
drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / (10.2)
iti yo vetti tattvena tasya sidhyati sūtakaḥ // (10.3)
tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / (11.1)
cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // (11.2)
ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / (12.1)
vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // (12.2)
jalago jalarūpeṇa tvarito haṃsago bhavet / (13.1)
malago malarūpeṇa sadhūmo dhūmago bhavet // (13.2)
anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / (14.1)
sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // (14.2)
catuṣṭayī gatistasya nipuṇena tu labhyate / (15.1)
catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // (15.2)
mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // (16.0)
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca / (17.1)
akampaśca vikampaśca pañcāvasthā rasasya tu // (17.2)
mathyamānasya kalkena sambhaveddhi gatitrayam / (18.1)
jale gatirmalagatiḥ punar haṃsagatistataḥ // (18.2)
hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / (19.1)
niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // (19.2)
niyamito na prayāti tathā dhūmagatiṃ śive // (20.0)
kaṇikācālarahito budbudaiścāpavarjitaḥ / (21.1)
niyamito bhavatyeṣa cullikāgnisahastathā // (21.2)
aniyamya yadā sūtaṃ jārayet kāñjikāśaye / (22.1)
jāyate niścitaṃ bhadre tadā tasya gatitrayam // (22.2)
dolāsvedena cāvaśyaṃ svedito hi dinatrayam / (23.1)
vasubhaṇṭādibhirdevi rasarājo na hīyate // (23.2)
akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / (24.1)
svedanaṃ ca tataḥ karma dīyamānasya mardanam // (24.2)
rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / (25.1)
taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // (25.2)
jāraṇā tatsamākhyātā tadevaṃ copalabhyate / (26.1)
jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // (26.2)
jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / (27.1)
sāraṇāyantrayogena badhyate sārito rasaḥ // (27.2)
sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / (28.1)
krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // (28.2)
āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / (29.1)
baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // (29.2)
śṛṇu devi pravakṣyāmi karmayogasya vistaram // (30.0)
pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / (31.1)
viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / (31.2)
malenodararogī syāt mriyate ca rasāyane // (31.3)
ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca / (32.1)
ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // (32.2)
ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / (33.1)
ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // (33.2)
ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / (34.1)
māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // (34.2)
dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam / (35.1)
śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // (35.2)
dve sahasre palānāṃ tu sahasraṃ śatameva vā / (36.1)
aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // (36.2)
palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // (37.0)
mahābalā nāgabalā meghanādā punarnavā / (38.1)
meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / (38.2)
pāradaṃ devadeveśi svedayeddivasatrayam // (38.3)
girikarṇī ca mīnākṣī sahadevī punarnavā / (39.1)
uragā triphalā kāntā laghuparṇī śatāvarī // (39.2)
tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / (40.1)
ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // (40.2)
āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ / (41.1)
dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // (41.2)
aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / (42.1)
citrakastu malaṃ hanyāt kumārī saptakañcukam // (42.2)
tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // (43.0)
vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / (44.1)
tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // (44.2)
triphalāvahnimūlatvāt gṛhakanyārasānvitam / (45.1)
nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // (45.2)
dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / (46.1)
iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // (46.2)
nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // (47.0)
vāsakena vibhītena mardayet pātayet punaḥ / (48.1)PROC
nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // (48.2)
saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / (49.1)PROC
pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // (49.2)
kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // (50.0)PROC
kārpāsapattraniryāse svinnas trikaṭukānvite / (51.1)PROC
saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // (51.2)
kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ / (52.1)
maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // (52.2)
devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī / (53.1)
kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // (53.2)
śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ / (54.1)
tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // (54.2)
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / (55.1)
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // (55.2)
marditas triphalāśigrurājikāpaṭucitrakaiḥ / (56.1)
ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // (56.2)
sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ / (57.1)
karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // (57.2)
rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / (58.1)
evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // (58.2)
kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ / (59.1)
rājikāṭaṅkaṇayutairāranāle dinatrayam / (59.2)
svedanāddīpito devi grāsārthī jāyate rasaḥ // (59.3)
vyomasattvādibījāni rasajāraṇaśodhane / (60.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (60.2)

0 secs.