Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / (1.2)
cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // (1.3)
śrībhairava uvāca / (2.1)
sarvapāpakṣaye jāte prāpyate rasajāraṇā / (2.2)
tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // (2.3)
mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / (3.1)
yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // (3.2)
khallastu pīṭhikā devi rasendro liṅgamucyate / (4.1)
mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // (4.2)
yāvaddināni vahnistho jāryate dhāryate rasaḥ / (5.1)
tāvadyugasahasrāṇi śivaloke mahīyate // (5.2)
dinamekaṃ rasendrasya yo dadāti hutāśanam / (6.1)
dravanti tasya pāpāni kurvannapi na lipyate // (6.2)
jāraṇā dvividhā bālajāraṇā baddhajāraṇā / (7.1)
tatrādau parameśāni vakṣyate bālajāraṇā // (7.2)
gaganaṃ jārayedādau sarvasattvamataḥ param / (8.1)
tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // (8.2)
garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / (9.1)
sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // (9.2)
sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // (10.0)
oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // (11.0)
sarvasattvopakārāya bhagavan tvadanujñayā / (12.1)
jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // (12.2)
kuruṣveti śivenoktaṃ grāhyameva subuddhinā // (13.0)
śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / (14.1)
pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // (14.2)
nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca / (15.1)
ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // (15.2)
vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / (16.1)
nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // (16.2)
hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // (17.0)
taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / (18.1)
amlavetasajambīrabījapūrāmlabhūkhagaiḥ / (18.2)
marditaṃ carate devi seyaṃ samukhajāraṇā // (18.3)
kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam / (19.1)
mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // (19.2)
etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / (20.1)
jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // (20.2)
tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / (21.1)
niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // (21.2)
anena sakalaṃ devi cāraṇāvastu bhāvayet / (22.1)
kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // (22.2)
sṛṣṭitrayodakakaṇātumburudravamarditam / (23.1)
carejjaredvā puṭitaṃ yavaciñcārasena ca // (23.2)
śatāvarī gadā rambhā meghanādā punarnavā / (24.1)
śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // (24.2)
mūlaṃ hilamucāyāstu kauverīmūlameva ca / (25.1)
kadalīmusalīśigrutāmbūlīvāṇapīlukam // (25.2)
alambuṣā balā kolamāsphoṭaḥ kharamañjarī / (26.1)
tumburustiktaśākaṃ vāpyeṣām ekarasena tu / (26.2)
rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // (26.3)
kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / (27.1)
pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // (27.2)
golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // (28.0)
gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / (29.1)
kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // (29.2)
āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // (30.0)
kadalīkandaniryāsairmūlakandarasena ca / (31.1)
kākamācī ca mīnākṣī apāmārgo munistathā // (31.2)
eraṇḍamārdrakaṃ caiva meghanādā punarnavā / (32.1)
ekaikasya dravaireva puṭaikaikaṃ pradāpayet // (32.2)
vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / (33.1)
chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // (33.2)
navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca / (34.1)
abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // (34.2)
nidhāya tāmrapātre tu gharṣayettacca suvrate / (35.1)
navavāraṃ tato devi lohapātre tu jārayet // (35.2)
rasena saha deveśi caṇakāmlena kāñjikam / (36.1)
mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // (36.2)
somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / (37.1)
śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // (37.2)
somavallīrasenaiva saptavāraṃ ca dāpayet / (38.1)
pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // (38.2)
mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / (39.1)
kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // (39.2)
tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / (40.1)
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // (40.2)
tilaparṇīrasenaiva gaganaṃ bhāvayet priye / (41.1)
mardanājjāyate piṣṭī nātra kāryā vicāraṇā // (41.2)
muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / (42.1)
tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // (42.2)
citrakārdrakamūlānāmekaikena tu saptadhā / (43.1)
plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // (43.2)
nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / (44.1)
ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // (44.2)
catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā / (45.1)
athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā / (45.2)
caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // (45.3)
param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // (46.0)
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / (47.1)
sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // (47.2)
nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam / (48.1)
tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // (48.2)
pūrvābhiṣekayogena garbhe dravati mardanāt // (49.0)
catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ / (50.1)
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // (50.2)
pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ / (51.1)
grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // (51.2)
catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / (52.1)
jalaukāvaddvitīye ca grāsayoge sureśvari // (52.2)
grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / (53.1)
grāsena tu caturthena dadhimaṇḍasamo bhavet // (53.2)
pañcame carite grāse navanītasamo bhavet / (54.1)
ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // (54.2)
kāñjikena niṣiktena raktavyoma śataplutam / (55.1)
khallāntaścārayettacca śulvavāsanayā saha // (55.2)
hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset / (56.1)
kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // (56.2)
hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / (57.1)
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / (57.2)
abhrakoparasān kṣipraṃ mukhenaiva caratyayam // (57.3)
tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / (58.1)
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / (58.2)
mukhena carate vyoma tārakarmaṇi śasyate // (58.3)
samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // (59.0)
cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / (60.1)
jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // (60.2)
paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / (61.1)
bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / (61.2)
kṣārāranālataileṣu svedayenmṛdunāgninā // (61.3)
krameṇānena deveśi jāryate divasais tribhiḥ / (62.1)
yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // (62.2)
koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / (63.1)
pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // (63.2)
caturguṇena vastreṇa pīḍito nirmalaśca saḥ // (64.0)
gālanakriyayā grāse sati niṣpeṣanirgate / (65.1)
sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // (65.2)
ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / (66.1)
vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // (66.2)
iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / (67.1)
ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // (67.2)
nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / (68.1)
jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // (68.2)
krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / (69.1)
tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // (69.2)
ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / (70.1)
samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // (70.2)
sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ / (71.1)
caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // (71.2)
jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / (72.1)
āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // (72.2)
rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / (73.1)
jīrṇena nāśamāyānti nātra kāryā vicāraṇā // (73.2)
rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / (74.1)
tadā grasati lohāni tyajecca gatimātmanaḥ // (74.2)
dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca / (75.1)
sakampaśca vikampaśca pañcāvasthā rasasya tu // (75.2)
kapilo 'tha nirudgārivipluṣaś caiva muñcati / (76.1)
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // (76.2)
samajīrṇo bhaved bālo yauvanasthaścaturguṇam / (77.1)
vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // (77.2)
bālastu pattralepena kalkayogena yauvanaḥ / (78.1)
vṛddho vidhyati lohāni jāritaḥ sārito'thavā // (78.2)
kumārastu raso devi na samartho rasāyane / (79.1)
yauvanastho raso devi kṣamo dehasya rakṣaṇe // (79.2)
jarāvastho raso yaśca dehe lohena saṃkramet / (80.1)
abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // (80.2)
kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / (81.1)
anena kramayogena sarvasattvāni jārayet // (81.2)
eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt / (82.1)
gandhakāt parato nāsti raseṣūparaseṣu vā // (82.2)
pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / (83.1)
athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // (83.2)
mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / (84.1)
tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // (84.2)
hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / (85.1)
vahnisūtakayor vairaṃ tayormitreṇa mitratā // (85.2)
agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī / (86.1)
dolāsvedena tat pakvaṃ hemajāraṇamuttamam // (86.2)
palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / (87.1)
sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // (87.2)
āsurī ṭaṅkaṇaścaiva navasārastathaiva ca / (88.1)
karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // (88.2)
snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / (89.1)
viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // (89.2)
śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // (90.0)
kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // (91.0)
śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / (92.1)
gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // (92.2)
hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / (93.1)
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / (93.2)
hemni jīrṇe tato'rdhena mṛtalohena rañjayet // (93.3)
gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / (94.1)
puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // (94.2)
sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / (95.1)
baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // (95.2)
sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / (96.1)
tribhāgasāritaṃ kṛtvā punastatraiva jārayet // (96.2)
jāritaḥ sāritaścaiva punarjāritasāritaḥ / (97.1)
saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // (97.2)
bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // (98.0)
hīramukhyāni ratnāni rasocchiṣṭāni kārayet / (99.1)
kaṭutumbasya bījāni tasyārdhena tu dāpayet // (99.2)
mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / (100.1)
vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // (100.2)
katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / (101.1)
padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // (101.2)
ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / (102.1)
rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // (102.2)
rakṣitavyaṃ prayatnena lokapālāṣṭakena ca / (103.1)
ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // (103.2)
bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / (104.1)
sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // (104.2)
mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / (105.1)
ātmānamutthitaṃ paśyet divyatejomahābalam // (105.2)
śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / (106.1)
icchayā vicarellokān kāmarūpī vimānagaḥ // (106.2)
devāśca yatra līyante siddhastatraiva līyate // (107.0)
punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // (108.0)
sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / (109.1)
śākapallavasāreṇa viṣṇukrāntārasena ca // (109.2)
palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / (110.1)
samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // (110.2)
tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / (111.1)
kāñcanaṃ jārayet paścāt viḍayogena pārvati // (111.2)
tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / (112.1)
karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // (112.2)
ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // (113.0)
bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ / (114.1)
ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // (114.2)
ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / (115.1)
bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // (115.2)
ahorātreṇa tadbījaṃ sūtako grasati priye / (116.1)
tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // (116.2)
tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / (117.1)
taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // (117.2)
mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / (118.1)
tato garbhe patatyāśu jārayet tat sukhena tu // (118.2)
dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / (119.1)
tṛtīye divase sūto jarate grasate tataḥ // (119.2)
samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / (120.1)
paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / (120.2)
taṃ grāsadvādaśāṃśena kacchapena tu jārayet // (120.3)
prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca / (121.1)
paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // (121.2)
aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / (122.1)
kandodare sūraṇasya taṃ vinikṣipya sūtakam / (122.2)
puṭettu jāritastāvat yāvat kando na dahyate // (122.3)
pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / (123.1)
pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // (123.2)
evaṃ caturguṇe jīrṇe sūtako balavān bhavet / (124.1)
tataḥ śalākayā grāsān agnistho grasate rasaḥ // (124.2)
tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // (125.0)
abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / (126.1)
rasānuparasān dattvā mahājāraṇasaṃyutān // (126.2)
vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / (127.1)
kaṭutumbasya bījāni mṛtalohāni pācayet // (127.2)
sarvāṇi samabhāgāni śikhiśoṇitamātritam / (128.1)
tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // (128.2)
mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / (129.1)
tanmadhye sthāpayet sūtam adhovātena dhāmayet // (129.2)
ādau tatraiva dātavyaṃ vajramauṣadhalepitam / (130.1)
gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // (130.2)
kuliśena puṭe dagdhe karṣvagnau tena mardayet / (131.1)
yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // (131.2)
sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ / (132.1)
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // (132.2)
anena kramayogena hy ekādaśaguṇaṃ bhavet / (133.1)
kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // (133.2)
nīlotpalāni liptāni prakṣiptāni tu sūtake / (134.1)
rase kalpenmahārāgān hīnarāgān parityajet // (134.2)
raktāni śikhipittaṃ ca mahāratnasamanvitam / (135.1)PROC
sadratnaṃ lepayettena pradravet rasamadhyataḥ // (135.2)
rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / (136.1)PROC
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // (136.2)
bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / (137.1)
rasendro dṛśyate devi nīlapītāruṇacchaviḥ // (137.2)
śuddhāni hemapattrāṇi śatāṃśena tu lepayet / (138.1)
puṭena mārayedetadindragopanibhaṃ bhavet // (138.2)
saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye / (139.1)
tribhāgaṃ sūtakendrasya tenaiva saha sārayet // (139.2)
mūṣāmadhyasthite tasmin punastenaiva jārayet / (140.1)
dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // (140.2)
anena kramayogena yadi jīrṇā triśṛṅkhalā / (141.1)
vedhayennātra saṃdeho giripātālabhūtalam // (141.2)
pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / (142.1)
bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // (142.2)
tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / (143.1)
divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // (143.2)
sarvarogavinirmukto jīvedācandratārakam / (144.1)
tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // (144.2)
samajīrṇena vajreṇa hemnā ca sahitena ca / (145.1)PROC
agnistho jārayellohān bandhamāyāti sūtakaḥ // (145.2)
sārayettena bījena sahasramapi vedhayet / (146.1)
sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // (146.2)
sārayet tena bījena lakṣavedhamavāpnuyāt / (147.1)
anena kramayogena koṭivedhī bhavedrasaḥ // (147.2)
kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / (148.1)PROC
baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // (148.2)
agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / (149.1)
haṭhāgninā dhāmyamāno grasate sarvamādarāt // (149.2)
carate jarate sūta āyurdravyapradāyakaḥ / (150.1)
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // (150.2)PROC
jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / (151.1)
iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // (151.2)
lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / (152.1)
dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // (152.2)
ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / (153.1)
samaṃ hema daśāṃśena vajraratnāni jārayet // (153.2)
sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / (154.1)
bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // (154.2)
same tu pannage jīrṇe daśavedhī bhavedrasaḥ / (155.1)
dviguṇe śatavedhī syāt triguṇe tu sahasrakam // (155.2)
caturguṇe'yutaṃ devi krameṇānena vardhayet / (156.1)
uttarottaravṛddhyā tu jārayet tatra pannagam // (156.2)
kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / (157.1)
tadvādameti deveśi koṭivedhī bhavedrasaḥ // (157.2)
ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / (158.1)
jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // (158.2)
bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / (159.1)
jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ // (159.2)
tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam / (160.1)
jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // (160.2)
tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / (161.1)
tena śūlena nihato dānavo baladarpitaḥ // (161.2)
hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / (162.1)
rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // (162.2)
ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / (163.1)
gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // (163.2)
ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / (164.1)
mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // (164.2)
evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // (165.0)
nāgasya mūtre deveśi vatsasya mahiṣasya vā / (166.1)
āvartyāvartya bhujagaṃ sapta vārān niṣecayet // (166.2)
kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / (167.1)
caturthāṃśapramāṇena gandhakasya tu yojayet // (167.2)
prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / (168.1)
ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // (168.2)
gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / (169.1)
ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // (169.2)
karañjatailamadhye tu daśarātraṃ nidhāpayet / (170.1)
dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // (170.2)
tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / (171.1)
kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // (171.2)
kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / (172.1)
catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // (172.2)
gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / (173.1)
garte gomayasampūrṇe vinyasya puṭapācanam / (173.2)
dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // (173.3)
dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu / (174.1)
caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // (174.2)
jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // (175.0)
mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / (176.1)
mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / (176.2)
evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // (176.3)
tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / (177.1)
marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // (177.2)
garbhadrutirna ceddevi varṇikādvayagandhayoḥ / (178.1)
raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / (178.2)
kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // (178.3)
bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / (179.1)
daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // (179.2)
saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ / (180.1)
tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // (180.2)
ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam / (181.1)
karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // (181.2)
bhāvayedviṃśatiṃ vārān yavaciñcārasena tu / (182.1)
tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / (182.2)
karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // (182.3)
rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / (183.1)
peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // (183.2)
kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / (184.1)
taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // (184.2)
pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / (185.1)
mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // (185.2)
pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // (186.0)
pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / (187.1)PROC
strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / (187.2)
tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet // (187.3)
kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ / (188.1)
mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // (188.2)
punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam / (189.1)
athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / (189.2)
dolāyantre punarapi svedayeddivasatrayam // (189.3)
aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari / (190.1)
śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // (190.2)
ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / (191.1)
tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // (191.2)
śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / (192.1)
kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // (192.2)
hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / (193.1)
cārayedrasarājasya jārayet kanakānvitaiḥ // (193.2)
tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / (194.1)
padmayantre niveśyātha kīlaṃ dattvā sureśvari // (194.2)
dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / (195.1)
tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // (195.2)
tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ / (196.1)
tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet // (196.2)
viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / (197.1)
sahadevīvahniśikhākalkena kramate rasaḥ // (197.2)
mūrchito mṛtasūtaśca jalūkābandha eva ca / (198.1)
caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ / (198.2)
bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // (198.3)
nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / (199.1)
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // (199.2)
ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / (200.1)
yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // (200.2)
nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / (201.1)
badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // (201.2)
gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / (202.1)
śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // (202.2)
śalākājāraṇādvāpi mūrtibandhatvamiṣyate // (203.0)
śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / (204.1)
agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // (204.2)
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / (205.1)
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // (205.2)
kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / (206.1)
āvartate rasastadvat khoṭakasya ca lakṣaṇam // (206.2)
athavā chedane snigdhaṃ raśminā mṛdunā dravet / (207.1)
akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // (207.2)
khoṭādayastu ye pañca vihāya jalukākṛti / (208.1)
haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // (208.2)
taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / (209.1)
vedhayeddehalohāni rañjito rasabhairavaḥ // (209.2)
śodhanaṃ sūtakasyādau grāsamānamataḥ param / (210.1)
jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // (210.2)
garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam / (211.1)
divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // (211.2)
rañjanaṃ ca tato devi jāraṇā cānusāraṇā / (212.1)
krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // (212.2)
evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // (213.0)
vedhakaṃ yastu jānāti dehe lohe rasāyane / (214.1)
tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // (214.2)
dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / (215.1)
krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // (215.2)
auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / (216.1)
kramate vyādhisaṃghāte grasate duṣṭam āmayam // (216.2)
tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret / (217.1)
krāmaṇena vinā sūto na kramet na ca vedhayet / (217.2)
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // (217.3)
yasya rogasya yo yogastenaiva saha yojayet / (218.1)
rasendro harati vyādhīn narakuñjaravājinām // (218.2)
āroṭo balamādhatte mūrchito vyādhināśanaḥ / (219.1)
baddhena khecarīsiddhiḥ māritenājarāmaraḥ // (219.2)
viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ / (220.1)
oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // (220.2)
sa hi krāmati loheṣu tena kuryādrasāyanam / (221.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (221.2)

0 secs.