Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / (1.2)
kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // (1.3)
śrībhairava uvāca / (2.1)
śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / (2.2)
brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // (2.3)
gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ / (3.1)
tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // (3.2)
niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / (4.1)PROC
adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // (4.2)
rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / (5.1)
āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // (5.2)
tena pattrarasenaiva sādhayedgaganaṃ punaḥ / (6.1)
saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ / (6.2)
yantre vidyādhare devi gaganaṃ tatra jārayet // (6.3)
māsamātreṇa deveśi jīryate tat samaṃ same / (7.1)
samajīrṇe rase devi śatavedhī bhavedrasaḥ // (7.2)
niśācararase devi gandhakaṃ bhāvayettataḥ / (8.1)
bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // (8.2)
tārasya pattralepena ardhārdhakāñcanottamam / (9.1)
gandhake samajīrṇe 'smin śatavedhī raso bhavet // (9.2)
punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / (10.1)
taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // (10.2)
hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / (11.1)
punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // (11.2)
rasendraṃ mardayettena gatadehaṃ tu kārayet / (12.1)
lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / (12.2)
arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // (12.3)
niśācararase bhāvyaṃ saptavāraṃ tu tālakam / (13.1)PROC
tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // (13.2)
taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / (14.1)
lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // (14.2)
catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / (15.1)
śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / (15.2)
tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // (15.3)
niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / (16.1)
palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // (16.2)
ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / (17.1)
dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // (17.2)
tena bhakṣitamātreṇa valīpalitavarjitaḥ // (18.0)
valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / (19.1)
ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // (19.2)
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / (20.1)
māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // (20.2)
grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / (21.1)
tena tailena deveśi rasaṃ saṃkocayed budhaḥ // (21.2)
tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // (22.0)
kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane / (23.1)
saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // (23.2)
niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / (24.1)
kālikārahitaṃ tena jāyate kanakaprabham // (24.2)
tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / (25.1)
daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // (25.2)
śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam / (26.1)
daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // (26.2)
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (27.0)PROC
trailokyajananī yā syādoṣadhī ajanāyikā / (28.1)
tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // (28.2)
saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / (29.1)
śatāṃśenaiva vedhena kurute divyakāñcanam // (29.2)
dvisaptāhaṃ rase tasyā mardanādvaravarṇini / (30.1)
lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // (30.2)
trisaptāhena deveśi daśalakṣāṇi vidhyati / (31.1)
caturthe caiva saptāhe koṭivedhī mahārasaḥ // (31.2)
svedatāpananighṛṣṭo mahauṣadhyā rasena tu / (32.1)
dadāti khecarīṃ siddhimanivāritagocaraḥ // (32.2)
kāmayet kāminīnāṃ tu sahasraṃ divasāntare / (33.1)
naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // (33.2)
mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet / (34.1)
anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // (34.2)
mṛtasya dāpayennasyaṃ hastapādau tu mardayet / (35.1)
tasya tu praviśejjīvo mṛtasyāpi varānane // (35.2)
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / (36.1)PROC
narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // (36.2)
narasārarasaṃ dattvā dvipadīrajasā saha / (37.1)
dinānte bandhamāyāti sarvalohāni rañjayet // (37.2)
narasārarasenaiva jīrṇe ṣaḍguṇapannage / (38.1)
tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // (38.2)
nirgandhā jāyate sā tu ghātayettadrasāyanam / (39.1)
dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // (39.2)
narasārarasenaiva jīrṇe ṣaḍguṇapannage / (40.1)
tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // (40.2)
narasārarasastanye bhāvanāḥ saptadhā pṛthak / (41.1)PROC
rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // (41.2)
jīryate gaganaṃ devi nirmukhaṃ ca varānane / (42.1)
narasārarasenaiva kīṭamārīrasena ca / (42.2)PROC
drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // (42.3)
narasārarasenaiva hanūmatyā rasena ca / (43.1)
jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // (43.2)
narasārarase dattvā mañjiṣṭhāraktacandanam / (44.1)
svarase mardayet paścāt pannagaṃ devi secayet // (44.2)
tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / (45.1)
ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // (45.2)
tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / (46.1)
aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // (46.2)
narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam / (47.1)
tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // (47.2)
tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // (48.0)
tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / (49.1)
tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // (49.2)
narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / (50.1)
taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / (50.2)
narasārarasenaiva tenaivaikatra mardayet / (50.3)
tatkṣaṇājjāyate bandho rasasya rasakasya ca // (50.4)
tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / (51.1)
samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // (51.2)
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (52.0)PROC
kaṅkālakhecarī nāma oṣadhī parameśvari / (53.1)
tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam / (53.2)
bhāvayet dinamekaṃ tu pātre bhāskaranirmite // (53.3)
dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / (54.1)
anale dhāmayettat tu sutaptajvalanaprabham // (54.2)
kaṅkālakhecarītaile vajraratnaṃ niṣecayet / (55.1)
daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // (55.2)
taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / (56.1)
tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / (56.2)
tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // (56.3)
candrahema varārohe samaṃ jārayate yadi / (57.1)
koṭivedhī raso devi lohānyaṣṭau ca vidhyati // (57.2)
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (58.0)PROC
sabījā cauṣadhī grāhyā kācid gulmalatā priye / (59.1)
mantrasiṃhāsanī nāma dvitīyā devi khecarī / (59.2)
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // (59.3)
tasya tailasya madhye tu prakṣipet khecarīrasam / (60.1)
medinīyantramadhye tu sthāpayettu varānane // (60.2)
pūrvauṣadhyā tu taddevi gaganaṃ medinītale / (61.1)
rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // (61.2)
baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / (62.1)
same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // (62.2)
bhastrāphūtkārayuktena dhāmyamānena naśyati / (63.1)
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // (63.2)
dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // (64.0)
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (65.0)
śivadehāt samutpannā oṣadhī turasiṃhanī / (66.1)
jārayedgandhakaṃ sā tu jārayet sāpi tālakam // (66.2)
kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / (67.1)
pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / (67.2)
vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // (67.3)
jārayetsarvalohāni sattvānyapi ca pācayet / (68.1)
harīṃdarīrase nyasya gośṛṅge tu varānane / (68.2)
dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // (68.3)
divyauṣadhyā rasenaiva rasendraḥ suravandite / (69.1)
same tu kanake jīrṇe daśakoṭīstu vedhayet // (69.2)
pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ / (70.1)
saptame dhūmavedhī syāt aṣṭame tv avalokataḥ / (70.2)
navame śabdavedhī syādata ūrdhvaṃ na vidyate // (70.3)
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ / (71.1)
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // (71.2)
tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // (72.0)
divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / (73.1)
naiva jānanti mūḍhāste devamohena mohitāḥ // (73.2)
adivyāstu tṛṇauṣadhyo jāyante girigahvare // (74.0)
tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana / (75.1)
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // (75.2)
na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / (76.1)
kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // (76.2)
pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / (77.1)
na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // (77.2)
yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam / (78.1)
dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // (78.2)
śrīdevyuvāca / (79.1)
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / (79.2)
nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // (79.3)
śrībhairava uvāca / (80.1)
divyauṣadhyā yadā devi rasendro mūrchito bhavet / (80.2)
kālikārahitaḥ sūtastadā bhavati pārvati // (80.3)
parasya harate kālaṃ kālikārahito rasaḥ / (81.1)
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // (81.2)
mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / (82.1)
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // (82.2)
pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // (83.0)
punaranyaṃ pravakṣyāmi rasabandhanam īśvari // (84.0)PROC
kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / (85.1)
vajrabhasma hemabhasma tadvai ekatra bandhayet // (85.2)
niśācararase jāryaṃ narajīvena jārayet / (86.1)
taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // (86.2)
bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / (87.1)
bhakṣite tolakaikena sparśavedhī bhavennaraḥ // (87.2)
prasvedāttasya gātrasya rasarājaśca vedhyate / (88.1)
prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // (88.2)
lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / (89.1)
prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // (89.2)
gajārisparśanāddevi kṣmāpālena ca badhyate // (90.0)
vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / (91.1)
jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // (91.2)
mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / (92.1)PROC
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / (92.2)
karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // (92.3)
veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / (93.1)
mārayet pannagaṃ devi śakragopanibhaṃ bhavet // (93.2)
karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet / (94.1)
vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // (94.2)
tattāraṃ mriyate devi sindūrāruṇasaṃnibham / (95.1)
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // (95.2)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (96.0)
kṣīrayuktā bahuphalā granthiyuktā ca pārvati / (97.1)
nāmnā caṭulaparṇīti śasyate rasabandhane // (97.2)
ekavīrākandarase mūkamūṣāgataṃ rasam / (98.1)PROC
dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // (98.2)
raktakañcukikandaṃ tu strīstanyena tu peṣitam / (99.1)PROC
mūṣāyāṃ pūrvayogena kurute rasabandhanam // (99.2)
vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / (100.1)
dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // (100.2)
vajrakandaṃ samādāya rasamadhye vinikṣipet / (101.1)PROC
gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // (101.2)
bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // (102.0)
lāṅgalīkandamādāya karkoṭīkandameva ca / (103.1)PROC
rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // (103.2)
mriyate nātra saṃdeho dhmātastīvrānalena tu / (104.1)
śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // (104.2)
śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // (105.0)
haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / (106.1)PROC
gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // (106.2)
haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / (107.1)PROC
krauñcapādodare dattvā tato dadyāt puṭatrayam // (107.2)
mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // (108.0)
tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / (109.1)
niśāsu prajvalennityaṃ nāhni jvalati pārvati / (109.2)
tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // (109.3)
tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / (110.1)
śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // (110.2)
tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / (111.1)
mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // (111.2)
athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / (112.1)
ekameva bhavennālaṃ tasya roma tu veṣṭanam // (112.2)
tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / (113.1)
tatpattrāṇi ca deveśi śukapicchanibhāni ca / (113.2)
tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // (113.3)
jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / (114.1)
vedhayet sarvalohāni kāñcanāni bhavanti ca // (114.2)
rasatālakatutthāni mardayeduccaṭīrasaiḥ / (115.1)PROC
ātape mriyate tapto raso divyauṣadhībalāt // (115.2)
vedhayet sapta lohāni lakṣāṃśena varānane // (116.0)
atha raktasnuhīkalpaṃ vakṣyāmi surasundari / (117.1)
snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // (117.2)
kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / (118.1)
āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // (118.2)
athātas tilatailena pācayecca dinatrayam / (119.1)
tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / (119.2)
rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / (119.3)
daradaṃ caiva lohāni sahasrāṃśena vedhayet // (119.4)
snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / (120.1)
kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // (120.2)
anenaiva prakāreṇa niśārdhaṃ hema śodhayet / (121.1)
guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // (121.2)
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // (122.0)
padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / (123.1)
bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // (123.2)
ākramya vāmapādena paśyedgaganamaṇḍalam / (124.1)
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / (124.2)
lakṣayojanato devi sā jñeyā sthalapadminī // (124.3)
tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / (125.1)
manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // (125.2)
mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / (126.1)
sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // (126.2)
tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / (127.1)PROC
cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // (127.2)
mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / (128.1)
tenaiva sarvalohāni sahasrāṃśena vedhayet // (128.2)
athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye / (129.1)
bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // (129.2)
tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / (130.1)
kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // (130.2)
kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / (131.1)
kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // (131.2)
citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // (132.0)
citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / (133.1)
śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // (133.2)
kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // (134.0)
kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / (135.1)
kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // (135.2)
tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / (136.1)
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // (136.2)
raktāmbaradharo bhūtvā raktamālyānulepanaḥ / (137.1)
kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu / (137.2)
baliṃ dattvā mahādevi raktacitrakam uddharet // (137.3)
raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / (138.1)PROC
sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // (138.2)
tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / (139.1)
ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // (139.2)
raktacitrakabhallātatailaliptaṃ puṭena tu / (140.1)
candrārkapattraṃ deveśi jāyate hema śobhanam // (140.2)
nāginīkandasūtendraṃ raktacitrakasaṃyutam / (141.1)
pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // (141.2)
raktacitrakasaṃyukto raso'pi sarvado bhavet // (142.0)
jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // (143.0)
jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā / (144.1)
vallīvitānabahulā hemavarṇaphalā śubhā // (144.2)
āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / (145.1)
tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / (145.2)
tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // (145.3)
tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / (146.1)
ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // (146.2)
taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / (147.1)
prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // (147.2)
tathāca śatavedhi syād vidyāratnam anuttamam // (148.0)
dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / (149.1)
sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // (149.2)
śastracchinnā mahādevi dagdhā vā pāvakena tu / (150.1)
prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // (150.2)
raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / (151.1)
caṇakasyeva pattrāṇi suprasūtāni lakṣayet // (151.2)
sā sthitā gomatītīre gaṅgāyām arbude girau / (152.1)
ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // (152.2)
tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / (153.1)
tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // (153.2)
sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / (154.1)
sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // (154.2)
tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / (155.1)
kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // (155.2)
kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // (156.0)
tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // (157.0)
ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu / (158.1)
payasā sahitenaiva viśvabheṣajasaṃyutam // (158.2)
bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / (159.1)
rasaṃ mūrchāpayet tena cakramardena mardayet // (159.2)
gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / (160.1)
tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // (160.2)
meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram / (161.1)
lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // (161.2)
gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam / (162.1)
yuktaṃ lohamanenaiva jambīrarasasaṃyutam / (162.2)
sabījaṃ sūtakopetam andhamūṣāniveśitam / (162.3)
bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // (162.4)
dalasya bhāgamekaṃ tu tārapañcakameva ca / (163.1)
śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // (163.2)
ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / (164.1)
sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // (164.2)
pañcaviṃśaddinānte tu jāyate kanakottamam // (165.0)
kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / (166.1)
caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // (166.2)
bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // (167.0)
meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / (168.1)
pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / (168.2)
bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // (168.3)
tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / (169.1)
dhameddhavāgninā caiva jāyate hema śobhanam // (169.2)
tintiṇīpattraniryāsair īṣattāmrarajoyutam / (170.1)
mardayet pāradaṃ prājño rasabandho bhaviṣyati // (170.2)
toyamadhye vinikṣipya guṭikā vajravad bhavet // (171.0)
śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / (172.1)
raktacandanasaṃyuktaṃ sarvalohāni jārayet // (172.2)
gandhapāṣāṇagandhena āyase viniyojayet / (173.1)
milanti sarvalohāni dravanti salilaṃ yathā // (173.2)
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (174.1)
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // (174.2)
śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / (175.1)
śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // (175.2)
pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / (176.1)
taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // (176.2)
phalāni śākavṛkṣasya paripakvāni saṃgṛhet / (177.1)
tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // (177.2)
tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / (178.1)
lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // (178.2)
devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam / (179.1)
sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // (179.2)
paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / (180.1)
athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // (180.2)
devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / (181.1)
mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // (181.2)
devadālīphalaṃ mūlamīśvarīrasa eva ca / (182.1)PROC
toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // (182.2)
ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // (183.0)
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite / (184.1)
kapāle mṛttikāṃ nyasya secayet salilena tu // (184.2)
bījāni sitaguñjāyāḥ puṣpayogena vāpayet / (185.1)
vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // (185.2)
namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā / (186.1)
anena manunā proktā siddhirbhavati nānyathā / (186.2)
ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // (186.3)
śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / (187.1)
tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // (187.2)
sahaikatra bhavettāraṃ tasya gandhavivarjitam / (188.1)
brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / (188.2)
devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // (188.3)
candrodakena deveśi vakṣyāmi rasabandhanam // (189.0)
śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / (190.1)
nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // (190.2)
kānicinmṛttivarṇāni rasena lavaṇāni tu / (191.1)
kāniciccandratulyāni vyomabhāsāni kānicit / (191.2)
candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // (191.3)
dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / (192.1)
nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // (192.2)
kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / (193.1)
caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / (193.2)
ahorātroṣito bhūtvā baliṃ tatra nivedayet // (193.3)
pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / (194.1)
candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / (194.2)
āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // (194.3)
pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / (195.1)
candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / (195.2)
saptarātraprayogeṇa candravannirmalo bhavet // (195.3)
ekaviṃśatirātreṇa jīvedbrahmadinatrayam / (196.1)
ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // (196.2)
candrodakena gaganaṃ rasaṃ hema ca mardayet / (197.1)
mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // (197.2)
ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // (198.0)
tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / (199.1)
catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // (199.2)
daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / (200.1)
trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // (200.2)
oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / (201.1)
oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / (201.2)
athātaḥ sampravakṣyāmi kartarīrasabandhanam // (201.3)
asurāṇāṃ samāyoge krodhāviṣṭena cetasā / (202.1)
sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // (202.2)
bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / (203.1)
te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // (203.2)
rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / (204.1)
cakratulyaṃ bhramatyetadāyudhāni nikṛntati // (204.2)
kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / (205.1)
kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // (205.2)
sā sparśakartarī chāyākartarī dhūmakartarī / (206.1)
sā jvālākartarī caiva śaktirghorasya kartarī // (206.2)
lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / (207.1)
rasarūpā mahāghorā asiddhānāṃ tu chedinī // (207.2)
tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā / (208.1)
punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ // (208.2)
anulomavilomena dehe'dhiṣṭhāpya kartarīm / (209.1)
mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // (209.2)
dīpenārādhayettāṃ tu stambhayeddhūpanena ca / (210.1)
viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // (210.2)
kañcukī tu śilā krāntā kumārī vajrakandakam / (211.1)
yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // (211.2)
athātaḥ sampravakṣyāmi viṣodarasabandhanam // (212.0)
viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / (213.1)
sitapītādivarṇāḍhyaṃ tacca devi rasottamam // (213.2)
tatra gatvā vanoddeśe smaredghorasahasrakam / (214.1)
keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // (214.2)
tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati / (215.1)
gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // (215.2)
āptvā pālāśapattreṇa kaṭukālābuke kṣipet / (216.1)
viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // (216.2)
ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / (217.1)
tat puṭena ca deveśi sindūrāruṇasaṃnibham / (217.2)
śatāṃśenaiva deveśi sarvalohāni vedhayet // (217.3)
anena vidhinā devi nāgaḥ sindūratāṃ vrajet / (218.1)
sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // (218.2)
raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // (219.0)
tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / (220.1)
gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // (220.2)
sthāpayeddhānyarāśau tu divasānekaviṃśatim / (221.1)
mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // (221.2)
pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam / (222.1)
yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // (222.2)
lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / (223.1)
meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam / (223.2)
sabījaṃ sūtakaṃ caiva viṣatoyena marditam / (223.3)
viṣatoyena medhāvī saptavārāṃśca bhāvayet // (223.4)
athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet / (224.1)
tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // (224.2)
mūṣākhye veṇuyantre ca trivāramapi bhāvayet / (225.1)
dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // (225.2)
sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / (226.1)
taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // (226.2)
viṣapānīyam ādāya yavāgau vartitaṃ śubham / (227.1)
niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // (227.2)
viṣapānīyam ādāya prakṣipecca rasottame / (228.1)
kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / (228.2)
naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet / (228.3)
andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // (228.4)
oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ / (229.1)
asyāyutaṃ japet / (229.2)
viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // (229.3)
gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / (230.1)
viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // (230.2)
etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / (231.1)
niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // (231.2)
saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // (232.0)
śukreṇārādhito devi prāg ahaṃ suravandite / (233.1)
dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // (233.2)
mayā saṃjīvanī vidyā dattā codakarūpiṇī / (234.1)
tayā saṃjīvitā daityā ye mṛtā devasaṃgare // (234.2)
nikṣiptā martyaloke sā samyak te kathayāmyaham // (235.0)
asti martye mahāpuṇyā pavitrā dakṣiṇāpathe / (236.1)
nadī godāvarī nāma prasiddhā jāhnavī yathā // (236.2)
dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param / (237.1)
tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // (237.2)
nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale / (238.1)
suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // (238.2)
tatrāpyudakamālokya surārcite // (239.0)
gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / (240.1)
jāyate haritaṃ snigdhamahorātreṇa niścitam / (240.2)
muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // (240.3)
balipuṣpopahāreṇa tato devīṃ samarcayet / (241.1)
kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // (241.2)
tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // (242.0)
oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / (243.1)
tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / (243.2)
saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // (243.3)
kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ / (244.1)
gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // (244.2)
oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / (245.1)
saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / (245.2)
dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / (245.3)
mardayettena toyena pibettattu vicakṣaṇaḥ // (245.4)
ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / (246.1)
jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // (246.2)
yojanānāṃ śataṃ gatvā punareva nivartate / (247.1)
avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // (247.2)
kanakaṃ pāradaṃ vyoma samam ekatra yojayet / (248.1)
mardayettena toyena saptavāraṃ tu svedayet // (248.2)
sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // (249.0)
athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / (250.1)
māsamātraprayogeṇa jīvedbrahmadināyutam // (250.2)
tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // (251.0)
nirvāte toyamādāya añjalitritayaṃ pibet / (252.1)
pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // (252.2)
ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ / (253.1)
aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // (253.2)
paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām / (254.1)
avadhyo devadaityānāṃ kalpāyuśca prajāyate // (254.2)
athavodakamādāya pāradaṃ ca manaḥśilām / (255.1)
mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // (255.2)
svedayet saptarātraṃ tu trilohena ca veṣṭayet // (256.0)
antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / (257.1)
siddhakanyāśatavṛto yāvat kalpān caturdaśa // (257.2)
dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / (258.1)
payasā ca samāyuktaṃ nityamevaṃ tu kārayet // (258.2)
uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / (259.1)
paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // (259.2)
asti godāvarī nāma mahārāṣṭre'tiviśrutā / (260.1)
tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // (260.2)
tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham / (261.1)
tasmāduttarato devi kampākhyaṃ nagaraṃ param // (261.2)
tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam / (262.1)
praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / (262.2)
paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // (262.3)
śarvarīm uṣitastatra dhanavāṃśca dine dine / (263.1)
bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // (263.2)
varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / (264.1)
valīpalitanirmukto bhogī caiva puraṃdaraḥ // (264.2)
varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / (265.1)
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // (265.2)
uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam / (266.1)
caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // (266.2)
śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu / (267.1)
tena lepitamātreṇa śulvaṃ bhavati kāñcanam // (267.2)
niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / (268.1)
śulvaṃ ca jāyate hema taruṇādityavarcasam // (268.2)
tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / (269.1)
tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // (269.2)
uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / (270.1)
māsadvayaprayogeṇa jīvedvarṣaśatatrayam // (270.2)
rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / (271.1)
yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // (271.2)
dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / (272.1)
krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // (272.2)
ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / (273.1)
uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // (273.2)
tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / (274.1)
taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / (274.2)
yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // (274.3)
uṣṇodapācitān khādet kulatthān kṣīrapo bhavet / (275.1)
snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // (275.2)
kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / (276.1)
pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / (276.2)
bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // (276.3)
ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye / (277.1)
kardamāpo mahīśailaṃ śilaṃ ceti caturvidham // (277.2)
kānicit kṣaṇavedhīni dinavedhīni kānicit / (278.1)
pakṣamāsādiṣaṇmāsavedhanāni mahītale // (278.2)
kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / (279.1)
bahirantaśca deveśi vedhakaṃ tat prakīrtitam // (279.2)
hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / (280.1)
eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // (280.2)
gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / (281.1)
yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet / (281.2)
anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // (281.3)
śrīśaile śrīvanaprānte paryaṅkākhye śilātale / (282.1)
tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe / (282.2)
ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // (282.3)
bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / (283.1)
dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // (283.2)
brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram / (284.1)
aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ / (284.2)
dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // (284.3)
vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // (285.0)
kiṣkindhyāparvate ramye pampātīre tṛṇodakam / (286.1)
tasya paścimato devi yojanadvitaye punaḥ / (286.2)
bhūśailamasti tatraiva tridinaṃ vedhi parvate // (286.3)
sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau / (287.1)
śailodakaṃ koṭivedhi durjadeśe'pi vāsaram / (287.2)
lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // (287.3)
anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / (288.1)
amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // (288.2)
tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // (289.0)
mahīṃ samuddhṛtavato varāhasya kalevarāt / (290.1)
yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // (290.2)
tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / (291.1)
bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / (291.2)
ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // (291.3)
aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / (292.1)
dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // (292.2)
śaradgrīṣmavasanteṣu hemante vā surārcite / (293.1)
āyase tāmrapātre vā pātre'lābumaye'thavā / (293.2)
śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // (293.3)
kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / (294.1)
jīved varṣasahasraṃ tu valīpalitavarjitaḥ // (294.2)
athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / (295.1)
kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // (295.2)
kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / (296.1)
caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // (296.2)
lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / (297.1)
māsena śāstrasampattiṃ jñātvā devi balābalam / (297.2)
dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // (297.3)
avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā / (298.1)
bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // (298.2)
tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / (299.1)
māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // (299.2)
pāmāvicarcikādadrukuṣṭhāni sahasā jayet / (300.1)
valīpalitanirmuktaḥ sahasrāyuśca jāyate // (300.2)
yaḥ pibet prātarutthāya śailāmbuculukatrayam / (301.1)
ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // (301.2)
athavā sūtakaṃ devi vāriṇā saha mardayet / (302.1)
māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // (302.2)
māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // (303.0)
athavā taṃ rasaṃ hemnā hemabhasma tato balī / (304.1)
mardayettena toyena dhāmayet khadirāgninā // (304.2)
guṭikā sundarī nāma sarvāyudhanivāraṇī / (305.1)
kartā hartā svayaṃ siddho jīveccandrārkatārakam // (305.2)
kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / (306.1)
tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / (306.2)
māsamātraprayogeṇa valīpalitavarjitaḥ // (306.3)
atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / (307.1)
māsamātraprayogeṇa valīpalitanāśanam // (307.2)
paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / (308.1)
madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // (308.2)
dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / (309.1)
valīpalitanirmukto jīvedvarṣasahasrakam // (309.2)
śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā / (310.1)
ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // (310.2)
kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca / (311.1)
jale kṣiptāni lohāni śailībhūtāni bhakṣayet / (311.2)
kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // (311.3)
tenodakena saṃmardya abhrakaṃ kvāthayet priye / (312.1)
kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // (312.2)
athavā rasakarṣaikaṃ tajjalena tu mardayet / (313.1)
iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / (313.2)
kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // (313.3)
ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / (314.1)
daśanāgasamaprāṇo devaiḥ saha ca modate // (314.2)
gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / (315.1)
yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // (315.2)
kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / (316.1)
bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // (316.2)
udayādityasaṃkāśo medhāvī priyadarśanaḥ / (317.1)
nīlakuñcitakeśaśca jīveccandrārkatārakam // (317.2)
pāradaṃ haritālaṃ ca śilā mākṣikameva ca / (318.1)
daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // (318.2)
mardayet khallapāṣāṇe mātuluṅgarasena ca / (319.1)
golakaṃ kārayitvā tu vārimadhye nidhāpayet // (319.2)
tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // (320.0)
upayuñjīta māsaikaṃ valīpalitavarjitaḥ / (321.1)
sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // (321.2)
śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / (322.1)
hematvaṃ labhate nāgo bālārkasadṛśaprabham // (322.2)
śailodake vinikṣipya bhūśaile kardame'pi vā / (323.1)
jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // (323.2)
raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / (324.1)
śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // (324.2)
dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / (325.1)
tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // (325.2)
kālajñānaṃ bhavettasya jīvedayutapañcakam // (326.0)
dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati / (327.1)
taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // (327.2)
nicule kakubhe caiva kiṃśuke madhuke'pi vā / (328.1)
iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // (328.2)
pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / (329.1)
pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // (329.2)
triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ / (330.1)
pādena kanakaṃ dattvā pāradaṃ tatra yojayet / (330.2)
kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // (330.3)
pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet / (331.1)
dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // (331.2)
dvitīyasāraṇāyogādayutaṃ vedhayettu sā / (332.1)
dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // (332.2)
tṛtīyasāraṇāyogājjāyate lakṣavedhinī / (333.1)
taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // (333.2)
caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ / (334.1)
koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // (334.2)
pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet / (335.1)
yāvaccandrārkajīvitvam anantabalavīryavān // (335.2)
dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / (336.1)
khecarī nāma vikhyātā bhairaveṇa pracoditā // (336.2)
yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / (337.1)
vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / (337.2)
krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // (337.3)
nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / (338.1)
tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // (338.2)
śuddhabaddharasendrastu gandhakaṃ tatra jārayet / (339.1)
triguṇe gandhake jīrṇe tena hema tu kārayet // (339.2)
kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / (340.1)
tadbhasma sūtake jāryaṃ rasendrasya same samam // (340.2)
tena sūtakajīrṇena vajraratnaṃ tu jārayet / (341.1)
tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // (341.2)
tadbhasma jārayate sūte triguṇe tu surārcite / (342.1)
hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // (342.2)
trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / (343.1)
naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // (343.2)
tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / (344.1)
bahuvarṣasahasrāṇi nirvalīpalito bhavet // (344.2)
śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / (345.1)
vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // (345.2)
vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / (346.1)
vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // (346.2)
guṭikā sā varārohe madhuratrayasaṃyutā / (347.1)
vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / (347.2)
śivaśaktiśca deveśi ratnādiśivagā yathā // (347.3)
hema tāraṃ tathā bhānuṃ samabhāgāni kārayet / (348.1)
strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // (348.2)
secayettat tathāveṣṭya guhyasthāne nidhāpayet / (349.1)
raṇe rājakule dyūte divye kāmye jayo bhavet / (349.2)
yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // (349.3)
vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / (350.1)
vibhītakādisambhūtakāñcikasya samaṃ bhavet // (350.2)
rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / (351.1)
kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / (351.2)
rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // (351.3)
pañcatāraṃ varārohe sūtakaṃ dvayameva ca / (352.1)
trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // (352.2)
ardhaśulvavidhānena guṭikāmarasundari / (353.1)
akṣayo hy ajaraścaiva bhavettena mahābalaḥ / (353.2)
sarvarogavinirmukto jīvedvaktre vidhāraṇāt // (353.3)
bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / (354.1)
mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // (354.2)
palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā / (355.1)
ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // (355.2)
guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / (356.1)
ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // (356.2)
jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // (357.0)
ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / (358.1)
vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // (358.2)
āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / (359.1)
vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam / (359.2)
meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // (359.3)
māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu / (360.1)
varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // (360.2)
ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / (361.1)
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // (361.2)
kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / (362.1)
yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // (362.2)
aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / (363.1)
ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // (363.2)
śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / (364.1)
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // (364.2)
girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / (365.1)
ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // (365.2)
lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / (366.1)
vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // (366.2)
jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / (367.1)
vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // (367.2)
prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / (368.1)
sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // (368.2)
kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / (369.1)
śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // (369.2)
kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / (370.1)
kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / (370.2)
śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // (370.3)
tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / (371.1)
śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // (371.2)
śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / (372.1)
triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // (372.2)
sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / (373.1)
hāṭakena samāyuktaṃ guṭikā khecarī bhavet // (373.2)
sūtakaṃ tatra nikṣipet / (374.1)
ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // (374.2)
tinduke dvisahasrāyuḥ jambīre trisahasrakam / (375.1)
mātuluṅge ca nāraṅge catuḥpañcasahasrakam // (375.2)
rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / (376.1)
vibhītakaphale caiva daśasāhasrasaṃkhyakam // (376.2)
nārikele mahābhāge sahasrāṇi caturdaśa / (377.1)
triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // (377.2)
abhrapattradrave kvāthamahorātraṃ śilodake / (378.1)
tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // (378.2)
sāraṇākramayogena navīnaṃ jāyate vapuḥ / (379.1)
rase rasāyane caiva lakṣavedhī na saṃśayaḥ // (379.2)
kardamaṃ ca kumāryāśca rasena kṛtagolakam / (380.1)
dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / (380.2)
ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // (380.3)
srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / (381.1)
taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // (381.2)
yasya yo vidhirāmnāta udakasya śivāgame / (382.1)
rasenaiva tu kāle tu kuryādeva rasāyanam // (382.2)

1 secs.