Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
atha mūrcchanādhyāyaṃ vyācakṣmahe // (1.0)
avyabhicaritavyādhighātakatvaṃ mūrcchanā // (2.0)
no preview (3.0)
mūrcchanāprakārastu bahuvidhaḥ // (4.0)
rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / (5.1)
na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // (5.2)
tannimittakaṃ sikatāyantradvayaṃ kathyate // (6.0)
no preview (7.0)
no preview (8.0)
asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // (9.0)
kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // (10.0)
atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // (11.0)
atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // (12.0)
kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / (13.1)
vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // (13.2)
āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // (14.1)PROC
triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / (15.1)
rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // (15.2)
ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / (16.1)
yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // (16.2)
prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // (17.0)
kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / (18.1)
kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // (18.2)
anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / (19.1)
yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // (19.2)
antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / (20.1)
sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // (20.2)
sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / (21.1)
tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // (21.2)
ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / (22.1)
raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // (22.2)
nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // (23.0)
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / (24.1)PROC
saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // (24.2)
mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / (25.1)
pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // (25.2)
sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / (26.1)
rakteṣṭikārajobhistadupari sūtasya turyāṃśam // (26.2)
sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / (27.1)
sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // (27.2)
kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / (28.1)
sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // (28.2)
lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / (29.1)
ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // (29.2)
atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // (30.1)

0 secs.