Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
athāto bandhanādhyāyaṃ vyācakṣmahe / (1.1)
svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // (1.2)
vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / (2.1)
kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // (2.2)
etatsādhakānyūnaviṃśatikarmāṇi bhavanti / (3.1)
no preview (3.2)
sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / (4.1)
yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam // (4.2)
sūtaṃ rahasyanilaye sumuhūrte vidhorbale / (5.1)
khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // (5.2)
tādṛśasvacchamasṛṇacaturaṅgulamardake / (6.1)
nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // (6.2)
bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / (7.1)
sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // (7.2)
mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ / (8.1)
rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / (8.2)
jambīradravasaṃyuktair nāgadoṣāpanuttaye // (8.3)
viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati / (9.1)
rājavṛkṣasya mūlasya cūrṇena saha kanyayā // (9.2)
maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / (10.1)
kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // (10.2)
triphalākanyakātoyair viṣadoṣopaśāntaye / (11.1)
giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // (11.2)
citrakasya ca cūrṇena sakanyenāgnināśanam / (12.1)
āranālena coṣṇena pratidoṣaṃ viśodhayet / (12.2)
evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / (12.3)
jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // (12.4)
utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake / (13.1)
dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // (13.2)
rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / (14.1)
dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike / (14.2)
doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // (14.3)
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / (15.1)
mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // (15.2)
tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā / (16.1)
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (16.2)
triphalā girikarṇī ca haṃsapādī ca citrakaḥ / (17.1)
samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // (17.2)
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / (18.1)
svedanādiṣu sarvatra rasarājasya yojayet // (18.2)
atyamlamāranālaṃ vā tadabhāve prayojayet / (19.1)
bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / (19.2)
etatsaṃmardayettāvadyāvadāyāti piṇḍatām // (19.3)
tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / (20.1)
kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // (20.2)
saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / (21.1)
yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // (21.2)
ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / (22.1)
sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / (22.2)
tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // (22.3)
yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / (23.1)
rasasya mānāniyamāt kathituṃ naiva śakyate // (23.2)
navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / (24.1)PROC
vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // (24.2)
naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / (25.1)
ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // (25.2)
saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / (26.1)
upariṣṭātpuṭe datte jale patati pāradaḥ // (26.2)
adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / (27.1)
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / (27.2)
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // (27.3)
rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / (28.1)
tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // (28.2)
miśritau cedrase nāgavaṅgau vikrayahetunā / (29.1)
tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // (29.2)
evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / (30.1)
tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // (30.2)
viśvāmitrakapāle vā kācakūpyām athāpi vā / (31.1)
sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // (31.2)
pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / (32.1)
anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // (32.2)
lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam / (33.1)
ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // (33.2)
ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / (34.1)
kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / (34.2)
vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // (34.3)
sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ / (35.1)
dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // (35.2)
kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca / (36.1)PROC
dviśigrubījamekatra ṭaṅkaṇena samanvitam // (36.2)
āloḍya kāñjike dolāyantre pākād dinais tribhiḥ / (37.1)
dīpanaṃ jāyate samyak sūtarājasya jāraṇe // (37.2)
athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / (38.1)PROC
dīpanaṃ jāyate tasya rasarājasya cottamam // (38.2)
dīpitaṃ rasarājastu jambīrarasasaṃyutam / (39.1)
dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // (39.2)
jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // (40.0)
kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // (41.0)
phalaṃ cāsya svayamīśvareṇoktam / (42.1)
sarvapāpakṣaye jāte prāpyate rasajāraṇā / (42.2)
tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // (42.3)
mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / (43.1)
khalvastu piṇḍikā devi rasendro liṅgamucyate // (43.2)
mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / (44.1)
yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // (44.2)
tāvad varṣasahasrāṇi śivaloke mahīyate / (45.1)
dinamekaṃ rasendrasya yo dadāti hutāśanam // (45.2)
dravanti tasya pāpāni kurvannapi na lipyate / (46.1)
ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / (46.2)
kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // (46.3)
tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / (47.1)
dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // (47.2)
triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ / (48.1)
caturguṇe tatra jīrṇe valīpalitanāśanaḥ // (48.2)
gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / (49.1)
ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / (49.2)
avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // (49.3)
gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // (50.0)
tasmācchataguṇo vyomasattve jīrṇe tu tatsame / (51.1)
tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // (51.2)
hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / (52.1)
vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // (52.2)
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / (53.1)
āliṅgane dvau priyatvācchivaretasaḥ // (53.2)
śivaśaktisamāyogātprāpyate paramaṃ padam / (54.1)
yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // (54.2)
vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā / (55.1)
vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // (55.2)
tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / (56.1)
grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // (56.2)
mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / (57.1)
etatprakriyādvayamapi kṛtvā vyavaharantyanye // (57.2)
satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / (58.1)
kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // (58.2)
viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / (59.1)
grasate sarvalohāni sarvasattvāni vajrakam // (59.2)
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (60.1)PROC
tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // (60.2)
sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / (61.1)
kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // (61.2)
svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / (62.1)
jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // (62.2)
nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam / (63.1)
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // (63.2)
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / (64.1)
tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // (64.2)
anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / (65.1)
svarṇādisarvalohāni sattvāni grasate kṣaṇāt // (65.2)
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / (66.1)
vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / (66.2)
śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // (66.3)
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (67.1)
gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // (67.2)
vāstūkairaṇḍakadalīdevadālīpunarnavāḥ / (68.1)
vāsāpalāśaniculatilakāñcanamokṣakāḥ // (68.2)
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (69.1)
dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // (69.2)
plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / (70.1)
lohapātre pacedyantre haṃsapākāgnimānavit // (70.2)
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (71.1)
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (71.2)
gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / (72.1)
eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // (72.2)
saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / (73.1)
atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / (73.2)
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / (73.3)
tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // (73.4)
pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (74.1)
haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // (74.2)
gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / (75.1)
śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // (75.2)
etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / (76.1)
etair vimarditaḥ sūto grasate sarvalohakam // (76.2)
bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / (77.1)
ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe // (77.2)
evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // (78.0)
catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / (79.1)
viliptaṃ taptakhalvasthe rase dattvā vimardayet / (79.2)
dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // (79.3)
śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / (80.1)
bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // (80.2)
adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / (81.1)
dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // (81.2)
rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / (82.1)
cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // (82.2)
ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / (83.1)
tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // (83.2)
sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / (84.1)
sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // (84.2)
tato vimardya jambīrarase vā kāñjike'thavā / (85.1)
dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // (85.2)
śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / (86.1)
pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // (86.2)
saṃruddho lohapātryātha dhmāto grasati kāñcanam / (87.1)
vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // (87.2)
aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / (88.1)
kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / (88.2)
aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // (88.3)
iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam / (89.1)
sampratyubhayoreva prādhānyena jāraṇocyate // (89.2)
ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / (90.1)
kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // (90.2)
vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / (91.1)
tena niruddhaprasaro niyamyate badhyate ca sukham // (91.2)
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / (92.1)
tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // (92.2)
truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / (96.1)
carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / (96.2)
pūrvasādhitakāñjikenāpi // (96.3)
abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / (97.1)
yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // (97.2)
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / (98.1)
sākalyena careddevi garbhadrāvī bhavedrasaḥ // (98.2)
evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / (99.1)
kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / (99.2)PROC
tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // (99.3)
garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / (100.1)
vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // (100.2)
bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / (101.1)
tena dravanti garbhā rasarājasyāmlavargayogena // (101.2)
śilayā nihato nāgastāpyaṃ vā sindhunā hatam / (102.1)
tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // (102.2)
paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / (103.1)
bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / (103.2)
kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // (103.3)
uṣṇenaivāranālena kṣālayejjāritaṃ rasam / (104.1)
taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // (104.2)
malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / (105.1)
tadā na truṭiriti gurusaṃketaḥ // (105.2)
krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / (106.1)
tataḥ kacchapayantreṇa jvalane jārayedrasam // (106.2)
nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / (107.1)
harayonir antarā saṃjarati puṭairgaganagandhādi // (107.2)
aṅgāreṇa karīṣeṇa vā puṭadānam // (108.0)
catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ / (109.1)
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // (109.2)
catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / (110.1)
jalaukāvad dvitīye tu grāsayoge sureśvari // (110.2)
grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / (111.1)
grāsena tu caturthena dadhimaṇḍasamo bhavet // (111.2)
anyad durjaratvānna likhitam // (112.0)
bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / (113.1)
yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / (113.2)
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // (113.3)
tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // (114.0)
jambīrabījapūracāṅgerīvetasāmlasaṃyogāt / (115.1)
kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // (115.2)
tārakarmaṇyasya na tathā prayogo dṛśyate / (116.1)
kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / (116.2)
kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // (116.3)
gandhakena hataṃ nāgaṃ jārayet kamalodare / (117.1)
etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // (117.2)
etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // (118.0)
kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // (119.0)
kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / (120.1)
puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / (120.2)
yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // (120.3)
sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / (121.1)
taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // (121.2)
pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / (122.1)
cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati // (122.2)
vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / (123.1)
etadbīje same jīrṇe śatavedhī bhavedrasaḥ // (123.2)
kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / (124.1)
daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // (124.2)
balinā vyūḍhaṃ kevalamarkamapi / (125.1)
nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / (125.2)
pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // (125.3)
mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / (126.1)PROC
taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // (126.2)
bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / (127.1)
samacāritamātreṇa sahasrāṃśena vidhyati // (127.2)
mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam / (128.1)
karavīraṃ devadāru saralo rajanīdvayam // (128.2)
anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / (129.1)
tilaṃ vipācayettena kuryād bījādirañjanam // (129.2)
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / (130.1)
kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // (130.2)
jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / (131.1)PROC
pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak // (131.2)
bhekasūkarameṣāhimatsyakūrmajalaukasām / (132.1)
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // (132.2)
bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / (133.1)
pācitaṃ gālitaṃ caiva sāraṇātailamucyate // (133.2)
atra gandharvatailamapi rasahṛdayasvarasāt // (134.0)
ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // (135.0)
yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / (136.1)
rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // (136.2)
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / (137.1)
drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // (137.2)
rañjitaṃ jāyate tattu rasarājasya rañjanam / (138.1)
kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / (138.2)
rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // (138.3)
balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / (139.1)
bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // (139.2)
krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / (140.1)
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // (140.2)
tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / (141.1)
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // (141.2)
sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / (142.1)PROC
viḍayogena ca jīrṇe rasarājo bandham upayāti // (142.2)
nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu / (143.1)
ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // (143.2)
samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca / (144.1)
ito nyūnajīrṇasya pattralepārdhakāra eva // (144.2)
atyamlitam udvartitatārāriṣṭādipatram atiśuddham / (145.1)
ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // (145.2)
puṭaḥ prāyeṇa cullikādhastādasya // (146.0)
ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / (147.1)
kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // (147.2)
ardhenetyupalakṣaṇam // (148.0)
tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / (149.1)
pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / (149.2)
pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // (149.3)
rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / (150.1)
badhyate rasamātaṅgo yuktyā śrīgurudattayā // (150.2)
śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / (151.1)
kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // (151.2)
maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / (152.1)
yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // (152.2)
lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / (153.1)
tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // (153.2)
itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // (154.0)
drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / (155.1)
śaśihelihiraṇyamūṣikā dhruvam lakṣmīm // (155.2)
daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / (156.1)
racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // (156.2)
atha bāhyadrutayaḥ / (157.1)
etāstu kevalamāroṭameva militā nibadhnanti / (157.2)
phalamasya kalpapramitamāyuḥ / (157.3)
kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / (157.4)
ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / (157.5)
evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ / (157.6)
catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // (157.7)
andhamūṣā tu kartavyā gostanākārasannibhā / (158.1)
saiva chidrānvitā madhye gambhīrā sāraṇocitā // (158.2)
no preview (159.2)
saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / (159.3)
ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // (159.4)
śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / (160.1)
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // (160.2)
khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / (161.1)
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // (161.2)
bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / (162.1)
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // (162.2)
daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / (163.1)
śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // (163.2)
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / (164.1)
bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // (164.2)
jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / (165.1)
vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // (165.2)
tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / (166.1)
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // (166.2)
lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / (167.1)
sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // (167.2)
rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / (168.1)
puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // (168.2)
aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam / (169.1)
sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // (169.2)
candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / (170.1)
vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // (170.2)
dvāveva rajatayonitāmrayonitvenopacaryete / (171.1)
evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // (171.2)
catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā / (172.1)
tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau // (172.2)
tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / (173.1)
atividrute ca tasmin vedho'sau kuntavedhena // (173.2)
tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // (174.0)
viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / (175.1)
tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // (175.2)
samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / (176.1)
viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // (176.2)
karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / (177.1)
bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // (177.2)
karṣā iti bahuvacanāttrayaḥ / (178.1)
karmāsya tridhā patralepeneti jñeyam // (178.2)
tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / (179.1)
nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // (179.2)
khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / (180.1)
dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // (180.2)
tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / (181.1)
kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // (181.2)
snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / (182.1)
etatkṣetraṃ samāsena rasabījārpaṇakṣayam // (182.2)
no preview (183.1)
nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // (183.2)
nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / (184.1)
pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // (184.2)
pañcakarmabhayatrastaiḥ sukumārairnarairiha / (185.1)
recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // (185.2)
akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / (186.1)
phalasiddhiḥ kutastasya subījasyoṣare yathā // (186.2)
akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / (187.1)
tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // (187.2)
kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane / (188.1)
na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // (188.2)
iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / (189.1)
kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // (189.2)
mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / (190.1)
paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // (190.2)
ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / (191.1)
kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // (191.2)
yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / (192.1)
śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // (192.2)
ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / (193.1)
sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // (193.2)
guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / (194.1)
dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // (194.2)
tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / (195.1)
vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // (195.2)
nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / (196.1)
mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // (196.2)
bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (197.1)
evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / (197.2)
tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // (197.3)
bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (198.1)
koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / (198.2)
dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // (198.3)
bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (199.1)
viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // (199.2)
guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / (200.1)
ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // (200.2)
eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / (201.1)
trisaptāhādvarārohe kāmāndho jāyate naraḥ // (201.2)
nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / (202.1)
maithunāccalite śukre jāyate prāṇasaṃśayaḥ // (202.2)
yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // (203.0)
brahmacaryeṇa vā yogī sadā seveta sūtakam / (204.1)
samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // (204.2)
prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / (205.1)
na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // (205.2)
sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / (206.1)
tāmbūlāntargate sūte kiṭṭabandho na jāyate // (206.2)
atipānaṃ cātyaśanam atinidrāṃ prajāgaram / (207.1)
strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // (207.2)
atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām / (208.1)
śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // (208.2)
kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam / (209.1)
kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām // (209.2)
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / (210.1)
pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // (210.2)
catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet / (211.1)
dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // (211.2)
satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ / (212.1)
kulatthānatasītailaṃ tilānmāṣānmasūrakān // (212.2)
kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / (213.1)
hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // (213.2)
kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat / (214.1)
badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // (214.2)
nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet / (215.1)
na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // (215.2)
naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / (216.1)
kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // (216.2)
na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / (217.1)
kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / (217.2)
divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // (217.3)
hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / (218.1)
śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // (218.2)
saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / (219.1)
ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // (219.2)
etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / (220.1)
evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // (220.2)
kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / (221.1)
gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // (221.2)
sindhukarkoṭigomūtraṃ kāravellīrasaplutam / (222.1)
sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // (222.2)
śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca / (223.1)
ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // (223.2)
kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / (224.1)
tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // (224.2)
niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / (225.1)
sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // (225.2)
kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / (226.1)
kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // (226.2)
kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / (227.1)
tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // (227.2)

1 secs.