Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / (1.1)
karoti rasasaṃketakalikām iṣṭasiddhidām // (1.2)
skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ / (2.1)
rate śambhoścyutaṃ reto gṛhītamagninā mukhe // (2.2)
kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / (3.1)
saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // (3.2)
paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / (4.1)
śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // (4.2)
dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / (5.1)
teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // (5.2)
malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / (6.1)
kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // (6.2)
tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / (7.1)
kartuṃ te duṣkarā yasmāt procyante sukarā rase // (7.2)
palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / (8.1)
tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // (8.2)
vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / (9.1)
lohārkāśmajakhalve tu tapte caiva vimardayet // (9.2)
niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / (10.1)
kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // (10.2)
tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / (11.1)
mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // (11.2)
tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / (12.1)
hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // (12.2)
guruśāstraṃ parityajya vinā jāritagandhakāt / (13.1)
rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // (13.2)
sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / (14.1)
kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // (14.2)
tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / (15.1)
puṭed bhūdharayantre ca yāvajjīryati gandhakam // (15.2)
evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam / (16.1)
ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // (16.2)
pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / (17.1)
bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // (17.2)
pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / (18.1)
jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // (18.2)
sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca / (19.1)
ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // (19.2)
kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / (20.1)
lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām // (20.2)
saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā / (21.1)
tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // (21.2)
pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / (22.1)
lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // (22.2)
pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset / (23.1)
dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // (23.2)
uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ / (24.1)
tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // (24.2)
hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / (25.1)
dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // (25.2)
yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / (26.1)
ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // (26.2)
gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / (27.1)
yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // (27.2)
ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / (28.1)
sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // (28.2)
talabhasma bhavedyogavāhi syāt sarvarogahṛt / (29.1)
auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // (29.2)
raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / (30.1)
nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // (30.2)
raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / (31.1)
bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // (31.2)
kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / (32.1)
sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // (32.2)
kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham / (33.1)
vārāhīkandasaṃyuktaṃ rasakena samanvitam // (33.2)
śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam / (34.1)
lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // (34.2)
lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ / (35.1)PROC
kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // (35.2)
uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / (36.1)
evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // (36.2)
tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / (37.1)
tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // (37.2)
mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / (38.1)PROC
pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // (38.2)
droṇapuṣpyāḥ prasūnāni viḍaṅgam arimedakaḥ / (39.1)
cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // (39.2)
vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / (40.1)
śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ // (40.2)
pārado bhasmatām itthaṃ puṭenaikena gacchati / (41.1)
svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // (41.2)
prottānakharpare cullyāṃ sphaṭikālepite kṣipet / (42.1)
punarnavārase pakvo mardanānmriyate rasaḥ // (42.2)
atejā aguruḥ śubhro lohahā cācalo rasaḥ / (43.1)
yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // (43.2)
pāradaḥ sarvarogaghno yogavāhī saro guruḥ / (44.1)
pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ // (44.2)
sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / (45.1)
dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // (45.2)
pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / (46.1)
guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // (46.2)
sarvarogavināśārthaṃ dehadārḍhyasya hetave / (47.1)
śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // (47.2)
vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / (48.1)
dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // (48.2)
rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / (49.1)
kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // (49.2)
tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / (50.1)
pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // (50.2)
yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / (51.1)
tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // (51.2)

0 secs.