Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / (1.1)
yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // (1.2)
svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / (2.1)
nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam // (2.2)
jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā / (3.1)
rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // (3.2)
nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / (4.1)
mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // (4.2)
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (5.1)
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (5.2)
triphalā girikarṇī ca haṃsapādī ca citrakam / (6.1)
samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // (6.2)
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / (7.1)
svedanādiṣu sarvatra rasarājasya yojayet / (7.2)
atyamlam āranālaṃ vā tadabhāve niyojayet // (7.3)
tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / (8.1)
mahābalā nāgabalā meghanādaḥ punarnavā // (8.2)
meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (9.1)
etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // (9.2)
tatkalkena limped vastre yāvad aṅgulamātrakam / (10.1)
tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / (10.2)
dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // (10.3)
prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / (11.1)
atyamlam āranālaṃ tattadabhāve niyojayet // (11.2)
gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam / (12.1)
rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // (12.2)
vandhyākarkoṭakī cātha vyastaṃ vātha samastakam / (13.1)
kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / (13.2)
prakṣālya kāñjikenaiva samādāya vimūrchayet // (13.3)
meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // (14.0)
kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / (15.1)
gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam // (15.2)
rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / (16.1)
vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // (16.2)
yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / (17.1)
puṭaikena pacettaṃ tu bhūdhare vātha mardayet // (17.2)
sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / (18.1)
ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // (18.2)
jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / (19.1)
athavā pātanāyantre pācanādutthito bhavet / (19.2)
evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // (19.3)
kākamācī jayā brāhmī cāṅgerī raktacitrakam / (20.1)
aṅkolī rājavṛkṣaśca tilaparṇī kumārikā // (20.2)
maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī / (21.1)
bhūpāṭalī devadālī nirguṇḍī girikarṇikā // (21.2)
śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam / (22.1)
nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // (22.2)
tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / (23.1)
tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // (23.2)
ādāya mardayettadvattāmracūrṇena saṃyutam / (24.1)
pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / (24.2)
ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // (24.3)
ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // (25.0)
triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / (26.1)PROC
sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // (26.2)
tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / (27.1)
adhaḥpātanayantre tu pātitaṃ tu samuddharet // (27.2)
triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / (28.1)
dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // (28.2)
naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // (29.0)
lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / (30.1)
ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / (30.2)
ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // (30.3)
trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam / (31.1)PROC
svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // (31.2)
kṣīrakando jayā kanyā vijayā girikarṇikā / (32.1)
kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā // (32.2)
vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam / (33.1)
peṣayedamlavargeṇa taddravairmardayedrasam // (33.2)
dinānte bandhayedvastre dolāyantre tryahaṃ pacet / (34.1)
pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // (34.2)
dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / (35.1)
dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // (35.2)
svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / (36.1)
aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // (36.2)

0 secs.